________________ उवसंपया 1047- अभिधानराजेन्द्रः - भाग 2 उवसंपयाकप्प कता तं अपूरेत्ता जाइ चउलहुं / जेण जावज्जीवं उवसंपदा कता तस्स मासलहुंछम्मासाणं परेणं णिक्कारणेगच्छंतस्स मासलहुँ। जेण वारससमा उवसंपदा कता तस्स विछम्मासे अपूरतस्स चउगुरुआचेव वारससामातो परेण मासलहुं चेव जेण जावजीवे उवसंपया कता तस्स छम्मासे अपूरेतस्स चउगुरुगा चेव तस्सेव वारससमाओ अपूरतस्स चउलहुगा एस सोही गच्छतो णितस्स भणिता॥ नि०चू०उ०१६॥ (8) कुगुरौ सत्यन्यत्रोपसम्पत्। से भयवं जयाणं गणिणा गच्छे तिविहेण वोसिरिए विजा तया णं ते गच्छे आदरेजा जइ संविग्गभवित्ताणं जहु तं पच्छित्तमणुचरित्ताणं अन्नस्स गच्छाहिवइणो उवसंपञ्जित्ताणं समग्गमणुसरेज्जा तओ णं आयरिज्जा अहाणं सच्छंदत्ताए तहेव चिट्टे तओ णं चउविहस्सवि समणसंघस्स वज्जतं गच्छं तो आयरेज्जा / महा०-७ अ०। (सामायिकसंयतादयः सामायिकसंयतत्वादिकं जहतः किमुपसंपद्यत इति संजयशब्दे) (समापिकार्थमन्यत्रोपसंपत्सामाइयशब्दे वक्ष्यते) (श्रुतमार्गसुखदुःखाद्युपसंपदमधिकृत्याऽऽ भव व्यवहारः ववहारशब्दे वक्ष्यते) उवसंपयाकप्पपुं० (उपसंपत्कल्प) उपसंपद्विधौ, उवसंपदाय कप्पं, एत्तो उसमासतो वोच्छं। दुविहम्मि आगमम्मि उ, पण्णवणा चेव आयरणता य॥ पण्णवणगहणअणुपालणा य उवसंपदा होति। आगमहेउ उवसंपदाउ, स य आगमो भवे दुविहो / / सुत्तं अत्थो य तहा, पारगते तत्थ उवसंपा। दो आयरियप्पेरग कत्थ तहिं कुजा॥ जो निउणतरं मासति, अह निउणं दो विभायंति प०भा०. इयाणिं उवसंपया कप्पो तत्थ गाहा दुविहम्मि सा दुविहा उवसंपया आगमनिमित्तं उवसंपजिजइ सुत्तनिमित्तं अत्थनिमित्तं वा अहवा ते आयरिया परूवेऊण सुत्तपयाणि उस्सग्गावाएसु गाढं जाणंति अहवा गाढतरं तत्थ आचरणा पडिलेहणाइसु अहवा ते पण्णवणं धम्मकहाए अक्खेवणाइसु धम्मपण्णवणं निरागं जाणंति तं पि किरि सिक्खियव्वं धम्मकहिस्स वा गाहणा ते आयरिया गाहणाकुसला अणुयत्तत्ति वा ते आयरिया गिलाणाइसु कारणेसु अणुवालेंति वा मूलगुणाइ एवं परूवणाइसंपन्नो उवसंपज्जियव्यो एयवइरित्तो न उवसंपजियव्वो जइ वि गीयत्थो होइजेपुण असंविग्गादयोउवसंपज्जइपरूवणाइसंपन्नंतिकाऊण गाहा क्त्तणा संधणा वत्तणा नाम सुत्तस्स परियट्टणा अत्थस्स गुणणा संधणा सुत्तत्थाणं पच्चुच्चकारणा गहणं अभिणवाणंसुत्तत्थाणं चेवगाहा ततियाजोसोउवसंपञ्जंतओसोगच्छंपरिच्छइसोवा गच्छेण परिच्छिाइ तयाओ निकारणे आमुचति वच्छाइचलणाणिवा निक्कारणे धुवंतिमरवेंति वा य मज्जणाइ डंडाइ गहणनिक्खेवणा भवइ माणेत्ति निक्खमणपवेसे आवसियनिसीहियाओ नत्थि सुत्तत्थतदुभयाणि वा न करेंति मोणेण इच्छंति एयाणि उवसंपञ्जमाणो न कुज्जा गच्छे वा एवमाइ नत्थि पच्छा सारणया वा विसम्गो वा जइ वत्तट्ठाइनिमित्तमुवसंपन्नो न वत्तइ न सेवइ अभिणवं वान गेण्हइसारिउंपच्छा विसम्मोजोपुणपासत्थाह उवसंपज्जइ तत्थ गाहा सिद्धं सीमुहं चरणकरणं गाहा सिद्धएमेव अहाच्छंदे सिद्धं को पुण अरिहो कत्थ उवसंपज्जियव्वं भत्तोवहि तत्थेमे चतारि गच्छा एगो