________________ उववाय 66Y - अमिधानराजेन्द्रः - भाग 2 उववाय टेणं मंते! एवं वुचइसओणेरड्या उववजंति णो असओणेरइया उववखंति / जाव सओ वेमाणिया चयंति णो असओ वेमाणिया चयंति से णूणं मे गंगेया ! पासेणं अरहा पुरिसादाणिएणं सासए लोए वुइए अणाइए अणवदग्गे जहा पंचमे सए जाव जे लोकइ से लोए से तेणद्वेणं गंगेया! एवं वुचइ जाव सओ वेमाणिया चयंति णो असओ वेमाणिया चयंति। सयं भंते! एयं एवं जाणह उदाहु असयं असोचा एतेवं जाणह उदाहु सोचासओ णेरड्या उववखंतिणो असओ णेरड्या उववचंति जाव सओ वेमाणिया चयंति णो असओ वेमाणिया चयंति ? गंगेया! सयं एते एवं जाणामि णो असयं असोचा एते एवं जाणामि णो सोचा सओ णेरड्या उववजंति णो असओ णेरइया उववजंति जाव सओ वेमाणिया चयंतिणो असओ वेमाणिया चयंति से केणढेणं भंते! एवं वुच्चइ तं चेव जाव णो असओ वेमाणिया चयंति ? गंगेया! केवणीणं पुरच्छिमणं मियंपि जाणइ अमियंपि जाणइ दाहिणेणं एवं जहा समुद्देसए जाव णिव्वुडे णाणे केवलिस्स से तेणटेणं गंगेया! एवं वुचइ तं चेव जाव णो असओ वेमाणिया चयंति / / अथ नारकादीनां प्रकारान्तरेणोत्पादोद्वर्तने निरूपयन्नाह, सओभते, इत्यादि / तत्र च (सओ नेरइया उववजंतित्ति) सता विद्यमाना द्रव्यार्थतया न हि सर्वथैवासत्किचिदुत्पद्यते सत्वादेव खरविषाणवत् सत्वं च तंषां जीवद्रव्यापेक्षया नारकापर्यायापेक्षया वा तथा हि भाविनारकपया।यापेक्षया द्रव्यतो नारकाः सतो नारका उत्पद्यन्ते नारकायुष्कोदयाद्वा भावनारका एव ना रकत्येनोत्पद्यन्त इति / अथवा (सउत्ति) विभक्तिविपरिणामात्सत्सु प्रागुत्पन्नेष्वेन्ये समुत्पद्यन्तेनासत्सु लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति / / सेणूणं भे गंगेया, इत्यादि / अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं यतः पार्श्वनाथार्हता शाश्वतो लोका उक्तोऽतो लोकस्यशाश्वतत्वात्सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति। अथ गाङ्गेयो भगवतोऽतिशायिनं ज्ञानसंपदं संभावयन् विकल्पयन्नाह / सयं भते! इत्यादि। स्वयमात्मना लिङ्गानपेक्षमित्यर्थः (एवंति) वक्ष्यमाणप्रकारं वस्तु (असयंति) अस्वयं परसो लिङ्गत इत्यर्थः / तथा (असोचत्ति) अश्रुत्वा आगमानपेक्षम् (एतेयंति) एतदेवमित्यर्थः (सोचत्ति) पुरुषान्तरवचनं श्रुत्वा आगमत इत्यर्थः (सयं एतेयं जाणामित्ति) स्वयमेतदेवं जानामि पारमार्थिकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम॥ भ०६ श०३२ उ०। सयं भंते! णेरइया णेरइएसु उववजंति असयं णेरइयाणेरइएसु | उववजंति? गंगेया ! सयं णेरझ्या णेरइएसु उववजंति असयं णेरइया णेरइएसु उववजंति। से केणतुणं भंते ! एवं वुच्चइ जाव उववजंति ? गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्ममारियाए कम्मगुरुसंभारियत्ताए असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागणं असुभाणं कम्माणं फलविवागेणं सयं णेरइया णेरइएसु उववजंति से तेणटेणं ! गंगेया! जाव उववज्जति। सयं भंते! असुरकुमासा पुच्छा गंगेया ! सर्य असुरकुमारा उववजंति णो असयं असुरकुमारा उववजंति / से केणटेणं तं चेव जीव उववजंति? गंगेया ! कम्मोदएणं कम्मोवसमेणं कम्मवियइए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदएणं सुभाणं कम्माणं विवागेणं सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए जाव उववज्जति णो असयं असुरकुमारा जाव उववजंति से तेणतुणं जाव उववजंति, एवं जाव थणियकुमारा / सयं भंते! पुढविकाइया पुच्छा गंगेया! सयं पुढवीकाइया उववजंति णो असयं जाव उववज्जति से केणद्वेणं जाव उववजंति ? गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियताए कम्मगुरुयसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढवीकाइया जाव उववजंति णो असयं पुढवीकाइया जाव उववखंति, से तेणढेणं जाव उववज्जंति एवं जाव मणूसा वाणमंतरजोइसवेमाणिया जहा असुरकुमारा से तेणट्टेणं गंगेया! एवं वुचइ सयं वेमाणिया जाव उववजंति णो असयं वेमाणिया जाव उववखंति।। सयं नेरइया नेरइएसु उववजंति) स्वयमेव नारका उत्पद्यन्ते नास्वयं नेश्वरपारतन्त्र्यादित्यर्थः यथा कैश्चिदुच्यते। "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुखयोः। ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वभ्रमेववेति 1 ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति (कम्मोदएणति) कर्मणामुदितत्वेननचकर्मोदयमात्रेण नारकेषु त्पद्यते केवलिनामपि तस्य भावादत आह (कम्मगुरुयाएत्ति) कर्मणां गुरुकता महत्ता कर्मगुरुकता तया (कम्मभारियाएत्ती) भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया महदपि किञ्चिदल्पभारं दृष्टं तथा विधभारमपि च किंचिदमहदित्यत आह (कम्मगुरुसंभारियत्ता एति) गुरोः सम्भारिकस्य च भावो गुरुसम्भारिकता गुरुता सम्भारिकता चेत्यर्थः / कर्मणां गुरुसम्भारिकता कार्मगुरुसम्भारिकता तयाऽतिप्रकर्षावस्थयेत्यर्थः / एतच्च त्रयं शुभकमपिक्षया स्यादत आह।। असुभाण, मित्यादि।। उदयप्रदेशतोऽपि स्यादत आह (विवागणंति) विपाको यथा बद्धरसानुभूतिः स च मन्दोऽपि स्यादत आह (फलविवागेणंति) फलस्येवालावुदकादेः विपाको विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेनासुरकुमारसूत्रे (कम्मोदएणंति) असुरकुमारोचितः कर्मणामुदयेन / वाचानान्तरे तु (कम्मोवसमेणंति) दृश्यते तत्र चाशुभकर्मणामुपशमेन सामान्यतः (कम्मवियइएत्ति) कर्मणामशुभानां विगत्या विगमेन स्थितिमाश्रित्य (कम्मविसोहीएत्ति) समाश्रित्य (कम्मविशुद्धीएत्ति) प्रदेशापेक्षया एकार्था