________________ उवसंपयाकप्प 1048 - अभिधानराजेन्द्रः - भाग 2 उवसग्ग यावदित्वेवमहदादिसाक्षिकी स्थापना कायोत्सर्गपूर्वि के त्यन्ये उभयनियमश्वाऽयमाभाव्यानुपालना शिष्येण नालबद्धेनेव शिष्येण | नालबद्धबल्लिव्यतिरिक्तादयं गुरुणाऽपि सम्यक्पालनीय इति गाथार्थः / इह प्रयोजनमाह। अस्सामित्तं पूआ, इअरोवेक्खाए जो असुहमावो। परिणमइ सुअआहव्वादाणगहणं अओ चेव ||6|| अस्वामित्वं भवति निःसङ्गतेत्यर्थः तथा पूजा गुरोः कृता भवति इतरापेक्षयाऽनालबद्धवल्लिनिवेदनेनेतरगुर्वपेक्षयेति भावः / तथा जीतमितिकल्पोऽयमेव एवं भगवता दृष्ट इति श्रुतभावादित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमतिश्रुतं यथार्हतया चारित्रशुद्धिहेतुत्वेन शिष्यस्य नान्यथत्याभाव्यादानं शिष्येण कर्त्तव्यं ग्रहणमत एव तस्य गुरुणाऽपि कर्तव्यं तदनुग्रहधियामलोभादितिगाथार्थः / पं० 207 द्वा। उवसंहार पुं० (उपसंहार) उप-सम्-ह-घञ् -समाप्तौ, स च ग्रन्थतात्पर्यावधारकलिङ्गभेदः “उपक्रमोपसंहारौ हेतुस्तात्पर्यनिर्णय" इत्युक्ते तत्रोभयोरेव तद्धेतुत्वं न तु प्रत्येकस्य संग्रहे सम्यग् हरणे, श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे,यथा गुणोपसंहारः / वाचा उवसग्गपुं०(उपसर्ग) उप-सृजघ-उपसृज्यन्तेधातुसमीपे युज्यन्ते इत्युपसर्गाः। प्रश्न०४ द्वा०ा प्रश्रव्याकरणोक्तेषु, निपाताश्चादयो ज्ञेयाः प्रादयस्तूपगसर्गकाः / “द्योतकत्वात् क्रियायोगे लोकादवगता इमे" इत्युक्तलक्षणेषु क्रियायोगे प्रादिषु, तेषां त्रिधा प्रवृत्तिः “धात्वर्थं वाधते कश्चित्कश्चित्तमनुवर्तते / तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा / क्रमेणोदाहणानि यथा आदत्ते प्रसूते प्रणमतीति / अपि च "उपसर्गेण धात्वर्थो, वलादन्यत्र नीयते / प्रहाराहारसंहार विहारपरिहारवत्" प्रादयस्तूपसर्गा न सार्थकाः सार्थकाश्च चादयो निपाता वाचकत्वात्। “उपसर्गास्तु उभयेऽपि द्योतका इति मेनिरे" वाच०।पोवः।।१।३१। इति पस्य वः। प्रा० उपसृज्यन्ते क्षिप्यन्त च्याव्यन्ते प्राणिनो धर्मादेर्येषु इत्युपसर्गाः। देवादिकृतोपद्रवेषु, स्था० 10 ठा० / पंचा०। आ०म०। आ०चू० (1) उपसर्गव्याख्या। (2) उपसर्गनिक्षेपः। (3) तत्कारिभेदादुपसर्गभेदाः। (4) उपसर्गसहनम्। (5) संयमस्य रूक्षत्वम्। (6) अनुकूलोपसर्गसहनम्। (1) अथोपसर्गान् व्याख्यातुमाह। उवसक्षणमुवसग्गो, तेण तओवसज्जए जम्हा। उपसर्जनमुपसर्गः / अथवा करणसाधनः उपसृज्यते संबध्यते पीडादिभिः सह जीवस्तेनेत्युपनसर्गः / अथवा कर्मसाधनः उपसृज्यते संबध्यते तत्कोऽसावेव तदुपसर्गः / अथवा उपादानसाधनः ततस्तस्मादुपसर्गाजीवः उपसृज्यतेसंबध्यतेपीडादिभिः सह यस्मात्ततः उपसर्गः। विशे०। उत्त। (2) उपसर्गनिक्षेपो यथा। उवसग्गम्मिय छकं, दवे चेयणमचेयणं दुविहं। आगंतुगो य पीलाकरो य जो सो उ उवसग्गो ||1|| नामस्थापनात् द्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा / तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योपसर्ग दर्शयति / द्रव्ये द्रव्यविषये उपसर्गो द्विधा यतस्त हव्यमुपसर्गकर्तृचेतनाचेतनभेदात् द्विविधम्। तत्र