________________ आगम 82 अमिधानराजेन्द्रः भाग 2 आगम नच-प्रत्यभिज्ञानेनैवेदं प्रत्यक्षं वाधिष्यत इत्यभिधानीयम्, प्रतिनियतावरणावार्य; तत्पृथग्देशे वर्तमानम्, अनेकेन्द्रियग्राह्यं च दृष्टं, अस्याऽनन्यथा सिद्धत्वात्। अभिव्यक्तिभावाभावभ्यामवेयं प्रतीतिरि- यथा घटपटौ, यथा वा रूपरसाविति। अपृथग्देश-वर्तमानैकेन्द्रियग्राह्यतिचेत् कुटकटकटाहकटाक्षादावपि किं नेयं तथा? कुम्भकारमुद्ग- त्वादेव च नास्य प्रतिनियतव्यञ्जकव्य-इयत्वमपि / अस्तु रादिकारणकलापव्यापारोपलम्भात्तदुत्पत्ति- विपत्तिस्वीकृती, वैतत्तथाप्ययमभिव्यज्यमान: सामस्त्येन, प्रदेशतो वा व्यज्येत। नाद्य: तालुवातादिहेतुव्यापारप्रेक्षणादक्षरेष्वपि तत्स्वीकारोऽस्तु। तालुवा- पक्ष: क्षेमङ्करः / सकलशरीरिणां युगपत्तदुपलम्भापत्तेः। द्वितीयविकल्पेतु तादेरभिव्यक्तथनभिव्यक्तिमात्रहेतुत्वे कुलालादेरपि तदस्तु। कथं सकर्णस्यापि संपूर्णवर्णाऽऽकर्णनं भवेत्? न खलु निखिलावृतानचाभिव्यक्तिभावाऽभावाभ्यां तथा प्रतीतिरुपापादि। दिनकरमरीचिरा- गराजाङ्गनानामपटु पवनापनीयमानवसनाचलत्वेन चलनाजीव्यज्यमाने, घनत-रतिमिरनिकराकीर्यमाणे च कुम्भादावुदपादि गुलिकोटिप्रकटतायां विकस्वरशिरीषकुसुमकुमारसग्राविग्रहव्यपादि चायमिति प्रतीत्यनुत्पत्तेः। तिमिरावरणवे लायामपि यष्टिनिष्टनं विशिष्टेक्षणानामपीक्ष्यते। प्रदेशाभिव्यक्तौ चास्यसप्रदेशत्वं स्पार्शनप्रत्यक्षेणा-स्योपलम्भान्न तथेयमिति चेत्, यदा तर्हि प्रसज्यते। ततो व्यञ्जकस्य कस्यचिच्छब्दे संभवा-ऽभावात्। तद्गता नोपलम्भस्तदा किं वक्ष्यसि? अथ क्वापि तिमिरादेस्तत्सत्त्वा- एव तीव्रतादय इति नासिद्धो हेतुः। यदपि श्रावणत्वादित्यनुमानं, तदपिविरोधित्वाव-धारणात्सर्वत्रानभिव्यक्तिदशायां तत्सत्त्वं निश्चीयते इति "कान्तकीर्तिप्रथाकाम:, कामयेत स्वमातरम् / ब्रह्महत्यां च कुर्वीत, चेत्, तत्किमावृतावस्थायां शब्दस्य सत्त्वनिर्णायकं न किंचित्प्रमाण- स्वर्गकामः सुरां पिबेत् ॥शा" इत्याद्यानुपूा सव्यभिचारम् / मस्ति? ओमिति चेत्तर्हि साधकप्रमाणाभावादसत्त्वमस्तु / अस्त्येव नित्यैवेयमिति- चेत् तर्हि प्रेरणावत्प्रामाण्यप्रसङ्गः, तदर्थानुष्ठानाश्रद्धाने प्रत्यभिज्ञादिकं तदिति चेत् / न / अस्य प्रत्यक्ष-बाधितत्येनोन्म- च प्रत्यवाया-ऽऽपत्तिः। उदात्तस्वरिततीव्रमन्दसुस्वरविस्वरत्वादिधम्मैश्च क्तुमशक्तेः। उन्मज्जनेऽपि व्यक्तिभावाभावयो: कुम्भादाविवात्राप्युदय- व्यभिचारः, तेषां नित्यत्वे सदाष्येकाकारप्रत्ययप्रसक्तः। नित्यवेऽप्यव्ययाध्यवसायो न स्याद्। अस्ति चायम्, तस्मादनन्यथासिद्धप्रत्यक्ष- मीपामभिव्यक्ति: कादाचित्कीतिचेत्, तदचारु। परस्परविरुद्धानामेकत्र प्रतिबद्ध एवेति निश्चीयते। अनिन्य:शब्दस्तीव्र-मन्दतादिधर्मोपेतत्वात्, समावेशासंभवात् प्रभाकरेण शब्दत्वाऽस्वीकारादुभयविकलश्चतं प्रत्यत्र सुखदुःखादिवदित्य-नुमानबाधः। व्यञ्जकाश्रितास्तीव्रतादयस्तत्रा दृष्टान्त:। भान्तीति चेत्, किंतत्र व्यञ्जकम्? कोष्ठवायुविशेषा ध्वनय इति चेत्कथं अथ भट्ट एवेत्थमनुमानयति / प्रभाकरस्तु देशकालभिन्ना तर्हि तद्धर्माणां तेषां श्रावणप्रत्यक्षे प्रतिभास: स्यात्? ध्वनी गोशब्दव्यक्तिबुद्धय एकगोशब्दगोचराः, गौरित्युत्पद्यमानत्वाद, नामश्रावणत्वेन