________________ उववाय 1010- अभिधानराजेन्द्रः - भाग 2 उवविट्ठ . प्रतिपादितम् “विराहियसंजमाणं जहण्णेणं भवणवईसुउक्कोसेणं सोहम्मे गुणैराहारपरिहारादिरूपैर्वा वास उपवासः। “उपावृत्तस्य दोषेभ्यः, कप्पे"इह कश्चिदाहविराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इतियदुक्तं / सम्यग्वासो गुणैः सह। उपवासः स विज्ञेयो, न शरीरविशोषणमिति,ध० तत्कथं घटते द्रौपद्यास्तु कुमालिकाभवे विराधितसंयमाया 2 अधि०। आहारशरीर सत्कारादित्यागे, साऔ०। अभक्तार्थकरणे, ईशानोत्पादश्रवणादित्यत्रोच्यते, तस्याः संयम विराधनोत्तरगुणविषया स्था०३ ठा०(पोसहोववाथसशब्दे विधिर्वक्ष्यते) तपनोदयमारभ्य वकु शत्वमात्रकारिणी न मूलगुणविराधनेति, सौधर्मोत्पादश्च यामाष्टकमभोजनम् / उपवासः स विज्ञेयः प्रायश्चित्ते विधीयते / 1 / विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि उपावृत्तस्य पापेभ्यो, यश्च वासो गुणैः सह / उपवासः स विज्ञेयः, सौधर्मोत्पत्तिकारकं स्यात्तदा वकुशादीनामुत्तर गुणादिप्रतिसेवावतां सर्वभोगविवर्जितः / 1 / वाचला तथा श्राद्धानामुपवासे तन्दुलधावनं कथमच्युतादिषूत्पत्तिःस्यात् कथंचिद्विराधकत्वात्तेषामिति (असण्णीणं रक्षानीरं च कल्पते न वेति प्रश्ने तेषामुपवासे प्रासुकमुष्णोदकं चेति जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति) इह यद्यपि पानीयद्वयं कल्पते तन्दुलधावनं रक्षाजलं प्रासुकं भवति परं श्राद्धानां न चमरवलिसारमहिय-मित्यादिवचनादसुरादयो महर्द्धिकाः पलिओवम- कल्पत इति (116 प्र०) तथैकोनत्रिंशदधिकद्विशतषष्ठोचारकृतोऽस्ति मुक्कोसं वंतरियाणं ति", वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाप्यत एव परं शक्त्यभावे एकान्तरोपवासैःकतु शुद्धयति न वेति प्रश्ने वचनादवसीयते सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः एकोनत्रिंशदधिकद्विशतं षष्ठा उच्चरितास्तदा षष्ठाएव कर्तुशुद्ध्यन्ति (128 केचनेति असंज्ञिदेवेषूत्पद्यत इत्युक्तम्। भ०१श०२ उ०। प्र०) तथाश्विनचैत्रास्वाध्यायमध्ये उपवासः क्रियते स विंशतिस्थाउपसंपादने, “उववातो उवसंपज्जणं", नि० चू०५ उ०। नकमध्ये प्रक्षेप्तुं शुद्ध्यति न वेति प्रश्ने आश्विनचैत्रास्वाध्यायमध्ये उववायकप्प पुं० (उपपातकल्प) पार्श्वस्थादिभिः सहासित्वा सप्तम्यादौ दिनत्रयकृतोपवासो विंशतिस्थानकमध्ये प्रक्षेप्तुं न शुद्ध्यति संविनविहारोपपतने। पं०भा०। (126 प्र०) श्रीविजयसेनसूरिसत्कपं० कनकविजयमणिकृतउववादकप्पमहुणा, वोच्छामि जहकमेणं तु। प्रश्नास्तदुत्तराणि च यथा षष्ठादौ प्रत्याख्याने भक्तद्वयकथनाधिपंचहिं ठाणेहिं विवडि-ऊण संविग्गसङ्ख्या जुत्तो॥ क्यस्य किं प्रयोजनमिति प्रश्ने सामान्यतः सतां द्विवारं भोजनं अन्भुजतं विहारं, उवेइ उववायकप्पो सो। लोकप्रथितमित्युपवासद्वयेन भोजनचतुष्टयं भोजनद्वयं च पारणोत्तरपाउववयणं उववाओ, पासत्थादीय पंचठाणा तु॥ रणयोरेकाशनपूर्वकं कार्यत इति (377 प्र) तथा रोहिण्युपवासपञ्चतेसु विविहं तु वट्टित्थो, वियादिओ होति णायव्वो। म्याधुपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वेति प्रश्ने कारणे संवेगसमावण्णो, पच्छा उ उवेति उज्जयविहारं॥ सति मिलन्त्यां तिथौ क्रियते कार्यते चेति प्रवृत्तिर्दृश्यते कारणं विना एस उववायकप्पो।।पं०भा०1 तूदयप्राप्तायामेवेति बोध्यम् सं० प्र० उल्ला० 477 प्र०ा तथा जालोरसंधकृतप्राश्नोत्तराणि यथा त्रिविधोपवासप्रत्याख्यानमन्यपंचहिं ठाणे हिं सो पुण पासत्थाइहिं अत्थिऊण वियड्डिऊण प्रत्याख्यानं च कया रीत्या पार्यते इति प्रश्ने उपवासकीधूत्रिविहारविविधमनेकप्रकारं वा वर्तितुमित्यर्थः। सिद्धासंवेगजुत्तो संवेगसगासं एइ नमुक्कारसी पोरसी पुरिमच्छादिक कीबूं पाणहारपचक्खाण फासि उं० संवेगविहारं उपपतति उपसंपद्यते तत उपपातकल्पो भवति / एस १पालिउं२ सोहिउं३ तीरिउं 4 किट्टिउं५ आराहिउंचनासहिअं उववायकप्पो। पं० भा०॥ तस्समिच्छामि दुक्कडं इत्युपवासप्रत्याख्यान पारणरीतिर्वृद्धपरंपरया उववायकारि (ण)पुं० (उपपातकारिन) आचार्यनिर्देशकारिणि, ज्ञातव्या / अधुना केचन श्राद्धा उपवास की— त्रिविहार नमुक्कार “उववायकारी य हरीमणे य" सूत्र०१ श्रु०१३ अ०। सिपुरिमट्ठादिक कीधो चउविहारपच्चक्खाणफासिउंपालिउं२ सोहिउं उववायगइ(स्त्री०)(उपपातगति) उपपातरूपा उपपाताय वा गतिः / ३तीरिउं 4 किट्टिउं५ आराहिउँ६जंच नाराहिअंतस्स मिच्छामि दुक्कड उत्पादाय गमने, उपपातरूपायां गता च / उपपादगतिस्तु त्रिविधा इच्छमपि पारयन्तो दृश्यन्ते तथा नमुक्कारसिपोरसि पुरमडादिक कीधु क्षेत्रभवनोभवभेदात् तत्र नारकतिर्यङ्नरदेवसिद्धानां यत्स्वक्षेत्रे चउविहार एकासणुविआसणुकिधूत्रिविहार चउव्यिहा पचक्खाण फासिउं उपपातायोत्पादाय गमनं सा क्षेत्रोपपातगतिः या च नारकादीनामेव १पालिउं२ सोहिउं३तीरिउं 4 किट्टिउं५ आराहिअं६जंच नाराहिअं स्वभवे उपपातरूपा गतिःसाभवोपपातगतिः यच्च सिद्धपुद्गलयोर्गमनमात्रं तस्स मिच्छामि दुक्कडं इत्यन्यप्रत्याख्यानपारणरीतिरपि परंपरयैव सा नोभवोपपातगतिः विहायोगतिस्तु स्पृशद्गत्यादिकानेकविधेति। भ० ज्ञेयेति 1 से० प्र०४ उल्ला०१४४ प्र०। ८श०७उन उववासतव न (उपवासतपस्) आहारपरित्यागरूपे तपोभेदे, तथा उववायय पुं०(उपपातज) उपपाताजात उपपातजः। देवनारकेषु, आचा० प्रथमदिने एक उपवासः कृतो द्वितीयदिने द्वितीय इन्थं कृतं षष्ठतप १श्रु०१ अ०॥ ओलाचनामध्ये समायाति नवा तथा प्रहरानन्तरं प्रत्याख्यात उपवास *उपपातक न० पातकसदृशेततोन्यूनफलके पापभेदे, वाच०! आलोचनामध्ये आयाति न वेति प्रश्ने यद्यपि संलग्नतया प्रत्याख्यातं उववायसमा स्त्री०(उपपातसभा) देवसभाभेदे,यस्यां समुत्पद्यते देवः। षष्ठादितपस्तथा कालवेलाप्रत्याख्यातमुपवासतपश्च बहुफलदायि स्था०५ ठा०। वर्णकोऽन्यत्र रा०। अत्र हीरविजयसूरिं प्रति भवति तथापि विशकलितभयोचारितं षष्ठादितपः कालातिक्रमेणोचापण्डितगुणविजयकृतप्रश्नो यथा सौधर्मादिषु देवानां प्रत्येकमुपपातशय्या रितमुपवासतपश्च सर्वथा लोचनामध्ये नायातीत्येकान्तो ज्ञातोनास्तीति विद्यते एकस्याभनेकेषामुपपातो वेति ? अत्र महर्धिकसुराणामुपपात- से०प्र०३ उल्ला० 130 प्र०) शय्या भिन्ना अन्येषां तु अभिन्नापीति संभाव्यते तथाविधव्यक्तक्षराणां | उवविट्ट त्रि०(उपविष्ट) उप-विश-तासामीप्येन स्थिते। जी०३ प्रति०। दर्शनस्यास्मरणादिति। ही। सन्निषण्णे, ज्ञा०३ अ०। “तेताउवविट्ठ समाणं सागरचंदो नारयं पुच्छई"। उववास पुं० (उपवास) उप वस्धञ्। उपेति सह उपावृत्तदोषस्य सतो | आ० म० प्र०)