________________ उवसग्ग 1053 - अभिधानराजेन्द्रः - भाग 2 उवसग्गतितिक्खा धानानि विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्युः / तथाहि / “णाह भव्यो मुक्तिगमनयोग्यो रागद्वेषरहितोवा सन्नीक्षस्व तद्विपाकं पर्यालोचय / पिय कतं सामिय, अइवल्लह दुल्लहोसि भवणम्मि।। तुह विहरम्मिय पण्डितः सद्विवेकयुक्तः पापात् कर्मणोऽ सदनुष्ठानरूपात् विरतो निवृत्तः निक्किव, सुण्णां सव्वं पि पडिहाइ" // 1 // "सेणिग्गम्मो गोट्ठी, गणोव्वतं क्रोधादिपरित्यागाच्छन्तीभूत इत्यर्थः / तथा प्रणताः प्रहीभूता वीराः जत्थ होसि सणिहितो!| दिप्पइसिरिएसु पुरिस, किं पुण नियमं घरहारं" कर्मविदारणसमर्था महावीथिं महामार्ग तमेव विशिनष्टि सिद्विपथं / / 2 / / तथा यदि (रोयंतियत्ति) रुदन्ति पुत्रकारणं सुतनिमित्तं ज्ञानादिमोक्षमार्ग तथा मोक्षे प्रतिनेतारं प्रापकं ध्रुवमव्यभिचारिणमित्येकुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति। एवं रुदन्तो यदि भणन्ति तदवगम्य स एव मार्गोऽनुष्ठेयो वा सदनुष्ठानप्रगल्भैर्भाव्यमिति // 21 // तं भिक्षु रागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्रा द्रव्यभूतं सम्यक् पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह / संयमोत्थानेनोत्थितं तथाऽपि साधु नलप्स्यन्तेन शक्नुवन्ति प्रव्रज्यातो वेयालियमग्गमागउ, मणवयसाकाय (ण) संवुडो। भंशयितुं भावाच्च्यावयितुं नापि संस्थापयितुं गृहस्थभावेन विचा वित्तं च णायओ, आरंभं च सुसंवुडे चरेजसि (त्तिवेमि) द्रव्यलिङ्गाच्च्यावयितुमिति // 17 // अपि च।। जइ विय कामेहिं लोविया, जहणं जाहिणबंधिओ घरं। कर्मणां विदारणमार्गगतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनस्त्यक्त्वा परित्यज्य वित्तं द्रव्यं तथा ज्ञातींश्च स्वजनांश्च तथा जइ जीवितनावकंखए, णालभंति ण संठवित्तए॥१८|| सावद्यारम्भंच सुष्टुसंवृत इन्द्रियैः संयमानुष्ठानं चरेदितिव्रवीमीतिपूर्ववत् यद्यपि ते निजास्तं साधुं संयमोत्थानेनोत्थितं कामैरिच्छमद सूत्रा०१ श्रु०२ अ०२ उ० नरूपैलोवयन्ति उपनिमायेयुरुपलोभयेयुरित्यर्थः / अनेनाऽनुकू लोऽपसर्गग्रहणम् / तथा यदि नयेयुर्बध्वा गृहं णमिति वाक्यालङ्कारे। त्रिविधोपसर्गाधिसहनमधिकृत्याह / एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधुर्यदि जीवितं नाभिकाशत् तिरिया मणुया य दिव्वगा, उवसग्गा तिविहाहिया सिया। यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाऽभिनन्देत् ततस्ते लोमादियं पिण हरिसे, सुन्नागारगओ महामुणी / / 15 / / निंजास्तंसाधु (णो लब्भंतित्ति।)नलभन्तेन प्राप्नुवन्ति आत्मसात्कर्तुं तैरश्चाः सिंहव्याघ्रादिकृतास्तथा मानुषा अनुकूलप्रतिकूलाः (ण संठवितएत्ति) नाऽपि गृहस्थभावेन संस्थापयितुमलमिति // 18|| सत्कारपुरस्कारदण्डकशाताडनादिजनिताः / तथा(दिव्यगाइति) किञ्च। व्यन्तरादिना हास्यप्रद्वेषादिजनिताः। एवं त्रिविधान प्युपसर्गानधिसहेत सेहंति य णं ममाइणो, माया (पिया)ताय सुया य भारिया। नोपसगैर्विकारं गच्छेत् / तदेव दर्शयति।लोमादिकमपि न हर्षेत् भयेन पोसाहिण पासओ तुमं, लोगपरंपि जहासि पोसणो।