________________ उवहि 1059 - अभिधानराजेन्द्रः - भाग 2 उवहि रिणश्च / एकेका दुविधा दट्ठव्वा सपाउरणा इयरे य जिणकप्पे उवही विभागो इमो॥ दुगतिगचतूछक्कं,पणगं णवदसएगदसगं। एते अट्ट विकप्पा, जिणकप्पे हों ति उवहिस्स। पाणिपडिग्गहियस्स पाउरणवज्जियस्स जहण्णोवही दुविधो रयहरणं मुहपोत्तियायातस्सयसपाउरणस्सएपकप्पाहणे दसविधोदुकप्पाहणे एकारसविधो तिकप्पग्गहणे पंचविहो पडिग्गहधारिस्स अपाउरणस्स मुहपोत्तियरओहरणपादणिजागसहितो णवविहो जहण्णओ तस्स कप्परगहणे दसविधो दुकप्पग्गहणे एक्कारसविधो तिकप्पग्नहणे वारसविधो य छटुं कंठं॥ अहवा दुगं च णंवगं, उवकरणे हों ति दोण्णि तु विकप्पा / पाउरणवजिताणं, विसुद्धजिणकप्पियाणं तु॥ जे पाउरणवज्जिया ते विसुद्धजिणकप्पिया भवंतितेंसि दुविध एव भवति दुविधो णवविधो वा / नि०चू०२उ०। पं०भा०। अथा विशुद्धजिनकल्पिकानामाह / पत्तं पत्ताबंधो, पायठवणं च पायकेसरिया। पडलाइरइत्ताणं,गोच्छओ पायनिजोगे। तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ति। एसो दुवालसविहो, उवही जिणकप्पियाणं तु॥ पात्रं प्रतिग्रहपात्रं बन्धो येन वस्त्रखण्डेन चतुरश्रेण पात्रकं धार्थते पात्रस्थापनं कम्बलमयं तत्र पात्रकं स्थाप्यते पात्रकेसरिका यत्रान्नं प्रतिपेक्षन्ति / पटलकानि यानि भिक्षां पर्यटद्भिः पात्रोपरि स्थाप्यन्ते रजस्त्राणं पात्रवेष्टनकं गोच्छकः कम्बलमयो यः पात्रकोपरि दीयते। एष सप्तविधः पात्रनिर्यो गः पात्रपरिकरत्व उपकरणकलाप इत्यर्थ। तथा त्रय एवनचतुःपञ्चप्रभृतयःकएतेइत्याह। प्रच्छादकाः प्रावरणरूपाः कल्पाः / द्वौ सौत्रिकावेकश्चोर्णामय इत्यर्थः / रजोहरणं प्रतीतम्।चः समुचये। एव शब्दः पादपूरणे / मुखसंपोत्तिका प्रसिद्धा / एष द्वादशविध उपधिर्जिनकल्पिकानां मन्तव्यः / तुशब्दो विशेषणे स चैतद्विशिनाष्टे जिनकल्पिका द्विविधाः। पाणिपात्राः प्रतिग्रहधारिणश्च पुनरेकैके द्विधा अप्रावरणाः सप्रावरणश्च / तत्राप्रावरणानां पाणिपात्राणि रजोहरणमुखवस्त्रिकारूपो द्विविध उपधिः / सप्रावरणानां तु त्रिविधो वा चतुर्विधो वा पञ्चविधो वा / तत्र त्रिविधा रजोहरणं मुखवस्त्रिका एकः कल्पः सौत्रिकः चतुर्विधः स एवौर्णिकः कल्पसहितः पञ्चविधः चतुर्विधः / द्वितीयः सौत्रिककल्पसहितः प्रतिग्रहधारिणां प्रावरणवर्जितानां नवविध उपधिः / तद्यथा पात्रं 1 पात्रकबन्धः 2 पात्रस्थापनं 3 पात्रकेसरिका 4 पटलकानि 5 रजस्वाणं 6 गोच्छकः ७रजोहरणं 8 मुखवस्त्रिका 6 चेति। ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे दशविधः / कल्पद्वयप्रक्षेपे एकादशभेदाः कल्पत्रयप्रक्षेपेतुद्वादशविधस्तदेवमुत्कर्षतो जिनकल्पिकानां द्वादशविध उपधिः संभवति / एष तुशब्दसूचितो विशेषणार्थः / एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणमितिन्यायात् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमवसातव्यम्। अथ स्थविरकल्पिकानङ्गीकृत्याह। एए चेव दुवालस-मत्तग अइरेगचोलपट्टोय। एसो उचउसविहो, उवही पुण थेरकप्पम्मि।। एत एव अनन्तरोक्ता द्वादशोपधिंभेदाः / अपरं चातिरिक्तं मात्रकं | चोलपट्टकश्च