________________ उवाणह १११८-अमिधानराजेन्द्रः - भाग 2 उवाणह - उवाणह स्त्री०(उपानह) चर्मपादुकायाम, औ०। सूत्र० / "ते दोषाः अतः क्रमणिका न परिधातव्याः। कारणे तु प्राप्ते परिदध्यदपि / गिच्छयाणहायाए, समारंभं च जोइणो' उपानही पादयोरनाचरिते किं पुनस्तत्कारणमित्याह / / पादयोरिति साभिप्रायकं नत्वापत्कल्पपरिहारार्थम्" द०३अ०। विह अतरासहुसंभम-कोट्ठारिसचक्खुदुव्वले वाले। अथ उपानहोर्दोषप्रदर्शनार्थमिदमाह। अज्जा कारणजाते, कसिणग्गहणं अणुन्नायं / / गव्वो णिम्मद्दवता, णिरवेक्खो निहतो णिरंतरता। विहं अध्या अतरोग्लानः असहिष्णु म राजादिदीक्षितः। सुकुमारपादः भूताणं तूवघाओ, कसिणे चम्मम्मि छद्दोसा।। संभ्रमश्चौरश्वापदादिसंक्षोभः कुष्ठरोगी अर्शरोगीचक्षुषा दुर्बलः कश्चिद्भवति उपानहोः पिनद्धयोर्गो निर्दिवता च भवेत् / जीवेषु निरपेक्षो। वालो वा यदि यत्र तत्र पादौ निक्षिपति ! आर्या वा अध्वानं नीयन्ते निर्दयश्वासौ भवति निरन्तरता निरन्तरं भूमिस्पर्शवाद् भूतानां तु कारणजातं वा कुलगणसङ्घविषयमुपस्थितम्। एतेषु कृत्स्नस्य चर्मणो प्राणिनामुपघातश्च उपजायते एवं कृत्स्ने चर्मणि षट् दोषा भवन्तीति ग्रहणमनुज्ञातमिति द्वारगाथासमासार्थः / अथैनामेव विवृणोति। द्वारगाथा। कंटाहिसीयरक्खट्ट, ता विहे खलु समाहि जा गहणं / सांप्रतमेनामेव प्रतिपदं विवृणोति।। ओसहपाणगिलाणे, अहुणुट्टियते सधट्ठा वा।। आसगतो हत्थिगतो, गविज्जइ भूमितोइ कमणिल्लो। (विहे) अध्वनि प्रतिपद्यमाने कण्टकस्याहेर्वा अस्य च रक्षार्थमपाढो उ समाउको, कमणाउखरो अवि य भारो॥ गुलिकोशिकं खल्लङ्कादि वा गृह्णन्ति। किं बहुना खलु समाधिं कृत्वा अश्वगतादश्वारूढात् हस्तिगतः पुरुषो यथा गर्वायते एवं भूमिगतात् यावदर्द्धजङ्घयोरपि ग्रहणम् / तथा ग्लान औषधपानं कृत्वा वैद्योपदेशेन गर्व करोति / अहो अहं सोपानत्को व्रजामीति। तथा पादः स्वभावेनैव पृथिव्यां पदं न स्थापयति / अधुनोत्थितो वा ग्लानः क्रमयोः क्रमणिके समार्दवस्ततः स न तथा जीवोपधातं करोति यथा क्रमणिकाः खराः आविध्यति शीतानुभावेन भक्तं न जरिष्यतीति कृत्वा ग्लानस्य वा कर्कशस्पर्शा जीवोपघातं कुर्वन्ति / अपि च भारस्तासां महान् भवति। भेषजार्थ त्वरितं ग्रामान्तरं गन्तव्यं ततः क्रम-णिका पिनद्धव्या। ततस्तदाक्रान्ता बहवो जीवा विनाशमाप्नुवते। निरपेक्षद्वारमाह / / अरिसिल्लस्स व अरिसा, मा खुब्भे तेण बंधते कमणी। कंटाई पेहंतो, जीवे विहु सो तहेव पेहिजा। असहुमवंती हरणं, पादो पट्टो नु गिरिदेसा। अस्थि महंति य कमणी, णावेक्खइ कंटएण जिए।। अशेवतः पादतलदौर्बल्यादर्शासिमा क्षुभ्येरन्निति कृत्वा क्रमणिके असौ अनुपानत्को गच्छन् कण्टकादीन् मार्गे प्रेक्षमाणो जीवानपि तथैवासौ बध्नाति / असहिष्णुर्नाम मार्गे गच्छन्नुपाननिर्विना गन्तुं न शक्नोति प्रेक्षते सोपानत्कस्तु गच्छन् विद्येते मम क्रामणिके इति कृत्वा यदि गच्छति ततः पादाभ्यां रुधिरं परिगलति / अत्रावनिरपायत्वादात्मनोन कण्टकादिकमपेक्षतेततश्चासौजीवेष्वपि निरपेक्षो न्तीसुकुमारोदाहरणं भवति तच्चावश्यकाद्विज्ञेयम्। सक्रमणिके बध्नीयात् भवति / अथ निर्दयद्वारमाह॥ उदकाग्निस्तेनश्वापदादौ वा संभ्रमे क्रमणिकाः परिभोक्तव्याः। गिरिदेशे पुष्वं अदया भूए-सु होति बंधति कमेसु तो कमणी। वा पर्यटतः कस्यापि पादतलं घृष्ट तत उपानहौ पिनह्य पर्यटति। जायति हु तदन्भासा, सुदयालुस्सा वि णिद्दयया // कुट्ठिस्स सकरादी-हिं वावि भिन्नो कमो मधूला वा। पूर्वं तावददया निर्दयत्वं भूतेषु मनसि संजातं भवति ततः क्रमयोः वालो असंफुरो पुण, अञ्जा विहं दोव्व पासादी। क्रमणिके बध्नाति तदभ्यासाच सुदयालोरपि प्रायो निर्दयतैय भवति / कुष्ठिनः संबन्धी शोणितपूयेन भिन्नः स्फटितक्रमः शर्करा कण्टनिरन्तरद्वारमाह // कादिस्तदादिभिराक्रान्तो महती पीडामुपजनयति मधूला वा पादगण्ड अवि यं व खुज पादेण, पेल्लितो अंतरंगुलगतो वा। कस्यापि समजनि ततः क्रमणिके बध्नाति / वालो वा मुच्चेज कुलिंगादी-ण य कमणीपेल्लितो जियति / / कश्चिदसंस्फुरोऽसंवृतो यत्रतत्र पादं मुञ्चन् कण्टकादिभिरुपदूयते अतोऽसौ कुशब्दस्यासदर्थवाचकतया असंपूर्णानि लिङ्गानि इन्द्रियाणि यस्यासौ क्रमणीके परिधाप्यते। आर्या वा विधमध्वानं नेतव्यास्तत्र च (दोव्वत्ति) कुलिङ्गी विकलेन्द्रियः स आदिशब्दान्मण्डूक्यादिश्च अनुपानत्कस्य चौरादिभयं ततो वृषभाः क्रमणिकां पिनह्य पन्थानं मुक्त्या पार्श्वस्थिताः पादेन प्रेरितोऽपीति संभावनायां संभाव्यते अय मर्थो यदामकुब्जं गच्छन्ति आदिशब्दात्सर्वाणि वा तत्रोत्पथेन व्रजन्तिायो वाचक्षुषा दुर्वलः पादतलमध्यं गतस्तदा अथवा अन्तराङ्गुलमङ्गुलीनामङ्गुष्ठस्य स वैद्योपदेशेनोपानही पिनाति / यतः पादयोरभ्यङ्गतोपानद्न्धनादि वाऽपान्तरालं तत्र वा गतः सन् मुच्येत न म्रियेत / सोपानत्कस्य तु परिकम यत्क्रियते तचक्षुष उपकाराय परिणमते / यत उक्तं निरन्तरभूमिस्पर्शिनीभिःक्रमणीभिः प्रेरित आक्रान्तोन जीवति अवश्यं "दन्तानामञ्जनं श्रेष्ठं कण्णानां दन्तधावनम् / शिरोभ्यङ्गश्च पादानां मरणं प्राप्नोतीत्यर्थः। पादाभ्यङ्गश्चचक्षुषोः" कारणजातद्वारमाहभूतोपघातद्वारमाह // कुलमाइकज्जदंडिय, पासादी तुरियधावणट्ठा वा। कह भूयाणुवघातो, ण होहिती पगतिपेलवतणूणं / कारणजाते व पणे, सागारमसागरे जतणा।। सभराहिपेल्लियाणं, कक्खडफासाहि कमणीहिं / / कुलादिषु कुलगणसङ्घ विषयेषु कार्येषु दण्डिकावलगतार्थ कथं केन प्रकारेण भूतानां प्राणिनां प्रकृत्या स्वभावेनैव पेलवत- पावस्थितै रादिशब्दात्पुरः पृष्ठ तो वा गच्छद्रिस्त्वरितं नूनामदृढशरीराणां सभाराभिः पुरुषभाराक्रान्ताभिः कर्कशस्पर्शाभिः धावनार्थ कारणजाते वाऽन्यस्मिन् आगाढे समुत्पन्ने उपानहः क्रमणीभिः प्रेरितानामुपघातो न भविष्यति भविष्यत्येवेत्यर्थः / यत एते | परिभोक्तव्याः। तत्र च सागारिकासागारिक विषया यतना। यत्र सा