________________ उवहाणसुय 1051- अभिधानराजेन्द्रः - भाग 2 उवहाणसुय भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहोपसर्गान- सयणेहिं विमिस्सेहिं, इथिओ से तत्थ परिण्णाय / भिसहमानो महासत्वतया म्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि सागारियं ण सेवेइ, ति से सयं पवेसिया ज्झाइ // 5 // साधिकानि छद्मस्थो मौनव्रती तपश्चचार / अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यवस्त्रं चिक्षिपे / तद्भगवताऽपि शय्यन्ते येष्विति शयनानि वसतयः तेषु कृतश्चिन्निमित्तादिति मिश्रेषु निः सङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः गृहस्थतीर्थिकैस्तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं न पुनस्तस्य शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् तदुपभोगेच्छाऽस्तीत्येतद्दर्शयितुमाह "णो चेव इमेण" इत्यादिश्लोकः न सागारिक मैथुनंन सेवते शून्येषु च भावमैथुनंन सेवते इत्येवं स भगवान् चैवाहमनेन वस्त्रेण इन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि स्थगयिष्यामि स्वयमात्मना वैराग्यमार्गायात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं वा तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणं करिष्यामि लज्जाप्रच्छादनं वा ध्यायति। तथा। विधास्यामि किम्भूतोऽसाविति दर्शयति / स भगवान् प्रतिज्ञायाः जे केइ इमे अगारत्था, मीसीभावं पहाय सेजाति। परीषहाणां संसारस्य वा पारं गच्छतीति पारगः कियन्तं कालमिति पुट्ठो वि णाभिमासिंसु, गच्छति णाइवत्तती अंजु / / 6 / / दर्शयति / यावत्कथं यावज्जीवमित्यर्थः किमर्थं पुनरसौ विभीति ये केचन इमे अगारं गृहं तत्र तिष्ठन्तीत्यगारस्थाः गृहस्थास्तैर्मिचेद्दर्शयतिखुरवधारणेसच भिन्नक्रमः। एतद्वस्त्रावधारणं तस्य भगवतोऽनु श्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय त्यक्त्वा स पश्चात् धार्मिकमनुधार्मिकमेवेत्यपरैरपि तीर्थकृद्भिः समाचीर्णमित्य भगवान् धर्मध्यानं ध्यायति / तथा कुतश्चिन्निमित्तात् गृहस्थैः पृष्टो वा र्थस्तथा चागमः “सेवेमि ये अतीता जे य पडुप्पन्ना जे य आगमेस्सा न वक्ति स्वकार्याय गच्छत्येव न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा अरहंता भगवन्तो जे य पव्वइंसुजे पव्वयंति जे य पव्वइस्संति सव्वे ते (अंजुत्ति)। ऋजुः ऋजोः संयमस्यानुष्ठानात्। नागार्जुनीयास्तु पठन्ति सोवहीधम्मो देसियव्वेत्ति” तथा भगवतः प्रव्रजतो ये दिव्या "पुट्ठो व से अपुट्ठो वा णो अणुण्णाझ्यापावगं" कण्ठ्यम् / किञ्च॥ सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीत्येतद्दर्शयितुमाह। णो सुकरमेतमेगेसिं, णाभिमासे अभिवायमाणो। चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म। हतपुटवो तत्थ दंडेहिं, लूसियपुट्यो अप्पपुण्णेहिं // 7 // अभिरुज्झ कायं विहरिंसु, आरूसिया णं तत्थ हिंसंसु / / नैतद्रक्ष्यमाणमुक्तं वा एकेषामन्येषां सुकरमेव नान्यैः प्राकृतपुरुषः "चत्तारि इत्यादि" श्लोकः चतुरः साधिकान्मासान्बहवः प्राणिजातयो कर्तुमलम् / किं तत्तेन कृतमिति दर्शयति / अभिवादयता नाभिभाषते भ्रमरादिकाः समागत्यारुह्य च कायं शरीरं