एष चतुर्दशविध उपधिः स्थविरकल्पे भवति। अनन्तरोक्तमेवार्थमुपसंहरन्नाह। जिणा वारसरुवाई,थेरा चउदसरूविणो। ओहेण उवहिमिच्छंति, अओ उर्छ उवम्गहो। जिना जिनकल्पिकाश्चोपकरणानां द्वादश रूपाणि धारयन्तीति शेषः / स्थविरास्तु चतुर्दशरूपिणः उपकरणचतुर्दशधारिण इत्यर्थः एवमोघेन सामान्येनोपधिमिच्छन्ति तीर्थकराः ओघोपधिमित्यर्थः अत ऊ र्द्धमतिरिक्तो दण्डकचिलिकादिस्थविरकल्पिकानां सर्वोऽप्युपग्रहोपधिमन्तव्यः। (5) अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभाग प्रमाणयन्नाह / चत्तारि उक्कोसामज्झिम-जहन्नगा वि चत्तारि। कप्पाणं तु पमाणं, संडासो दो कुरंटओ॥ जिनकल्पिकानां चत्वार्युपकरणानि उक्तानि भवन्ति अयः कल्पाः प्रतिग्रहश्चेति मध्यमजघन्यान्यपि प्रत्येकं चत्वारि / तत्र पटलकानि रजस्त्राणं रजोहरणं पात्रकबन्धश्चेति मध्यमानि / मुखवस्त्रिका पात्रकेसरिका पात्रस्थापनं गोच्छकश्चेति जघन्यानि / एतेषां च ये कल्पास्तेषां सन्दंशकः कुरण्टकौ द्वौ त्रिहस्तौ दीर्घत्वेन प्रमाणं भवति विस्तरतस्तु सर्व हस्तमेकम्। अथवा।। अन्नो विय आएसो, संडासो सत्थिएण वन्ने य। जं खंडियं दळतं, छम्मासे दुव्वलं इयरं / / अन्यो वा देशः प्रकारादेश इत्यादि संदंशः स्वस्तिकश्च / तत्र जिनकल्पिकस्योत्कुटुकनिविष्टस्य जातु संदंशकादारभ्य पुरः पृष्ट च छादयित्वा स्कन्धोपरि यावता न प्राप्यते एतावत्तदीयकल्पस्य दै_प्रमाणम् / अयं च संदंशक उच्यते / तथा तस्यैव कल्पस्य द्वावपि पूर्वोक्तकर्णी हस्ताभ्यां गृहीत्वा / द्वे अपि बाहुशीर्ष यावत्प्राप्येते तद्यथा दक्षिणेन हस्तेन वामंबाहुशीर्षे वामेन दक्षिणमेषद्वयोरपिकलाचिकयोर्हदये यो विन्यासशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते / एतत्पृथुत्वप्रमाणयुक्तंचयदिचतत्परिभुज्यमानंषण्मासान्यावद् ध्रियते यदादेशंदृढमिति ज्ञात्वा गृह्णाति इतरन्नाम षण्मासानपि यावन्न निर्वाहक्षम तंदुर्वलमिति कृत्वान गृह्णाति। अथ किमर्थमसौ स्वस्तिकं करोतीस्याह। संडासछिद्देण हिमादिएत्ति, गुत्ता अगुत्ता विय तस्स सेजा हत्थे हि सामो छिवडेहि घेत्तुं, वत्थस्स कोणेमुवईव झाति / / तस्य जिनकल्पिकस्य शय्यागुप्ता अगुप्ता वा भवेत् / ततः संदंशकच्छिद्रेण हिमादिकं शीतवातसादिकमेत्यागच्छति / ततस्तस्य रक्षणार्थ स्वस्तिककृताभ्यां स्वस्तिकाकारनिवेशिताभ्यांद्वावपि वस्त्रस्य कोणौ गृहीत्वा उत्कुटुक एव स स्वपिति वा ध्यायति वा / तत्र प्रायेण धर्मजागरिकया जागर्ति परं केचिदाचार्या ब्रुवते उत्कुटक एव तृतीययामे क्षणमात्रं स्वपितीति / बृ०३ उ०प्रव०। धानि००। इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव नवविधो भवति तस्य च मध्ये कानिचिदुत्कृष्टानि अङ्गानि कानिचित् जघन्यानि कानिचित् मध्यमानि / तत्र जिनकल्पिकानां तावत्प्रतिपादनायाह। तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तट्ठवणं, मुहणंतगकेसरिजहन्नो ||4|| त्रयः प्रच्छादककल्पा इत्यर्थः प्रतिग्रहश्चेति एष जिनकल्पिकावधिमध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि अत्रामूनि प्रधानानि