________________ उवहिकप्प 1116- अभिधानराजेन्द्रः - भाग 2 उवहिपचक्खाण ण गाहा। अह फासुओ जाणगा वकारणे गहिओ तहावि ताव परिभुज्जइ जाववरइ अह अफासुओ अयाणगाय कारणे गहिओ ताहे उप्पन्ने फासुए इयरो परिट्ठविजइ एवं चउभंगो धरणे वा परिठ्ठवणा वा / चोयग आह। गाहा। एगेण किमेगो पादोजाव पंचण्ह विसयाणं एगो पडिग्गहओ अहवा दोण्हं तिण्हं चउण्हं वा पडिग्गहओ एगोन पडुचइ तो दो दो एगस्स पडिग्गह उमत्तओ य दिज्जइ उच्यते अद्धाण पाहुणगाइसु कारणाइसु कहं धरंतितु जइ पहुगाण एगमेगो पडिग्गहओ एवय भणंतस्स चउगुरु।अप्पापवयणं जीवनिकाया परिचंता वा रत्तयदिटुंतेण सव्वेण वि दोहि गिण्हियव्वा मत्तओ पडिग्गहओ य किं कारणं जेण गच्छो, सकारणो या लघुट्ठसेहपाहुणयाइसु। आह जइ नियमा दो दोधरिखंति जिणकप्पियाणं किं निमित्तं एगओ पडिग्गहओ / गाहा / संगहिय उच्यते / सो भगवानसंगहियकुच्छी जोयणं पि गच्छइ सन्नाहो जसकारी य पवयणस्स जेण अपसो भवइ तं न करेइ अप्पाहारो सो भगवं तत्ते अओकभल्ले वि विद्धंसइ तस्साहारो सरीरए अपडिबद्धो न य आसणे वोसिरइ उच्चाराइ नयआचारावि विच्छिण्णेथंडिले पडिग्गहं एगपासेठवेऊण एएहिं कारणेहि तस्स एगो पडिगहो / गाहा / तिहिं जइ वत्थाणि दाणिं कइहिं वत्थेहि पडिपुव्वउसग्गेण तिहिं जया पुण तिहिं न संथरेज्जा तो अइरेगाणि धरेजंति। आह नणुपमाणाइरेगे दोसा उच्यते। सबालवुड्डाओलोगत्थो सहकारणेण सकारणे तेसिं बहु-एहिं कर्ज अण्णओ य मग्गतो सेहाइ कारणेसु न लभइ ताहे परिचत्ता सेहादयो पच्छा वोच्छेयकरो भवइ सपक्खस्स तित्थस्स वुत्तं भवइ गाहा / जइ एए वियप्पहुणे जइ आहारोवहिसेनासु विप्पहूणाणं नाणदसणचरित्ताणं तवनियमसंजमसज्झायमाईणं निप्पत्ती होला तेण आहाराइ आइग्गहणेण उसहाइणं व को उवग्गहं कुजा / गाहा 1 जम्मि परिग्गहियं जत्थ पुण परिगिजमाणे तस्स थावराणं उवघातो पवत्तेज्जा पुरेज्जा पुरेक्कम्म उदउल्लाइसु तं न घेप्पइमहिए वा पच्छे कमाइधरेते वापडिलेहणाइभएण पडिलेहेइ भएण माहीरिहित्ति सो परिग्गहो भवइ उवहिम्मि घेप्पंते गहिए धरिजंते वा एए दोसा न भवंति सो परिगहो निद्दोसो त्ति अपरिगहो चेव / गाहा। आहारोवहिं किं निमित्तं भगवया तित्थं पवत्तियं उच्यते। न विभगवता उपहारादिनिमित्तं तित्थं पवत्तियं नाणदरिसणचरित्तनिमित्तं तवसंजमाईणं निव्वाणसाहणं पडिविद्धिकारणं तित्थं पवत्तियं / गाहा। नाणचरणहोराइणि नाणाइणं गुणकारगाणित्ति तेणाणुण्हायं तेसु पुण णाणाइसु ठियस्स पूयावि इच्छिज्जइ जहा गणहारिस्सुक्को साहारोवहिसाइणं एस उवहिकप्पो। पं०चू०॥ अहुणा हु उवहिकप्पं, गुरूवदेसेण वोच्छामि। उवगेण्हति उवकारं, करेइ उवहीयते व उवही तु॥ किं कारणं तु उवही, देसीए भण्णती सुणसु। जीवाणणुगाहहा, एवं खलु वण्हितो (इह) तित्थे / / काऊण गुग्गहपदं,पडिणीयपदे अभावो तु। रसकादणुकेयहा, अगणीमादीण चेव रक्खहा।। असहू णणुकंपा य, तउवहिगहणं जिणा यंति। आह जदणुग्गहट्ठा, वत्थादीगहणदेसियं समये। तो असहूणं कण्हा थीपरिभोगो णणुण्हातो। भण्णति पवित्ति कम्हि व, कम्हि व पुण होति अप्पवित्तीओ।। संजम पडीनियत्ता-मेहुणमादीण णाणुण्हा। णाणाचरणठिताएं, उवम्गहं कुणति णाणचरणाणं / / आहार उवहि सेज्जा, तेण उ उवहित्तणं वेति। जस्स पुणो वहिगहिता,उवघातकरी तु तस्स उवधाता। कह उवधाय करेती, अइरित्तगहो य मुच्छाए। संथरमाणो गेण्हति, अतिरित्तं उवहि जो भवे समणो। वण्हादिजुत्ते मुच्छति, दव्वहारे वुवस्से वा।। एतेसु अणिढेसु य, जो दुस्सति सो करेति उवघातं / णाणादीणं तिण्हं, तम्हा ते वज्जए हेतू॥ जो जत्थ जदा जहियं, उवहीधरिमोगओ अणुण्णाओ। सो तत्थ अणतिचारो, अणुण्हाते चरणभेदे / / जह सिंधूओ कप्पा, ओराला उण्हिया अणुण्हाता। पिसियादीण य गहणं, खीरादीणं चणुण्हाता॥ अतिहिमदेसे य तहा, कारणियगताण सिसिरकालम्मि। परिभुजंताण य को, तवादिचरणे अणुवघातो॥ लाडविसयादिएसं, एतेसिं चेव भोत्तु पडिसेहो। पडिसिद्ध परिभोगं, कुणमाणे भंजती चरणं / / णाणं पि तु सो मिंदइ, उवदेसं जेण ण कुणति / तस्स जंणाणुपुव्वं, सणभेदो वि तो तेणं / / णिवदिक्खितमतरंता-दिएस होति परिमोगा। समणुण्णाओ कसिणा-दियाण इहरा अणुवभोगो पं०भा०। इयाणिं उवहिकप्पो गाहा जीवाणुग्गहओवही किं निमित्तं धारिजइयाइ उच्यते जीवाणुग्गहहेऊरसाएणं सा रक्खणणिमित्तं एयम्मि तित्थेवं निओ उवही असहुतणेण यवत्थाईण गहणं आह जइ असहुत्तरेण वत्थाइगहणं तेण अविरइयाओ कम्हा नोवभुंजइ उच्यते क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिरित्यादि / संयमप्रत्यनीकानि मैथुनादीनि अतस्तेषामभावो भवति आचरितव्ये गाहा / नाणावरणे किमुक्तं भवत्युपधिरिति उच्यते ज्ञानदर्शनचारित्राणामुपकारं कुरुतेउपग्रहं करोतीत्यर्थः / उवही आहारेज्जा उपद्रव्यतोऽवधिरित्यपदिश्यते गाहा जस्सओ जो पुण संथरमाणो वि अइरित्तं उवहिं धरेइ तस्स स एव उवहिनिमित्तो उवघाओ भन्नइ कारणेण वा आहारे वि रसहेउं वा भुंजइ रागद्दोसेहिं वा एयस्सोवघाओ भवइ। गाहा जो जत्थ उवही पुण जो जत्थ जया जम्मि खेत्ते अणुन्हाओ जहा सिद्धए उक्कोसयाणिणं तयाणं जम्मि वा काले अणुन्हातो हेमन्तकाले वासे वा तेणोवहिणा नाणाइ आयारो न भवइ जो पुणखेत्तकालेसु अणगुन्हाओ। गाहा जो जत्थउवही धरिजइ सो उवधाओ। एस उवहिकप्पो। पं० चू०|| उवहिकय त्रि०(उपधिकृत) उपधिनिष्पन्ने, 'परिहारियं अदितो गिहणी उवधीकतंतु पच्छित्तं" नि०५० 130 // उवहिपचक्खाण न०(उपधिप्रत्याख्यान) उपधिरुपकरणं तस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं न मयाऽसौ ग्रहीतव्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानम् / रजोहरण