________________ उवहि उवहि 1060- अभिधानराजेन्द्रः - भाग 2 अङ्गानीत्यर्थः / गोच्छकः पात्रकस्थापनं (मुहणन्तक) मुखवस्त्रिका पुनरीदृशी भगवतामाज्ञा उच्यते। पात्रमुखवस्त्रिका चेत्येष जिनकल्पिकावधिमध्ये जघन्यः / अप्पं असंथरंतो, निवारिओ होइ तीहि सत्थेहि। अप्रधानश्चतुर्विधः उपधिरिति / पात्रकबन्धपटलानि रजस्त्राणो गिण्हति गुरू विदिने, पगासपडिलेहणे सत्ता / / रजोहरणमित्येष चतुर्विधोऽप्यवधिर्जिनकल्पिकावधिमध्ये मध्यमोपधिना प्रधानेनाप्यप्रधान इति। उक्तो जिनकल्पिकानामुत्कृष्टजघन्यम आत्मशरीरंस शीतादिना संस्तरति त्रिभिर्वस्वैर्निवारितो भवति। तथा ध्यमोऽवधिरिति / ओघ० / गच्छवासिनां कल्पप्रमाणमाह। चात्र विशेषचूर्णिलिखितो भावार्थः।"उस्सग्गेण तहेव पाउरियव्वं जाहेन संथरइ ताहे एकं कप्पं पाउणइ जाहे तेण विन संथरेजा ताहे विइयंपि कप्पा आयपमाणा, अड्डाइज्जा उ वित्थडा हत्था। पाउणिज्जा। जइ नाम तहवि न संथरेजा ताहे तइयंपि पाउणिज्जा / जइ एवं मज्झिमणाणं, उक्कोसं हों ति चत्तारि] नाम तहवि न संथरेज्जा ताहे तिन्नि विच्छड्डेऊण बाहिं पडिमाए ठाए ताव कल्पा आत्मप्रमाणाः सार्द्धहस्तत्रयप्रमाणायामा अर्द्धवृतायावद् हस्ता अत्थइजाद सीएणन सद्दइ वि तो पच्छा तम्मि निवेसइ। जइ तत्थन विस्तृताः पृथुला विधेयः / एतन्मध्यमं मानं प्रमाणं भवति। उत्कर्षतो संथरेज्जा ताहे अंतोपडिमं ठाइ। तत्थ झाणोवगओ चिट्ठइ जइन संथरइ दैर्येण चत्वारोहस्ताः। एतदादेशद्वयं मन्तव्यम्। ताहे तम्मिचेव निवेसइएवं पिजइन संथरेताहे एकं कप्पं गिण्हेजा जाहे __ अत्रैव कारणमाह। तेण विनसंथरेइ ताहे विइयं ततो तइयं तत्थ से अईवसायं भवइ। एवं संकुचिय तरुण आयप्पमाणसुयणे नसीयसंफासे। अप्पा तिहिं वत्थेहिं निवारिओ हवइ ति" अथ तानि परिजीर्णानि तेन त्रिभिः शीतं निवारयितुं पार्यते तत आह / गुरुभिराचार्यैर्वितीर्णानि दुहओ पेल्लणथरे, थेणुव्विय पाणाइरक्खी य॥ प्रकाशप्रत्युपेक्षणानि जीर्णत्वादचौरहरणीयानि सप्त वस्त्राणि उत्कृष्टतो यस्तरुणो बलवान् संकुचितपादः स्वप्तुं शक्नोति तस्य तथा स्वयमेव गहाति। इदमेव स्पष्टयति। शीतस्पर्थो न भवति अतस्तस्यात्मप्रमाणाकल्पोऽनुज्ञातः / यस्त तिन्नि कसिणो जहन्ने, पंच य दवदुव्वलाइं गेण्हे। स्थविरो वयस्यो वृद्ध स क्षीणबलत्वान्न शक्नोति संकुचितपादः शयितुं अतस्तस्यानुग्रहार्थ दैर्येण आत्मप्रमाणादूर्व षडङ्गुलानि आसन्नयपरिजुत्ताई, एयं उक्कोसगं गहणं / / विस्तरतोऽप्यर्द्धतृतीयहस्तप्रमाणादभ्यधिकानिषडङ्कलानि विधीयन्ते कृष्णानि नाम धनमसृणानि यैरन्तरितः सविता न दृश्यते ईदृशानि एवं विधीयमाने गुणमुपदर्शयति (दुहओ पेल्लणत्ति) शिरः त्रीणि वस्त्राणि जघन्यतो गृह्णीयात् / यानि तु दृढदुर्वलानि तानि पञ्च पादान्तलक्षद्वयोरपि पार्श्वयोर्यत्कल्पस्य प्रेरणमाक्रमणं तेन स्थविरस्य गृह्णीयात्। यानि परिजीर्णानि तानि सप्त एत दुत्कृष्ट ग्रहणं मन्तव्यम्। वृ० शीतं न भवति। अनुचितोऽभावितशैक्ष इत्यर्थः / तस्यापि ३उ०। स्वप्न विधावनभिक्षस्य कल्पप्रमाणमेव ज्ञातव्यम्। अपि च एवं