________________ उवहिपचक्खाण 1117 - अभिधानराजेन्द्रः - भाग 2 उवागय मुखवस्त्रिकां विहायाऽन्योपधिपरिहारे तत्फलं यथा। दुवलियत्तं साहू, पायाणं तस्स भोयणं मूलं / उवहिपचक्खाणेणं भंते ! किं जणयइ उवहिपञ्चक्खाणेणं दगयातो वि प्पियणे, दुगुञ्छवमणे य उड्डाहो // 226|| अपलिमंथं जणयइ निरुवहिएणं जीवे निक्कंखे उवहिमंतरेण य भगवता गोयमेण महावीरवद्धमाणसामी पुच्छितो एतेसिंणं भंतेवालाणं न संकिलिस्सइ॥ किं, वलियत्तं से य भगक्या वागरिय दुप्पलियत्तं सेयं वलियत्तं हे भदन्त ! उपधिप्रत्याख्यानेन रजोहरणमुखवस्त्रिकापात्रादि अस्सेयंतस्स य वलियत्तणस्स मूलं अह सो य साहूसमीवे आहार व्यतिरिक्तस्य उपधेः प्रत्याख्यानेन उपधित्यागेन जीवः किं उपार्जयति आहारेत्ता बहूणि अधिकरणाणि करेज गदं वा पिपज अयमेज्ज वा भुत्तो वा गुरुराह हेशिष्य ! उपधिप्रत्याख्यानेन अपरिमन्थं जनयति परिमन्थः दुग्गछाए वमेला रुयुप्पातो वास हवेजसंजएहिं परिसं किं पि मे दिन्नंजेण स्वाध्यायव्याघातः न परिमन्थोऽपरिमन्थः स्वाध्यायादौ निरालस्यं एगो जाओ एवं रिउड्डाहो मरेज वा सव्वत्थ पच्छाकम्मो फासुएण देसे जनयति। पुनर्निरुपधिको निष्परिग्रहो जीवो निष्काको भवति वस्त्रादौ मासलहुं अफासुएण देसे सव्वे चउलहुं तम्हा गिहत्थो अन्नउत्थिओवाण वाहेज्ज वाण वा असणादीदायव्वं भवे कारणं जेणचहावेज वाअसणादि अभिलाषरहितः स्यादित्यर्थः तादृशो हि उपधिमन्तरेण उपधिं विना न वा देजा।। संक्लिश्यते क्लेशं न प्राप्नोति सपरिग्रहो क्लेशं प्राप्नोतीति भावः / असिवे ओमोयरिए, रायढे भए व गेलण्णे। (उत्त०) निष्क्रान्त उपधिनिरुपधिस्स एव निरुपधिको जीवो निष्कासो देसुट्ठाणे अपरि-कमेवहावेज्ज देजावा।।२२७।। वस्त्राद्यभिलाषरहितः सन्नेतचपदंवचिदेव दृश्यते उपधिमन्तरेण चास्य भिन्नक्रमत्वान्न संक्लिश्यते न च मानसं शारीरं वा क्लेशमाप्नोति उक्तं असिवकारणे ओमे वा रायदुढे वा वोहिगादिभए वा रज्जतो अप्पणो हि"तस्सणं भिक्खुस्सणो एवं भवति परिजुन्ने मे वत्थे सूइंजाइस्सामि असमत्था वाहवेज वा तन्निमित्तं असणादि देख गिलाणो वहावेज वा गिलाणट्ठा वा गमते देसुट्टाणे वा अपरिक्कमो गिहिणा वहावेज देज वा संधिस्सामि उक्कंसिसामितुं निस्सामि वा कसिसामि इत्यादि" उत्त० आहारं। नि० चू०१२ उ० 28 अग उवहिविउस्सग्ग पुं०(उपधिव्युत्सर्ग) उपधित्यागरूपेद्रव्यव्युत्सर्गे,औ०।। उवहिप्पहाण त्रि०(उपधिप्रधान) उपधिर्माया तत्प्रधानः।कृतकपटशते, उवहिसंकिलेस पुं०(उपधिसंक्लेश) उपधीयते उपष्टभ्यते संयमः "कति न वि याहिं उवहिप्पहाणाहिं' सूत्र०१ श्रु०४ अ०। संयमिशरीरं वा येन स उपधिः वस्त्रादिस्तद्विषयः संक्लेशः उपधिउवहिय त्रि०(उपहित) उप-धा-क्त-निहिते, अर्पिते, समीप-स्थापिते, संक्लेशः। संक्लेशभेदे, स्था०१ ठा। आरोपिते, उपाधिसङ्गते, उपलक्षिते, वाच०। भावे-क्तः उवहिसंभोग पुं०(उपधिसम्भोग) उपधेःपरिकर्म परिभोगं वा कुर्वन् संस्तारकादेरुपढौकने, न०नि० चू०२० उ०।