SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ उववाय 163 - अभिधानराजेन्द्रः - भाग 2 उववाय रइ // 31||7|| काउलेस्सभवसिद्धियचउसुवि जुम्मेसू तहेव उववातेयव्वो जहेव ओहिए काउलेस्सउद्देसए सेवं मंते! भंते! त्ति जाव विहरइ।३१||८|| जहा भवसिद्धिएहिं चत्तारि उद्देसगा | भणिया एवं अभवसिद्धिएहिं चत्ताहि उद्देसगा भाणियव्वा जाव काउलेस्सउद्देसओत्ति / / सेवं मंते! भंते! त्ति // 31 // 12 // एवं सम्मदिट्ठीहिं विलेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्वाणवरं सम्मविट्ठी पढमवितिएसु दोसुवि उद्देसएसु अहेसत्तमपुढवीसुण उववातेयव्वो सेसं तं चेव सेवं भंते ! भंते! त्ति // 31 // 16|| मिच्छादिट्ठीहिंवि चत्तारि उद्देसगा कायव्वा जहा भवसिद्धियाणं सेवं मंते ! भंते! त्ति॥३१॥२०॥ एवं कण्हपक्खिएहिंवि लेस्सा संजुत्ता चत्तारि उद्देसगा कायव्वा जहेव भवसिद्धिएहिंवि सेवं भंते ! भंते! ति / / 31||24|| सुक्कपक्खिएहिं एवं चेव चत्तारि उद्देसगा भाणियटवा जाव बालुयप्पामापुढविकाउलेस्ससुक्कपक्खिए खुड्डागकलिओगणेरझ्याणं भंते ! कओ उववजंति तहेव जाव णो परप्पओगेणं उववजंति सेवं भंते ! भंते! त्ति / / 31 // 28|| सव्वेवि एए अट्ठावीसउद्देसगा उववायसयं सम्मत्तं // 31 // 28|| (13) भव्यदेवादयः कुत उत्पद्यन्ते। भवियदव्वदेवाणं भंते! कओहिंतो उववखंति किं णेरइएहितो उववजंति तिरिक्खमणुस्सदेवेहिंतो उववजंति ? गोयमा! णेरइएहिंतो उववजंति तिरि० मणु० देवेहिंतो उववजंति भेदो जहा वकंतीएसव्वेसुउववातेयव्वाजाव अणुत्तरोववाइयत्ति, णवरं असंखेजवासाउय अकम्मभूमिगअंतरदीवसव्वट्ठ-सिद्धवजं जाव अपराजियदेवेहिंतोवि उववजंति / णरदेवाणं मंते! कओहिंतो उववजंति किं णेरइए पुच्छा? गोयमा! णेरइएहिंतोवि उववज्जंति णो तिरि० णो मणु० देवेहिंतोवि उववज्जंति / जइ णेरइएहिंतो उववजंति किं रयणप्पभापुढविणेरइएहिंतो उववजंति जाव अहेसत्तमाए पुढविए णेरइएहिंतो वि उववजंति ? गोयमा ! रयणप्पभापुढविणेरइएहिंतोवि उववजंति णो सक्कर० जाव णो अहेसत्तमाइपुढविणेरइएहिंतोवि उववजंति जइ देवेहिंतो उववजंति किं भवणवासिदेवेहिंतो उववखंति वाणमंतरजोइसियवेमाणियदेवेहिंतो उववजंति? गोयमा! भवणवासिदेवेहिंतो उववजंतिवाणमंतर० एवं सव्वदेवेसु उववाएयव्वा वकंती भेदेणं जाव सव्वट्ठसिद्धत्ति। (भेदोत्ति) “जइ नेरइएहिता उववज्रति किं रयण-प्पभापुढविनेरइएहितो", इत्यादिभेदो वाच्यः। (जहा वकंतीएत्ति) यथा प्रज्ञापनाषष्ठपदे। नवरमित्यादि (असंखेज्जवासाओत्ति) असंख्यातवर्षायुप्ककर्मभूमिजाः पञ्चेन्द्रियतियड्भनुप्या असंख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वादेते भ्यश्चोवृत्ता भव्यद्रव्यदेवा न भवन्ति भावदेवेष्वेव तेषामुत्पादात् सर्वार्थसिद्धकास्तु भव्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति। भ०१२ श०६ उ०॥ (उत्पलजीवादीनामुपपातो वणस्सइशब्दे) धम्मदेवाणं भंते! कओहिंतो उववजंति किं गेरइएहिंतो एवं वक्कती भेदेणं सव्वेसु उववाएयव्वा जाव सव्यह्रसिद्धत्ति,णवरं तमा अहेसत्तमाए तेऊ वाऊ असंखेज्जवासाउय अकम्मभूमिगअंतर-दीवगवजेसु / दवाधिदेवाणं भंते ! कओहिंतो उववजंति किं णेरइएहिंतो उववजंति पुच्छा गोयमा! णेरइएहिंतो उववज्जंति, णो तिरि० णो० मणु० देवेहिंतो उववज्जति जइ णेरइए० एवं तिसु पुढविसु उववजंति सेसाओ खोडेयव्वाओ जइदेवेहिंतो विमाणिएसुसव्वेसु उववजंति जाव सव्वट्ठसिद्धत्ति सेसा खोडेयव्वा / भावदेवाणां भंते! कओहिंतो उववजंति? एवं जहा वक्तीए भवणवासीणं उववाओ तहा माणियध्वं / धर्मदेवसूत्रे नवरमित्यादि (तमत्ति) षष्ठपृथिवी तत उदृत्तानां चारित्रं नास्ति तथा अधःसप्तम्यास्तेजसो वायोरसंख्येयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽतरद्वीपजेभ्यश्चोद्वृत्तानां मानुषत्वाभावान्न चारित्रं ततश्चन धर्मदेवत्वमिति देवातिदेवसूत्रे (तिसु पुढवीसु उववज्रतित्ति) तिसृभ्य पृथिवीभ्य उद्वृत्ता देवातिदेवा उत्पद्यन्ते (सेसाओ खोडेयवाओत्ति) शेषा पृथिव्यो निषेधयितव्या इत्यर्थः तान्थ उद्धृत्तानां देवातिदेवत्वस्याभावादिति, भावदेवाणमित्यादि, इह च बहुतरस्थानेभ्य उद्वृत्ता भवनवासितयोत्पद्यन्ते असझिनामपि तेषूत्पादादत उक्तम्, जहावकंतीए भवणवासीणं उववाओ, इत्यादि।। भ०१२ श०१० उ०। (14) स्वतोऽस्वतो वा नैरयिकादय उत्पद्यन्ते। सओ भंते! णेरइया उववजंति असतो णेरइया उववजंति? गंगेया! सओ णेरइया उववखंति णो असतो णेरइया उववजंति एवं जाव देमाणिया। सओ भंते! णेरइया उव्वाट्टति असओ णेरइया उव्वदृति? गंगेया!सओ णेरइया उव्वटुंतिणो असओ णेरड्या उव्वटुंति एवं जाव वेमाणिया, णवरं जोइसियवेमाणिएसु चयंति भाणियध्वं / सओ मंते! णेरइया उववजंति असओ णेरइया उववजंति सओ असुरकुमारा उववजंति एवं जावसओ वेमाणिया उववजंति असओ वेमाणिया उववजंति, सओणेरइया उव्वदृति असओणेरड्या उव्वदृति सओ असुरकुमारा उव्वट्ठति जावसओ वेयाणिया चयंति असओ वेमाणियाचयंति ? गंगेया! सओ णेसइया उववजंति णो असओ णेरइया उववजंति सओ असुरकुमारा उववअंतिणो असओ असुरकुमारा उववजंति जाव सओ वेमाणिया उववनंतिणो असओ वेमाणिया उववज्जंति सओ णेरइया उव्वट्ठति णो असओ रइया उव्वदृति जाव सओ वेमाणिया चयंति / णो असओ वेमाणिया चयंति / से केण
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy