________________ उवसंपया 1046 - अभिधानराजेन्द्रः - भाग 2 उवसंपया असिवं ओमारियं,धुवं से अप्पा परिचत्तो।। कप्पति / स गणावच्छेइयत्तं णिक्खिवित्ता जाव विहरित्तए णो से सिंहगुहां व्याघ्रगुहामुदधिं समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति कप्पइ अणापुच्छित्ता आयरियं वा जाव विहरित्तए कप्पति से अशिवमवमौदर्य वा यत्र देशे तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः / आपुच्छित्ता आयरियं वा जाव विहरित्तएतेय से वितरंति एवं से चरणकरणप्पहीणे, पासत्थे जो ए पविसए समणो। कप्पइ अण्णं गणं संभोगपडियाए जाव विहरित्तए तया से नो जतमाए य पहिलं, सो ठाणे परिचइ तिण्णि।। विहरंति एवं से णो कप्पइ जाव विहरित्तए जत्थुत्तरियं धम्मविणयं एवं सिंहगुहादिस्थानीये चरणकरणग्रहीणे पावस्थे यः श्रमणो लभेजा एवं से कप्पत्ति अण्णंगणंस जाव विहरित्तए। जत्थुत्तरियं यतमानान्संविग्नान् प्रहाय परित्यज्य प्रविशति स मन्दधा त्रीणि धम्मविणयं णो लभेज्जा एवं से एो कप्पति अण्णं गणं स जाव स्थानानि ज्ञानदर्शनचारित्ररूपाणि परित्यजति। अपि च सिंहगुहादिप्रवेश विहरित्तए जत्थुत्तरिय धम्मविणयं णो लभेज एवं से णो कप्पति एकभाविकं मरणं प्राप्नोति पार्श्वस्थेषु पुनः प्रविशन्ननेकानि मरणानि जाव विहरित्तए। आयरिय उवज्झाए य गणादवकम्म इच्छेजा प्राप्नोति। अण्णं गणं संभोगपडियाए जावविहरित्तए णो से कप्पइ आयरिय एमेव अहाछंदे, कुसीलओसननीयसंसत्ते। उवज्झाए य गणं लभेजा एवं से णो अवक्कम्म इच्छेज्जा अण्णं जं तिण्णि परिचयइ, नाणं तह दंसणचरित्तं / / गणं संभोगपडियाए जाव विहरित्तए णो से कप्पइ / एवमेव पार्श्वस्थवत् यथाच्छन्देषु कुशीलाक्सन्ननित्यवासिसंसक्तेषु च आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं गणं स जाव विशतो मन्तव्यम् / यच्च त्रीणि स्थानानि परित्यजतीत्युक्तं तज्ज्ञानं विहरित्तए कप्पति से आयरिय उवज्झायत्तं णिक्खिवित्ता जाव दर्शनञ्चारित्रं चेति द्रष्टव्यं गतो द्वितीयोभङ्गः। विहरित्ता णो से कप्पति अणापुच्छित्ता आयरियं वा जाव अथ तृतीयभङ्गमाह विहरित्तए कप्पइ से आपुच्छित्ता आयरियं वा जाव विहरित्तए। पचण्हं एगयारे, संविग्गो संकमं करेमाणो। ते य से विहरंति / एवं से कप्पति जाव विहरित्तए ते य से णो आलोइए विवेगो, दोसु असंविग्गसच्छंदो। विहरंति एवं से णो कप्पति जाव विहरित्तए जत्थुत्तरियं पार्श्वस्थावसन्नकुशीलसंसक्त यथाच्छन्दानामेकतरः संविग्नेषु संक्रम धम्मविणयं लभेजा एवं से कप्पइ जाव विहरित्तए जत्थुत्तरियं कुर्वन् प्रथममालोचनां ददाति। तत आलोचितेऽविशुद्धोपधेर्विवेकं करोति धम्मविणयं णो