तद्धर्माणामप्यश्रावणत्वात्। न खलु मृदुसमीर अद्योचारितगोशब्दव्यक्तिबुद्धिवदिति वदतीति चेत्। तदप्य- नवदातम्। लहरीतरङ्ग्यमाणनिष्पकपयोभाजनादौ प्रतिविम्बितमुखा- दिगतत्वेन अत्र प्रतिबन्धाभावात्, तडित्तन्तुनित्यत्वसिद्धावप्ये- वंविधानुमानस्य तरलत्वमिव माधुर्यमप्यचाक्षुषं चक्षुःप्रत्यक्षेण प्रेक्ष्यते। श्रोत्रग्राह्य एव 'कर्तुं शक्यत्वाता याऽप्यर्थाऽऽपत्ति: प्रत्यपादि, तत्रायमर्थ:- अनित्यत्वे कश्चिदर्थ: शब्दस्यव्यञ्जकः, स्तीव्रत्वादिधर्मवान् अनित्यश्चेष्यत इति / सति यो गृहीतसंबन्धः शब्दः, स तदैव दध्वंसे इति व्यवहारकालेऽन्य चेत् / न / तस्यैव शब्दत्वात् / श्रोत्रग्राह्यत्वं हि शब्दलक्षणे; | एवाऽगृहीतसंबन्धः कथमुचार्यत? उच्चार्यते च तस्मान्नित्य एवायमिति तल्लक्षणयुक्तस्य च तस्य ततोऽर्थान्तरत्वम-युक्तम्। तदयुक्तम्। अनेनन्यायेनार्थस्याऽपि नित्यतैकतापत्तेः, अन्यथा बाहुलेये किं च-कस्य किं कुर्वन्तोऽमी व्यञ्जका ध्वनयो भवेयुः? शब्दस्य, गृहीतसबन्धोऽपि गोशब्द: शाबलेयादिष्वगृहीतसबन्धः कथं प्रतिपत्ति श्रोत्रस्योभयस्य वा। संस्कारमिति चेत्, कोऽयं संस्कारोऽत्र रूपान्त- कुर्यात्? सामान्यस्यैव शब्दार्थत्वाददोष इति चेत्। ना लम्बकम्बल: रोत्पत्तिः: आवरणविपत्तिर्वा / आद्यश्चेत्, कथं न शब्दश्रोत्रयोरनित्यत्वं ककुयान, वृत्तशृङ्गश्चायं गौरिति सामानाधिकर-ण्याभावाप्रसक्तेः / तत: स्यात् ? स्वभावान्यत्वरूपत्वात्तस्या अथ रूपं धर्मः; धर्मधर्मिणोश्च सामान्यविशेषाऽऽत्वमैव शब्दार्थः, स च नैकान्तेनाऽन्वेतीति न भेदात्, तदुत्पत्तावपि न भावस्वभावान्यत्वमिति चेत्, ननु नित्यैकरूपोऽभ्युपेय: स्यात्। कथंचधूमव्यक्ति: पर्वते पावकं गमयेत्?' धर्मान्तरोत्पादेऽपि भावस्व-भावोऽजनयद्रूपस्वरूपस्तादृगेव चेत् तदा धूमत्वसामान्यमेवगमकमिति चेत्, वाचकमपिसामान्यमेवास्तुा अथशब्दत्वं, पटादिनेव श्रोत्रेण घटादेरिव ध्वनेर्नोपलम्भ: संभवेत्। तत्संबन्धिनस्तस्य गोशब्दत्वं, क्रमाभिव्यज्यमानगत्वौत्वादिक वा तद्भवेत् / आद्यपक्षे करणा-ददोष इति चेत्, स तावत्संबन्धो न संयोगः, तस्याऽद्रव्यत्वात्। प्रतिनियतार्थप्रतिपत्तिर्न स्यात्, सर्वत्र शब्दत्वस्याऽविशेषात्। गोशब्दत्वं तु समवायस्तु कथञ्चिदविष्वग्भावान्नान्यो भवितुमर्हतीति तदात्मकध- नाऽस्त्येव, गोशब्दव्यक्तरेकस्याः कस्याश्चित्त-दाधारभूताया असंभवात्, क्रमेण मोत्पत्तौ धर्मिणोऽपि कथञ्चिदुत्पत्तिरनिवार्या आवरणापगम: संस्कार: व्यज्यमानं हि वर्णद्वयमेवैतत्। क्रमाभिव्यज्यमाने-त्यादिपक्षोऽप्यसंभवी, क्षेमकार इति चेत्, स तर्हि शब्दस्यैव संभाव्यते, ततश्चैकत्रावरणविगमे गत्वाऽऽदिसामान्यस्या-विद्यमानत्वात्, सर्वत्र गकारादेरेकत्वात्। अत्रोच्यतेसमग्रवर्णाऽऽकर्णनं स्यात्। प्रतिवर्ण पृथगावरणमिति यस्यैवाऽऽव- | अस्तुतार्तीयीक: कल्पः; नच गकारादेरैक्यं, गर्गभर्गवर्गस्वर्गमार्गादिषु रणविरमणम्, तस्यैवोपलब्धिरितिचेत्, तन्नावितथम्। अपृथग्देशवर्तम- भूयांसोऽमी गकारा इति तद्भेदोपलम्भात्। व्यञ्जकभेदादयमिति चेद्, केन्द्रियग्राह्याणां प्रतिनियतावरणावार्यत्वविरोधात्। यत् खलु | अकाराद्यशेषवर्णेष्वप्येषोऽस्त्वित्येक एव वर्ण: स्यात् / अथय