तिर्यङ् मनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्गः स एव काष्ठादिनेतरस्तत्वभेदपर्यायव्याख्यातः। तत्रोपसर्ग उपतापः शरीरपीडनोत्पादनमित्यादिपर्यायाः / भेदाश्च तिर्यङ् मनुष्योपसर्गादयः / नामादयश्च तत्र व्याख्यातु नियुक्तिकृदेव गाथापश्चार्द्धन दर्शयति / अपरस्माद्दिव्यादेरागच्छतीत्यागन्तुको योऽसावुपसर्गो भवति स च देहस्य संयमस्य वा पीडाकारीति / / 1 / / क्षोत्रोपसर्गानाह। खेत्तं बहुओघपयं कालो एगंतदुस्समादीओ। भावे कम्मन्मुदओ, सो दुविहो ओघुवक्कमिओ // 2 // यस्मिन् क्षेत्रे बहून्योधतः सामान्येन पदानि क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्र बहोघपदम् / पाठान्तरं वा बहोघभयं बहून्योघतो भयस्थानानि यत्र तत्तथा तिच लाभादिविषयादिकं क्षेत्रमिति / कालस्त्वेकान्तदुःखादिः आदिग्रहणात् यो यस्मिन् क्षेत्रे दुःखोत्पादको ग्रीष्यादिः स गृह्यत इति ।कर्मणां ज्ञानावरणादीनामभ्युदयो भावोपसर्ग इति। सच उपसर्गः सर्वोऽपि सामान्येन औधिकोपक्रमिकभेदात् द्वेधा। तत्रौधिकोऽशुभकर्म प्रकृतिजनित-भावोपसर्गा भवति। औपक्रमिकस्तु दण्डकशाशस्त्रादिना-ऽसातवेदनीयोदयापादक इति / / 2 / / (3) तत्रोधिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह। ओवकमिओ संयमविग्घकरे तत्थुवक्कमे पगयं। दवे चउविहो दे, व मणुयतिरिया य संवेतो // 3 // उपक्रमणमुपक्रमः। कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः / एतच यद्दव्योपयोगात् येन वा द्रव्येणाऽसातवेदनीयाधशुभं कर्मोदीर्यते यदुदयाचाल्पसत्वस्य संयमविधातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति। इह च यतीनां मोक्ष प्रति प्रवृत्तानां संयमो मोक्षाङ्ग वर्तते तस्य यो विघ्नहेतुः स एवाधिक्रियत इति दर्शयति / तत्रौधिकोपक्रमिकयोरोपक्रमिके प्रकृतं प्रस्तावस्तेनात्राधिकार इति यावत। सचद्रव्ये द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति। तद्यथा दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति। सूत्र०१श्रु०३ अ०॥ चउटिवहा उवसग्गा पण्णत्ता तं जहा दिवा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा। दिव्वा उवसग्गा चउविहा पण्ण्त्ता तं जहा हासाप्पओसा वीमंसा पुढोवेमाया / माणुस्सा उवसग्गा चउटिवहा पण्णत्ता तं जहा हासाप्पओसा वीमंसा कसीलपडिसेवणया। तिरिक्खजोणिया उववसम्गा चउव्विहा पण्णत्ता तं जहा भया पदोसा आहारहे उं अवचे लेण साक्खणया। आयसंचेयणिजा उवसग्गा चउव्विहा पण्णत्ता तं जहा घट्टणया पवडणया थंभणया लेसणया। सूत्रपश्चक माह कण्ठ्योदं नवरमुपसर्जनान्युपसृज्यते धम्मत्तिच्याव्यते जन्तु रेभिरित्युपसर्गाः वाधाविशेषास्ते च कर्तृभेदाचतुर्विधा / आह च "उवसज्जण मुवसम्गो तेण तओ उवसयजिए जम्हा / सो दिध्वमायते रिच्छ आयसंचेवणा भेउत्ति / / 1 / / आत्मना सञ्चेत्यन्ते क्रियन्त इत्यात्मसञ्चेतनीयाः तत्र दिव्याः। (हासत्ति) हासाद्भवन्ति हाससंभूतत्नात् वा हासाः उपसर्गा एवेत्येवमन्यत्रापि। यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं यदीप्सितं लप्स्यामहे तदा तवोंडे रिकादि