लभेज्जा एवं से नो कप्पति जाव विहरित्तए। स च यदि चारित्रार्थ मुपसंपद्यति ततः प्रतीच्छनीयो यस्तु अस्य सूत्रद्वयस्य व्याख्या पूर्ववत्। अथ भाष्यम्। द्वयोनिदर्शनयोरर्थयोः संविग्न उपसंपद्यते तस्यास्वच्छन्दः स्वाभिप्रायो एमेव गणावच्छेदिअ, गणिआयरिए वि होइ एमेव / नासौ प्रतिच्छनीय इति भावः। णवरं पुण णाणत्तं, एते नियमेण गीयाओ।। पंचेगतरे गीये, आरुवियवते जयंति एतम्मि। एवमेव गणावच्छेदिकस्य तथा गणिन उपाध्यायस्य आचार्यस्य च सूत्रं जं उवहिं उप्पाए संभोइयसेसमुज्झंति।। मन्तव्यं नवरं पुनरत्र नानात्वं एते नियमात् गीतार्था भवन्ति नागीतार्थाः / तेषां पञ्चानां पार्श्वस्थादीनामेकतर आगच्छन् यदि गीतार्थः स्वतः बृ०४ उ०ा नि० चू०। स्वयमेव महाव्रतान्युचार्यारोपितव्रतो यतमानो वजिकादाव- (सूत्रम्) जे मिक्खू वुसियराइयाओ गणिओ अवुसाएइयं गणं प्रतिवध्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः संकमंतं वा साइजइ / / 1 / / (सेसमुज्झंतित्ति) यःप्राक्तन् पार्श्वस्थोपधिरविशुद्धस्तं परिष्ठापयति यः सिरातिया गणातो,जे भिक्ख संकमे य अवसिं वा। पुनरगीतार्थस्य उपधिस्तस्य चिरंतनोऽभिनवोत्पादितो वा सर्वोऽपि अवुसाराइगणं वा, सो पावति आणमादीणि // 385 / / परित्यज्यते। सितितो वुसिरातियं चउभंगो कायव्यो चउत्थभंगो अवत्थुते तियभंगे तेषु चाऽयमालोचनाविधिः। किंपडिसेहो आचार्य आहतत्थणोपडिसेहो कारणे पुण पढ़मे भंगे उवसंपदं पासत्थाई मुंडिए, आलोयणा होइ दिक्खपभिई तु / करेति सा य उवसंपया कालं पडुच तिविहा इमा। संविग्गपुराणे पुण, जप्पभिइ चेव ओसण्णे।। छम्मासे उवसंपदे, जहण्ण वारससमाउ मज्झिमिया। यत्पावस्थादिभिरेव मुण्डितः प्रवाजिस्तस्य दीक्षादिनादार- आवकहा उक्कोसो पडिच्छसीसे तु जे जीवं // 356|| भ्यालोचना भवति यस्तु पूर्वं संविग्नः पश्चात्पार्श्वस्थो जातस्तस्य उवसंपदा गाहा जहण्णा मज्झिमा उक्कोसा जहन्ना छम्मासो मज्झिमा संविग्रपुराणस्य यत्प्रभृत्यवसन्नो जातस्तद्दिनादारभ्यालोचना भवति। वारसवरिसे उक्कोसो जावजीवं एवं पडिच्छगस्स सिसस्स एगविहा चेव (8) गणावच्छेदको गणादवक्रम्येच्छेदन्यं गणमुपसंपद्य जावजीवं आयरियो ण मोत्तव्यो। ___ संभोगप्रतिज्ञया विहर्तुम्। छम्मासे य अपूरेंता, गुरुगा वारससमासु चउलहुगा! (सूत्रम्) गणावच्छेइए य गणादवकम्म इच्छेजा अण्णं गणं तेण परमासियत्तं, मणितं पुण आरतो कज्जे // 360 / / संभोगपरियाए उवसंपज्जित्ताणं विहरित्तए णो से कप्पइ जेणं पडिच्छ गेणं छम्मासिता उवसंपया कता सो जति गणावच्छेइत्तं अणिक्खिवित्ता संभोगपडियाएं जाव विहरित्तए / छम्मासे अपूरेत्ता जाति तस्स चतुगुरुगा। जेण वारस वरिसा