१६। रोमोद्गममपि न कुर्यात् / यदि वा एवमुपसर्गास्त्रिविधा अपि ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं (सेहंतित्ति) शिक्षयन्ति (अहियासियत्ति) अधिसोढा भवन्तिा यदिरोमोद्गमादिकमपि न कुर्यात् / णमिति वाक्यालङ्कारे (ममाइणोति) ममाऽयमित्येवं स्नेहालवः / कथं आदिग्रहणत् दृष्टिमुखविकारादिपरिग्रहः / शून्यागारगतः शून्यगृहव्यशिक्षयन्तीत्यत आह पश्य नोऽस्मानत्यन्तदुः खितांस्त्वदर्थ वस्थितस्य चोपलक्षणर्थत्वात् पितृवनादिस्थितो वा महामुनिर्जिनपोषकाभावाद्वा त्वं च यथावस्थितार्थपश्यकः सूक्ष्मदर्शी सश्रुतिक कल्पिकादिरिति / / 15 / / किञ्च / इत्यर्थः / अतो नोऽस्मान् पोषय प्रतिजागरणं कुरु अन्यथा णो आभिकंखेजजीवियं, नो वि य पूयणपत्थए सिया। प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवताऽस्मत्प्रतिपलनपरित्यागेन च अब्भत्थमुविंति भेरवा, सुन्नागारगअस्स भिक्खुणो।१६। परलोकमपि त्वं त्यजसीति दुःखितनिजप्रतिपालनेन च स तैभैरवैरुपसर्गरुदीर्णैस्तोतुद्यमानोऽपि जीवितं नाऽभिकाङ्केत पुण्यावाप्तिरेवेति / तथाहि। “या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम्। जीवितनिरपेक्षेणोपसर्गः सोढव्य इति भावः / न चोपसर्गसहनद्वारेण विभृतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रकेति / / 16 // एवं तैरुपसर्गिताः पूजाप्रार्थकः प्रकर्षाभिलाषी स्यात् भवेत् / एवं च जीवितपूजानिरकेचन कातराः कदाचित् यद्यत्कुर्युरित्याह।। पेक्षेणासकृत् सम्यक् सामाना भैरवा भयानकाः शिवाः अग्ने अन्नेहि मुत्थिया, मोहंजंति णरा असंवुडा॥ पिशाचादयोऽभ्यस्तभावं स्वात्मन उप सामीप्येन यन्ति गच्छन्ति विसमं विसमेहि गाहिया, ते पावेहिं पुणो पगम्भिया // 20 // तत्सहनाच भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिअन्ये केचनाऽल्पसत्वाः अन्यैर्मातापित्रादिभिर्मूञ्छिता अध्युपपन्नाः जनिता उपसर्गाः सुसहा एव भवन्तीति भावः। सूत्रा०१ श्रु०२ अ०२ उ०) सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं ते "उवसग्गेहि पासित्ता आमोक्खाए परिवएज्जाए " उपसर्गाननुकूलप्रतिएवम्भूताः असंवृता नराः संमोहं यान्ति सदनुष्ठाने मुह्यन्ति तथा कूलान् सम्यगधिसह्यामोक्षाय मोक्षपर्यन्तं यावत् परि समन्ताद्ब्रजेत् संसारगमनैकहेतुभूतत्वात् / विषमोऽसंयमस्तं विषमैरसंयतैरुन्मार्ग- संयमानुष्ठानेन गच्छेत्। सूत्रा०१ श्रु०३ अ०४ उ०। (उपसग्गगब्भहरणप्रवृत्तित्वेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्छेद्यत्वेन मिति आश्चर्यभेदत्वोपसर्गनिरूपणम् अच्छेर शब्दे उक्तम्) रोगविकारे, विषमैाहिता असंयमं प्रतिवर्तिताः ते चैवंभूताः पापैः कर्मभिः पुनरपि | शुभाशुभसूचके दिव्यादिविकाररूपे उत्पाते, वाचन प्रवृत्ताः प्रगल्भिताः धृष्टता गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त उवसग्गकप्पट्टि स्त्री० (उपसर्गकल्पस्था) उपसर्ग एव कल्पस्था इति / / 20 / / श्थ्यातरदुहितृ कपिलचेल्लकानां लोभाच्छय्यातरकल्पस्थायत एवं ततः किं कर्तव्यमित्याह। मुपसर्गकरणे, " उवसग्गेति" उवसम्ग एव कप्पट्टी सेज्जायरधूआ तम्हा दविइक्खपंडिए, पावाओ विरते भिणिव्वुडे / कविलचेल्लगो लोभा सेजायरकप्पट्ठीए उपसग्गं करोतीत्यर्थः पणए वीरे महाविहि, सिद्धिपहं(णायगं) णेआउयं धुवं // / १नि०चू०१०। मातापित्रादिमूर्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद्रव्यभूतो | उवसग्गत्तितिक्खा स्त्री० (उपसर्गतितिक्षा) उप सामीप्येन सर्ज