विजह्वः काये प्रविचारं चक्रुः। नाप्यनभिवादयङ्ग्यः कुप्यति नापि प्रतिकूलोपसगैरन्यथाभावं याति तथा मांसशोणितार्थतया आरुह्य तत्र काये णमिति वाक्यालंकारे दण्डैहतपूर्वस्तत्रानार्यदेशादौ पर्यटस्तथा लूषितपूर्वो हिंसितपूर्वः जिहिंसुः / इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः / कियन्मानं कालं तत् केशलुञ्चनादिभिरपुण्यैरनार्थ : पापाचारैरिति / किञ्च / / देवदूष्यं भगवति स्थितमित्येतदर्शयितुमाह। फरसाइं दूतितिक्खाई, अइयव्व मुणी परक्कममाणे / संवच्छरं साहियं मासं, जत्थ रिकासि वत्थगं भगवं। आघायणट्ठगीयाई, दंडजुज्झाइं मुट्ठिजुज्झाई।।८।। अचेले तत्तो चाई, तं वोसञ्ज वत्थमणणारे / 3 / परुषाणि कर्कशानि वा दुष्टानि तानि वा परैर्दुःखेन तितिक्षन्त इति संवत्सर इत्यादिकं रूपकं तदिन्द्रोपहितं वस्त्रं संवत्सरमेकं साधिकञ्च दुस्तितिक्षाणि तान्यतिगत्याविगणय्य मुनिर्भगवान्विदितजगत्स्वभावः मासं (जत्थरिकासित्ति) यत्र त्यक्तवान् भगवास्तत् स्थितकल्प इति पराक्रममाणः सम्यक् तितिक्षते तथा आख्यातानि च तानि नृत्तगीतानि कृत्वा तावदूर्द्ध तद्वस्त्रत्यागात् त्यागी व्युत्सृज्य च तदनगारो च आख्यातनृत्तगीतानि तान्युद्दिश्य न कामुकं विदधाति नापि भगवानचेलोऽभूदिति। तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्धर्षितरोमकूपो धिग्जातिना गृहीतमिति। किञ्च। भवति। अदु पोरिसिं तिरियभित्तिं, चक्खुमासज्ज अंतमो ज्झाति। गढिए मिहो कहासु, समयम्मि णायपुत्तो विसोगो। अह चक्खु भीता सहिया, ते हंता हंता बहवे कंदिसु // 4 // अदक्खु एताइसो उरालाई, गच्छति णायपुत्ते असरणाए६ अथानन्तर्ये पुरुषप्रमाणा पौरुषी आत्मपरिमाणा वीथी तां गच्छन् ग्रथितो वा बद्धो मिथोऽन्योन्यं कथासु स्वरैः कथासु समये वा ध्यायतीर्यासमितो गच्छति / तदेव चात्र ध्यानं यदीर्यासमित- कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्परकथायां गृद्धिमपेक्ष्य तस्मिन्नवसरे स्यागमनमिति भावः / किम्भूतां तां तिर्यग्मित्तिं शकटो द्विपदादौ ज्ञातपुत्रो भगवान् विशोको विगतहर्षश्च तान् मिथः कथावबद्धान्मसंकुटामग्रतो विस्तीर्णामित्यर्थः / कथं ध्यायति चक्षुरासज्य चक्षुर्दत्त्वा ध्यस्थोऽद्राक्षीत् / एतान्यन्यानि वाऽनुकूलप्रतिकूलानि परीषहोपअन्तर्मध्ये दत्तावधानो भूत्वेति / तं तथा दीयमानं दृष्टष्टवा सर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् गच्छति कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति / अथानन्तर्ये संयमानुष्ठाने पराक्रमते ज्ञाताः क्षत्रियास्तेषां पुत्रोऽपत्यं ज्ञातपुत्रः चक्षुः शब्दोऽत्र दर्शनपर्यायो दर्शनादेव भीता दर्शनभीताः सहिता वीरवर्द्धमानस्वामी स भगवान्नेतद्दुः स्मरणाय गच्छति पराक्रमत इति मिलितास्ते बहवो डिम्भादयः पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः पश्यत सम्बन्धः यदि वा शरणं गृहं नात्र शरणमस्तीत्यशरणः संयमस्तस्मै यूयं नाम्ना मुण्डितस्तथाकाऽयं कुतोऽयं किमितोवाऽयमित्येवं हलवोलं अशरणाय पराक्रमत इति तथा हि किमत्र चित्रं यद्भगवानपरिमितवलचक्रुरिति। किञ्च। पराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते स भगवानप्रव्रजितोऽपि