1 संभोग्यो विसंभोग्यश्चेति। संभोगभेदे, उक्तं च "एणं च दो वि तिन्नि च, उदहियविहि पुं०(उपहितविधि) उपग्रहभेदे, उपहितविधिर्नाम आउई तस्स होइ मिच्छत्तं" आलोचयत इत्यर्थः / “आउड्ढते वितओ, यदाऽऽचाय्यैर्वितीर्ण तदाऽऽचार्याननुज्ञाप्य अन्येषां साधूनां तदन्तरेण परेण तिहि वि संभोगोत्ति" स० विसूरयतां ददाति / अन्ये तु व्याचक्षते यद्यस्य गुरुभिर्दत्तं उवहिहुंजंत त्रि०(उपभुजान) उपभोगं कुर्वाण, प्रा०॥ तत्तस्योपनयतीत्येव उपहितविधिः व्य०३ उ०) उवाइणावित्तए अव्य०(उपानाययितुम्) संप्रापयितुमित्यर्थे , “पच्छिम उवहिवहावण न०(उपधिवाहन) वस्त्रपात्रादेरुपधेरन्येन नयने, पोरिसिं उवाइणायित्तए" बृ०४ उ०। अतिक्रमयितुमि-त्यर्थे , कल्प०। (सूत्रम्) जे भिक्खू अण्णउत्थिएण वा गारस्थिएण वा | उपादाययितुम् ग्राहयितुमित्यर्थे, ज्ञा० 12 अ०। उवहिय्वहावेइ वहावंतं वा साइजइ॥४७॥ जे भिक्खूणात्तंसए | उवाइणावित्ता अव्य०(उपादापप्य) उप-आ-दा-ल्युट् / प्रापअसणं वा दियइ देयंतं वा साइज्जइ॥४|| य्येत्यर्थे, "पच्छिमं पोरिसिं उवाइणावित्ता आहारमाहारेइ भ०७श० जे भिक्खू उवकरणं, वहाविगिहि अहव अण्ण तित्थाणं। 1 उ०। आहारं वा देजा, पडुच्च तं आणमादीणि // 22 // उवाइणित्तए अव्य०(उपयाचितुम्) उपयाञ्चांकर्तुमित्यर्थे, विपा०७अ०|| ममेस उवकरणं वहइत्ति पडुच आहारं देजा तस्सचतुलहुं आणादियाय *उपादातुम् अव्य० / गृहीतुं प्रवेष्टुमित्यर्थे, स्था०३ ठा०। इमे दोसा। उवाइय त्रि०(उपयाचित) उपयाच्यते मृग्यतेऽस्मै यत्तत् उपया-चितम्। ईप्सिते, "उवाइयं उववाइत्तए" उपयाचितुमीप्सितं वस्तु याचितुं पाडेज्ज व भिंदेज व, मलगंधावं न छप्पति य नासो। प्रार्थयितुम् / ज्ञा०३ अ० वि०। नासिक्यपुरस्थदेवाधिअत्थंडले ठवेज्जा, हरेज वासोच अन्नो वा / / 22 / / ष्ठितमहादुर्गब्रह्मगिरिस्थितप्रासादपातके स्वनामख्याते महति से गिहत्थो अन्नतिथिओवा उवकरणं पडेज भायणं वा भिजेजा मलिणे | क्षत्रियजात्यवरे, ती दुगंधे वा उवकरणे अन्नं वा देज छप्पतियाओ वा छड्डेज वा मारेज वा ] उवाएज त्रि०(उपादेय) उप० आ० दा-कर्मणि-यत्। गृहीतव्ये, अनु० / अहवा सो अयगोलो अथंडिले पुढवियरियादिसुठवेज अहवा तस्स भारेण जी०। विशेष आयविराहणा हवेज तत्थ परितावणादी जंच पच्छाउसहभेसज्जाणि वा उवागम पुं०(उपागम) स्वीकारे, समीपगमने, वाचा उपागमने, स्थाने, करेंतो विराधेति तण्णिप्पण्णं च से पच्छित्तं तं उवकरणं सो वा हरेज्ज आचा०२श्रु अणुवउत्तस्स वा अन्नो हरेज किं च जो तं पडुच असणादी देजा तस्स उवागय त्रि०(उपागत) उप-आ-गम्-त-स्वयमुपस्थिते, अ-भ्युपगमे चउलहुँ। च वाच० "तत्थावासमुवागए" उत्त० 23 अ०। सूत्र०ा जा