भत्तपाणं गिण्हइ वि। एगो देइ नगेण्हइ। एगो गेण्हइ न देइ। एगो न देइन गेण्हइ / तत्थ पढंमे उवसंपजियव्वं सेसा नाणुनाया विइए लाभ लभइ गिलाणाइसु कज्जेसु तइए भंगे गिलाणस्स सन कोइ किंचि करेइ अट्ठ वसट्ठस्स भरणदोसा चउत्थो असेज्जएवं पढमे गुणा भत्तोवहिसयणासणाईसुगहणदाणे य हट्ठगिलाणाइकज्जेसु अवरो परस्स एयाणि जत्थकीरति तत्थ अणुण्णायंगाहा सिद्धंचजो पुण सुद्धं आयरियं दुसइ कणयपुच्छियो असुयस्स आयरियस्स पासे कीस नट्टिओ सिन पढओवा भण्णइ तस्स असुओ नामदोसो अप्पियसज्झायाइ जइयते तस्स दोसा नत्थि ताहे तमावज्जइ जं दोसं भणइ जं च असुद्धस्स भूले अवसंपज्जइतंचतयं आवजइ। एवं ता उवसंपज्जइ। इयाणि उवसंपयारिहो जइ असुद्धं असुगो नाम एयस्स दोसो अविणियइ तं जइ पडिच्छइ ताहे छट्ठाणवाइ तट्ठाणमावज्जइजंच असुद्धं रागेण पडिच्छइजे तस्स दोसा ते आवजइ वोसहि तिहाणो नाम नाणदरिसणचरित्ताणि केरिसो आयरियो अणरिहो उवसंपदं प्रति गाहा आहारे उच्यते जो आहारोवही ए अहं लभिस्सामीति संगहं करेइ पडिच्छमाणं च ततो लज्जामि अणरिहे वा तितिणियादओवा चेतियसट्ठीए वा आकड्डिसमाकड्डी काऊण वा चयति सो वि नोवसंपञ्जियव्यो / जो पुण एगंतनिजरट्ठी पंचहिं ठाणेहिं वारहिं संगहोवगह अव्वोच्छित्ती नयट्ठयाए सो उवसंपज्जियव्वो वायणारिहो वि नाणदंसण अहत्थि भावा जाणणट्टयाए वा पढए सो वाएयव्वो तस्स पुण वाएंतस्स एयाणि चेव अहारोवहिमाईणि लब्भंति एए चेव ठाणावायणाइ विलभयंति रागेण थामवहारविजड्डो तित्थस्स अणुवमया इति कढतस्स प्रकासंच भवति गणहारिस्स आहारो एस उवसंपयाकप्पो पं० चू० उवसंपयसंकप्पो, सुगुरुसगासे गिही असुत्तत्थो। तदहिअगहणसमत्थो, अणुनाउ तेण संपजो॥८६|| उपसंपदानां संकल्पोव्यवस्था स्वगुरुसकाशे यथा संभवं गृहीतसूत्रार्थः सन्नतत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञः सन्न तु ज्ञातस्तेन गुरुणोपसंपद्यते विवक्षित समीप इति गाथार्थः। तत्रापि सप्परिणयपरिवारं, अप्परिवारं च णाणुजाणावे। गुरुमेसोवि सयं विअ, एतदभावेण धारिजा / / 7 / / सपरिणतपरिवारं शिक्षक प्राय परिवारमपरिवारं चैकाकीप्राय नानुज्ञापयेद्गुरुं शिष्योऽनेकदोषप्रसङ्गादाषोऽपि गुरः स्वयमेवैतदभावेपरिणतपरिवाराधभावेन धारयेद्विसर्जयेदिति गाथार्थः / तत्र संदिट्ठो संदिट्ठस्स,अंतिए तत्थ मिह परिचाओ। साहुअमग्गे वाअण, तिदुवरि गुरुसम्मए चागो॥५८|| संदिष्टः सन् गुरुणा संदिष्टस्य गुरोः समीपे उपसंपद्यतेति वाक्यशेषस्तत्र मिथः परस्परं परीक्षा भवति। तयोः साधूनाममार्गे वादनं करोत्यागन्तुकः मिथ्यादुष्कृतादाने त्रयाणामुपरिगुरुकथनं तत्सम्मतेशीतलतया त्याग: असम्मते निवासस्तेषामपि तं प्रत्ययमेव न्याय इति गाथार्थः / गुरुफरसाहिगकहणे, सुजोगओ अह निवेअणं विहिणा। सुअखंधादिउ निअमो, आहटवणुपालणाचेवा गुरोरपि तं प्रति परुषाधिक कथनं जीतं वर्तते सुयोगतः प्रतिपत्तिशुद्धौ सत्यामथानन्तरं निवेदनं गुरुवे विधिना प्रवचनोक्तेनोपदिशेदित्यर्थः। तत्र श्रुतस्कन्धादौ नियम एतावन्तं कालं