________________ उवसग्गतितिक्खा 1054 - अभिधानराजेन्द्रः - भाग 2 उवसग्गपत्त नात् उपसृज्यते एभिरिति वा उपसर्गाः ते च दिव्यमानुषते विज्जामंते चुणे, अभिजोइयवोहियादिगहिए वा। गश्चात्मसंवदनभेदतश्चतुःप्रकाराः प्रत्येकमपितेस्युश्चतुर्विधाः "हास्याद् अणुसासणालिहावणमहुराखमकादि व वलेण॥ द्वेषाद्विमर्शाच्च, तन्मिश्रत्वाच दैवतः / हास्याद्वेषाद् विमर्शाद्दुः-- विद्यामन्त्रोण चूर्णेन वा अभियोजितो बोधिकाः स्तेना आदिशब्दात् शीलसङ्गाच्च मानुषाः।२ तैरश्चास्तु भयक्रोधाहारा पत्यादिरक्षणात्। म्लेच्छादिपरिग्रहस्तैर्वा गृहीते यया विद्यादि योजितं तस्याः घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः / 3 यद्वा वातपित्तकफसन्नि- प्रागुक्तप्रकारेणानुशासना क्रियते / तथा प्रतिविद्याप्रयोगतस्तं प्रति च पातोद्भवा इति तेषां तितिक्षा सहनम् / उपसर्गसहने ध०३ अधि। द्वेषणमुत्पाद्यते / तस्याभावे पूर्वप्रकारेण लिखापन कार्यते "अतीचारालोचनेन प्रायश्चित्तविधेयता / उपसर्गतितिक्षा च बोधिकादिगृहीते पुनः मथुराक्षपकादिनेव बलेन यथा शक्तिबोधिपरीषहजयस्तथा" ध०३अधि। कादेर्निवारणं कर्त्तव्यं विद्याद्यभियोगमेव भेदतः प्रतिपादयति। उवसग्गपत्त त्रि० (उपसर्गप्राप्त) उपद्रवं प्राप्ते, स्था०५ ठा०२ उ०। ' विज्जादभि ओगो पुण,कविहो माणुस्सितो य दिव्वोय। उपसर्गप्राप्तस्य ग्रहणं कल्पते। तं पुण जाणंति कहं, जइ नामं गेण्हिए तेसिं / / (सूत्रम्) उपसग्गपत्तभिक्खुं गिलायमाणं नो कप्पेइ तस्स विद्यादिभिरभियोगोऽभियुज्यमानता पुनर्द्विविधो द्विप्रकारस्तथा गणावच्छेदितस्स निहित्तए। अगिलाए करणिज्जं वेयावडियं मानुषिको देवश्चातामनुष्येण कृतो मानुषिको देवस्यायं तेन कृतत्वादैवः जाव रोगातंकातो विप्पमुक्के ततो प्पमुक्के ततो पच्छा तस्स ता देवकृतो विद्यादिभिरभियोग एष एव यत्तस्मिन् दूरस्थितेऽपि अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया इति। तत्प्रभावात्स तथारूप उन्मत्तो जायते / अथ तं विद्याद्यभियोग दैवं मानुषिकं वा कंथं जानन्ति सूरिराह / तयोर्देवमनुष्ययोर्मध्ये यस्य नाम श्रथास्य सूत्रास्य कः संबन्धः। गृह्णति तत्कृतः सविद्याद्यभियोगोज्ञेयः। मोहेण पित्ततो वा, आयासंचेततो समक्खातो। साम्प्रतमणुसासणालिहावणेत्येतद्व्याख्यानयति।। एसो उ उवस्सग्गो, इमो उ अण्णो परसमुत्थो / अणुसासियम्मि य ठिए, वि।संदें ति तह विय अतिटुंते। मोहेन मोहनीयोदयेन वेदोदयेनेत्यर्थः पित्ततोवा पित्तोदयेनेत्यर्थ उन्मत्तः जक्खीए कोवीणं, तस्स उपुरओ लिहावें ति॥ स आत्मसञ्चेतकः आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः येन सामान्यतः स्त्रिया पुरुषेण वा विद्याद्यमियोजितं तस्यानुशसना यच्चात्मैवात्मनो दुःखोत्पादनमेष आत्मसंचेतनीय उपसर्गः ततः क्रियते / अनुशासितेऽप्यतिष्ठति विद्याप्रयोगतस्तं विवक्षितं साधु प्रति पूर्वमात्मसंचेतनीयः उपसर्ग उत्कृष्टत उपसर्गाधिकारादयमन्यः परसमुत्थ तस्य विद्याद्यभियोक्तुर्विद्वषं ददत्युत्पादयन्ति वरवृषभाः तथाऽपि च उपसर्गोऽनेन प्रतिपाद्यते इत्यनेने संबन्धेनायातस्यास्य व्याख्या। साच तस्मिन्नतिष्ठन्ति जक्ष्याः शुन्याः कौपीनं तस्य पुरतो विद्याप्रयोगतो प्राग्वत्। तत्रो-पसर्गप्रतिपादनार्थमाह। लेखापयन्ति / येन स तदृष्ट्वा तस्या इदं सागारिकमिति जानतो तिविहो य उवस्सग्गो, दिव्वो माणस्सितो तिरिच्छोय। विरज्यते / सम्प्रति विद्याप्रयोगे दृढादरताख्यापनार्थमाह। दिव्वो उ पुव्वभणितो, माणुसतिरिए अतो वुच्छं / / विसस्स विसमेवे य, ओसहं अग्गिमग्गिणो। त्रिविधः वलु परसमुत्थ उपसर्गः / तद्यथा दैवो मानुषिकस्तैरश्चश्च मंतस्स पडिमंतो उ, दुखणस्स विवजणा॥ तत्रा दैवो देवकृतः पूर्वमनन्तरसूत्रास्याधस्ताद्भणितः।। विषस्यौषधं विषमेव अन्यथा विषानिवृत्तेः / एवमग्निभूतादियुअतो मानुषं तैरश्चं च वक्ष्ये। प्रतिज्ञातमेव निर्वाहयति। कस्यौषधमग्निः, मन्त्रास्य प्रतिमन्त्रो, दुर्जनस्यौषधं विवर्जना तविजाए मंतेणव, चुण्णेण व जोइतो अणप्पवसो। द्यामनगरपरित्यागेन परित्यागः / ततो विद्याद्यभियोगसाधुसाअणुसासणालिहावण, खमए महुरातिरिक्खादी। ध्वीरक्षणार्थं प्रतिविद्यादिप्रयोक्तव्यमिति।। विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः संबन्धितः सन् कश्चिद जति पुण होज गिलाणो, निरुञ्झमाणो ततो तिगिच्छं से। नात्मवशो भूयात् तत्रानुशासनेति / यथा रूपलब्ध्या विद्यादिप्रयोजितं संवरियमसंवरिया, उवालभंते निसिं वसभा।। तस्यानुशासनाऽपि क्रियते। तथा तपस्वी एष न वर्तते तावत्त प्रतीदृशं यदि पुनर्विद्याद्यभियोजितस्तदाभिमुखं गच्छन् निरुध्यमानो ग्लानो कर्तुम् एवं करणे हि प्रभूतपापोपचयसंभव इत्यादि / अथैवमनुशासि- भवति ततः (से) तस्य साधोश्चिकित्सां संवृता केनाऽप्यलक्षयमाणां ताऽपि न विवर्तते तर्हि तस्यास्तं प्रति प्रतिविद्यया विद्वेषणमत्पाद्यते। कुर्वन्ति। तथा असंवृताजाया विद्याद्यभियोजितंतस्याः प्रत्यक्षीभूय निशि अथ सा नास्तितादृशी प्रतिविद्या तर्हि (लिहावणत्ति) शून्येऽसागारिकं रात्रौ तामुपालभन्ते / भेषयन्ति च तावत् यावत् सा मुञ्चतीति / विद्याप्रयोगतस्तस्य पुरत आलेखाप्यते / येन स तत् दृष्ट्वा तस्याः "खमएमठुरत्ति" अस्य व्याख्यानमाह। सागारिकमिदमतिवीभत्समिति जानानो विरागमुपपद्यते। एष मानुषिक धूभमहेसडिसमणी, बोहियहरणं च निवसुया जाव / उपसर्गः (खमगे महुरा इति) मथुरायां श्रमणीप्रभृतीनां मानुष मज्झेण य अकंदे, कयम्मि जुद्धेण मोएति / / उपसर्गोऽभूत्तंक्षपको निवारितवान्। एषोऽपि मानुष उपसर्गः / तैरश्चमाह महराए नयरीए धुभो देवनिस्मितो तस्स महिमानिमित्त (तिरिक्खा इति) तिर्यञ्चो ग्रानेयकाआरण्यका वा श्रमणादीनाभुपसर्गान् ड्डीतो समणीहिं समं निग्गया। तो रायपुत्तो य तत्थ अदूरे कुर्वन्ति यथाशक्तिनिराकर्तव्याः। सांप्रतमेनामेव गाथां विपरीषुराह। / आयावंतो वेड्डइ ततो सड्ढी समणीतो बोहिएहिं गहियातो