________________ उवविणिग्गय 1011 - अभिधानराजेन्द्रः - भाग 2 उवसंतकसाय० उवविणिग्गय त्रि०(उपविनिर्गत)निरन्तरविनिर्गते,जी०३ प्र०। उववूहणियापट्टय पुं०(उपवृंहणीयापट्टक) जमतो राज्ञः उपयोज्ये पट्टके उववूह (हा)न० (उपवृं(हा)हण) दर्शनादिगुणवतांप्रशंसायाम, उत्त०२८ __जमंतस्सय रण्णो उववूहणियापट्टओत्ति वुत्तं भवति। नि०चू०६ उ०। अ०। समानधार्मिकाणां क्षमणा वैयावृत्यादिसद्गुण-प्रशंसनेन | उववूहिय न (उपवृंहित) संमूर्च्छिते, अनुमते, आव० 3 अ०। तत्तद्णवृद्धिकरणे, प्रव०६ द्वा०॥ उववेय त्रि०(उपपेत) उप-अप-इत् / इत्येतस्य च स्थाने अत्रोदाहरणम्॥ निरुक्तिवशादुपपेतं भवतीति ! युक्ते,भ०२ श०१ उ०। शकन्ध्वा - उववूहणाए उदाहरणं जहा। रायगिहे णयरे सेणिओराया इओय सक्को दिदर्शनादकारलोपः / औपृषोदरादय इत्यकारलोपः / राधा देवएया संमत्तं पसंसति। इओय एगो देवो असहंतो नयरवाहि सेणियस्स *उपेत त्रि० उप इत प्राकृतत्वाद् वर्णागमः स्थ०६ ठा०। नि०। ज्ञा० निग्गयस्य चेल्लयरूयं काऊण अणमिसे गिण्हति / ताहे तं निवारेति __ युक्ते, स०। “पुप्फफलोववेएण वणसंडेणं", नि० चू०१ उ०, पुणरवि अण्णत्थ संजती गुठ्विणी पुरतोठिता ताहे अपवर ठविऊण जहा “परमहरिसोववेए", रा०। आ० म०प्र०। औ० नि०चू० उत्त०। ण को वि जाणइ तहा सूइगिह कारवेति जं किंचि सूतिकामंतसयमेव सरिसलावण्णरूवगुणोववेयाणं", रा० करेइ ततो सो देवो संजइवं परिचएऊण दिव्वं देवरूवंदरिसेति भणति *उपवेदपुं० उपमितः वेदेन, वेदसदृशे आयुर्वेदादौ, वाच०। य सेणियसुलदंते जम्मजीवियस्य फलं जेणतेपवयणतुवरिए रिसीभत्ती उववेसण न०(उपवेशन) उप-विश् भावे ल्युट् / आसने, निवेशने, भवतित्ति उववूहेऊण गओ एवं उववूहेतव्वा सोहम्मिया द०३ अ०ाव्य।। स्थापने च / वाचला अधिकरणे ल्युट् / चर्मभेदे, यत्रा रागादिभिः मिथ्योपवृंहणायां क्षपणं प्रशस्तोपहाधकरणे आचामाम्लम् / जीत०। कारणैरुपविश्यते। वृ०३ उ० उववूहण न (उपवृंहण) अजमोदने, “ठितिसाहणमुक्वूहणह रिसाइप उवव्वय (उपव्रत) न०नियमे, हा०। नियमास्तु / अक्रोधो गुरुसुश्रूषा, लोयणं चेव", इह प्राकृतत्वेन निरनुस्वारः पाठः / ततश्चोपवृंहणं शौचमाहारलाघवम् / अप्रमादश्चेति / द्वा०८ द्वा०। तस्यानुमोदनं कायं यथा धन्यस्त्वं धर्माधिकारी इत्यादि / पंचा०२ उवसंकमंतं त्रि०(उवसंक्रामत्) सामीप्येन गच्छति,द०५ अ०। विव०। प्रशंसायाम, उववूहणत्ति वा पसंसंति वा सद्धाजणणत्ति वा भिक्षायै वासाय वा गच्छति, आचा०१ श्रु०७ अ०३ उ०। सलाघणत्ति वाएगट्ठा, नि० चू०१ उ०। (एतद्द्वारवक्तव्यता उववूहणविणय उवसंकमित्ताअव्य०(उपसंक्रम्य) उप सम्ल्यप्। उपगत्येत्यर्थे, समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदति / " स्था०३ ठा०। शब्दे) उवसंकमित्ता चारं चरंति। सू०प्र०१पाहु०॥ उववूहण(णा(विणय)) पुं०(उपवृंहणविनय) उपवृंहणं नामसमानसा उवसंकमित्तु अव्य०(उपसंक्रम्य)उप सम् क्रम् ल्यप् / आसन्नीभूधार्मिकाणां क्षपणावैयावृत्यादिसद्गुणप्रशंसनेन तद्वृद्धिकरणं स एव येत्यर्थे , आचा०२ श्रु०। आसन्नतामेत्येत्यर्थे, "उवसंकमित्तुगाविनयः / दर्शनाचारविनये, व्य०१ उ०। इदाणी उववूहणत्ति दारं उववूहणत्ति वा पसंसंति वा सद्धाजणणत्ति वा सलाघणंति वा एगट्ठा / / हावतीवूया आउसंतो समणा", आचा०११०७ अ०३ उ०। उवसंखा स्त्री० (उपसङ्ख्या) उप सामीप्येन सङ्ख्या उपसंख्या खमणे वेयावचे, विणए सज्झायमादिसंजुत्तं। सम्यग्यथावस्थितार्थपरिज्ञाने, “अणेवसंखा इतिते उदाहुअढेसउभासइ जोतं पसंसए य, सहोति उववूहणाविणओ।॥२७॥ अम्ह एवं"। सूत्र०२ श्रु०१६ अ०॥ (खवणित्ति)चउत्थं छटुं अट्टमंदसमं दुवालसमं अद्धमासखमणं मास उवसंत पुं० (उपशान्त) उप शम् क्त०। उपशभप्रधाने, सूत्र०२ श्रु०२ दुमास तिमास चउमास पंचमास छम्मासा सव्वंपि इत्तरं आवकहियं वा अ०। क्रोधादिजयादुपशान्ते, शीतीभूते, सूत्र०१ श्रु०६ अ०। (वेयावचेत्ति) आयरियवेयाचे उवज्झायवेयावच्चे तवस्सिवेयावचे क्रोधादिप्रमादरहिते,प्रव०२ द्वा०। क्रोधविपाकावगमेन (पं०व०) गिलाणवेयावचे कुलगणयावच्चे संघवालाइ असुहुसेहे वेयावचे दसम मनोवाकायविकाररहिते, ध०३ अधिकाऔ०। कषायानुदयाएएसिं पुरिसाणं इमेणं वेयावच्चं करेति / असणादिणा वत्थाइणा दिन्द्रियनोइन्द्रियोपशमाद्वा (आचा०१श्रु०५ अ०४ उ०) उपशमयुक्ते, पीढफलगसेज्जा संथारगओ सह भेसज्जेण य (विणउत्ति) नाणविणओ भ०१ श०६ उ०। विष्कम्भितोदयमुपनीतमिथ्यास्वभावे च / दसणविणओ चरित्तविणओ मणविणओ वयणविणओ कायविणओ शेषमिथ्यात्वमिश्रपुञ्जावाश्रित्यविष्कम्भितोदयं शुद्धपुञ्जमाश्रित्य उवचारियविणओ य / एसविणओ स वित्थरो भाणियव्वो / जहा पुनरपनीतमिथ्यास्वभावे, विशेला श्रा०। सर्वथाऽभावमापन्ने, प्रज्ञा०१६ दसवेयालिए (सज्झाएत्ति) वायणा पुच्छणा परियट्टणा अणुपेहा धम्मकहा पदा उपशान्त -मोहगुणस्थानके, पं० सं०पञ्चदशे ऐरवतजे तीर्थकरे, य पंचविहो सज्झाओ। आदिसहाओ जे अण्णे तवभेयाओ मोयरिया ते प्रव०७ द्वा०। निचनारकदीना विशिष्टोदयाभावात् क्रोधभेदे, स्था० धिप्पंति तहा खमादओ य गुणा जुत्तंति एतेहिं जहाभिहिएहिं गुणेहि ४ठान उववेयाजुत्तो भण्णति जो इति अणिघिट्टसरूवो साहू घेप्पइ तं सद्देण उवसंतकसायवीयरागछ उमत्थ पुं० ( उपशान्तकपायवीतखमणादि गुणोववेयस्स गहणं पसंसते श्लाघयतीत्यर्थः (पसंसत्ति) रागच्छद्मस्थ) छाद्यते केवलज्ञानं केवलदर्शनं चात्मानेनेति छद्म पसंसाए णिद्देसो होइ भवति किं उववूहणांविणओ णिद्देसवयणविणओ ज्ञानावरणरदर्शनावरणमोहनीयान्तरायकर्मोदयः। सति तस्मिन् कम्मावणयणद्वारमित्यर्थः / उववूहणत्ति दारं गयं / / नि० चू०१ उ०) के वलस्यानुत्पादात् तदपगमानन्तरं चोत्पादात् छ मानि उववूहणिया स्त्री (उपवृंहणीया) उपवृंहयतीति उपवृंहणीया | तिष्ठतीति छद्मस्थः स च सरागोऽपि भवतीत्यतस्मव्यवच्छेदार्थ उपवृंहणकाम् नि० चू०८ उ०। (एतद्वक्तव्यता रायपिंड शब्दे) वीतराग्रहणं वीतो विगतो रागो मायालोभकषायोदयरूपो यस्य