प्राणिनां उवगरणं पि धारेजा,जेण न रागस्स होइ उप्पत्ती। रक्षा कृता भवति न मण्डूकप्लुत्या कीटिकादयः प्राणिनः प्रविशन्तीति लोगम्मि य परिवाओ, विहिणा य पमाणजुत्तं तु // 66 // भावः। आदिशब्दाद्दीर्घजातीयादयोऽपिन प्रविशन्ति तेनात्मनोऽपि रक्षा कृता भवति / बृ०३उ० (पात्रकबन्धादीनां प्रमाणनिरुपणमन्यत्र उपकरणमपि वस्त्रपात्रादि धारयत्किंविशिष्टमित्याह / येन न रागस्य स्वस्वस्थाने) इदानीं स्थविरकल्पिकानां प्रतिपादयति। तत्रापि प्रथमं / भवत्युत्पत्तिस्तदुत्कर्षावात्मनाएव लोके चपरिवादः खिंसायेनन भवति विधिनाऽवयवतया प्रत्युपेक्षणादिना धारयेत्प्रमाणयुक्तं च न __ मध्यमावधिप्रतिपादयन्नाह / न्यूनाधिकमिति गाथार्थः (पं०व०) अत्रेदमवधेयं स्थविरकल्पिानां पडलाइ रयत्ताणं,प्तमबंधो तहेव रयहरणं। प्रच्छादकत्रिकादिधारणं यत्पूर्वमुक्तं ततः सामान्यापेक्षया विशेषा पेक्षया मत्तो य पट्टगो विय, पेवाणं छविहो नवरि।।६।। त्वधिकधारणेऽप्यदोषः / ध०३ अधि० / कीदृशं पुनरुपधिं पटलानिरजस्त्राणं पत्रकबन्धश्च चोलपट्टकश्चरजोहरणं मात्रकंचेत्येषः भिक्षुरियतीत्याह। स्थविरावधिमध्ये षड्विधो मध्यमावधिर्नोत्कृष्टो नापि जघन्य इति / मिन्नं गणणाजुत्तं, पमाणइंगालधूमपरिसुद्धं / पात्रकं प्रच्छादनकल्पत्रयम् / एष चतुर्विधोऽपि उत्कृष्टः प्रधानः उवहिं धारइ भिक्खू, जो गणचित्तं न चिंतेइ // स्थविरकल्पिकावधिमध्ये पात्रस्थापनकं पात्रकेसरिका गोच्छको भिन्न नाम सदृशं सकलं वा यन्न भवति गणनायुक्तं गणनाप्रमाणोपेतं मुखवस्त्रिका एष जघन्योऽवधिः / स्थविरकल्पिकावधिर्मध्ये प्रमाणेनच यथोक्तदैर्घ्य विस्तरविषयमानेन युक्ताभित्यनुवर्तते / चतुर्विधोऽपि / ओठाइह स्थविरकल्पिकानां त्रयःप्रच्छादका भवन्तीति तथाऽङ्गारधूम्या परि समन्तात् शुद्ध विरहितमेवं विधमुपधिं स पूर्वमुक्तं तदिदानीं द्रढयन्नाह। भिक्षुर्धारयेत् यो गणचिन्तां न चिन्तयति सामान्यसाधुरिति भावः। यस्तु' जो वि तिवत्थदुवत्थो, एगेण आलवगो व संथरई। गणचिन्तकस्तस्य न प्रतिनियतमुपधिप्रमाणम् / तथा चाह। नहु ते खिंसंति परं, सत्थेण वि तिन्नि घेत्तव्वा / / . गणचिंतगस्स पत्तो, उक्कोसो मज्झिमो जहन्नो य। योऽपि साधुस्विवस्त्रो द्विवस्त्रो वा संस्तरति त्रिभिर्धाभ्यां वा सव्वोविहे य उवही, उवग्गहकरो महाजणस्स / / कल्पैरित्यर्थः / सौत्रान् द्वौ वा कल्पान् परिभुक्तान् योऽप्येकेन कल्पेन गणचिन्तको गणावच्छेदकादिस्तत्प्राप्तो यावदूर्द्धमुत्कृष्टो मध्यमो संस्तरति स एकमपिकल्पं नगृह्णातुपरं न हितेस्वल्पतरवस्त्रा अचेलका जघन्यश्च / सर्वोऽप्यौधिक औपग्राहिकश्चोपधिर्महाजनस्योपग्रह वा परमन्यमधिकतरवस्त्रं खिंसन्ति कुत इति चेदुच्यते सर्वेणापि करोति / इदमेव भावयति। स्थविरकल्पकेन तत्र त्रयः कल्पानियमाद् गृहीतव्याः यद्यपि शीतपरीषहसहिष्णुतया कश्चिदेकेनापि केनापि कल्पेनाप्रावृतः संस्तरपि आलंबणे विसुद्धे, दुगुणो चउगुणो वा वि। तथाऽपि भगवतामाज्ञामनुवर्तमानः सोऽपि त्रीन् कल्पान् गृह्णाति किमर्थं सव्वो वि होइ उवग्गह-करो महाजणस्स / /