________________ उववाय ६६२-अभिधानराजेन्द्रः - भाग 2 उववाय जंति एवं जहा ओहियणेरइयाणं वत्तव्वया सच्चेव रयणभाए वि भाणियव्वा जाव णो परप्पओगेणं उववजंते एवं सक्करप्पभाएवि एवं जाव अहेसत्तमाएवि। एयं उववाओ जहा वकंतीए असण्णी खलु पढमंदोचेव सरोसीवातईयपक्खीगाहा। एवं उववातेयव्वा सेसं तहेव / खुड्डागतेओगणेरइयाणं भंते ! कओ उववजंति किं णेरइएहिंतो उववातो जहा वकंतीए तेणं भंते ! जीवा एगसमएणं केवइया उववजंति? गोयमा ! तिण्णी वा सत्त वा एक्कारस वा पण्णरस वा संखेज्जा वा असंखेज्जा वा उववखंति सेसं जहा कडजुम्मस्स। एवं जाव अहेसत्तमाए। खुड्डागदावरजुम्मणेरइयाणं भंते ! कओ उववखंति एवं जहेव खुड्डागकडजुम्मे णवरं परिमाणं दो वा छवा दस वा चउद्दस वा संखेज्जा वा असंखेज्जा वा सेसं तं चेव / एवं जाव अहेसत्तमाए / खुड्डागकलिओगणेरइयाणं भते! कओ उववज्जति एवं जहेव खुड्डाकडजुम्मे णवरं परिमाणं एक्को वा पंच वा णव वा तेरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति सेसं तं चेव एवं जाव अहेसत्तमाए। सेवा मंते! भंते! त्ति। जाव विहरइ इकतीसइमस्स पढमो॥३१॥१॥ (जहा वक्कतीएत्ति) प्रज्ञापनाष्टपदे अर्थतश्चैवं तत् पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति विशेषस्तु असण्णी खलु पढममित्यादि / / गाथाभ्यामवसे यः (अज्झवसाणत्ति) अनेन (अज्झवसाण निव्वत्तिएणं करणोववाएणति) सूचितम्।। एकत्रिंशशते प्रथमः // 31 / / 1 / / कण्हलेस्सखुड्डागकडजुम्मणेरइयाणं भंते! कओ उववजंति एवं जहा ओहियगमो जाव णो परप्पओगेणं णवरं उववातो जह वक्कं तीए धूमप्पभपुढविणेरइयाणं सेसं तहेव धूमप्पभपुढ विकण्हलेस्सखुड्डागकड जुम्मणेरइयाणं भंते! क ओ उववजंति एवं चेव णिरवसेसं / एवं तमाएवि एवं अहेसत्तमाएवि णवरं उववाओ सवत्थ जहा वक्वं तीए / कण्हलेस्सखड्डागतेओगणेरइयाणं भंते! कओ उववजंति एवं चेव णवरं तिण्णीवा सत्त एक्कारस वा वा पण्णरस वा संखेज्जावा असंखेजा वा सेसं तहेव एवं जाव अहे सत्तमाएवि // कण्हलेस्सखुड्डागदावरजुम्मणेरइयाणं भंते! कओ उववज्जंति एवं चेवणवरं दो वा छ वा दस वा चउद्दस वा सेसं तं चेव / एवं धूमप्पभाए वि जाव अहे सत्तमाएवि कण्हलेस्सखुड्डागकलिओगणेरइयाणं भंते ! एवं चेव णवरं एक्को वा पंच वा णव वातेरस वा संखेज्जावा असंखेज्जा वा सेसं तं चेव / एवं धूमप्प्माए वि तमाए वि। अहेसत्तमाएवि सेवं भंते! भंते! त्तिएगतीसइमस्स वितिओ उद्देसो / सम्मत्तो॥ द्वितीयस्तु कृष्णलेश्याश्रयः सा च पञ्चमीषष्टीसप्तमीष्वेव पृथिवीषु भवतीति कृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति (उववाओ जहावकंतीए धूमप्पभपुढविनेरइयाणंति) इह कृष्णलेश्या प्रक्रान्ता सा च धूमप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यस्ते वा संज्ञिसरीसृपपक्षिसिंह वर्जा इति / / भ०३१७०२ उ०। णीललेस्सखुड्डागकडजुम्मणेरइयाणं भंते! कओ उववअंति एवं जहेव कण्हलेस्सखुड्डागकडजुम्मा, णवरं उववाओ जो वालुयप्पभाणी सेसं तं चेव वालुयप्पभ पुढविणीललेस्सखुड्डागकडजुम्म जेरइयाणं एवं पंकप्पभाएवि / एवं चउसुवि जुम्मे सु णवरं परिमाणं जाणियवं, परिमाणं जहा कण्हलेस्सउद्देसए सेसंतहेव सेवं भंते! भंते! त्ति एकतीसइमस्स ततिओ उद्देसो सम्मत्तो॥३१॥३॥ तृतीयस्तु नीललेश्याश्रयः सा तृतीया चतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीति कृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति (उववाओ जो बालुयप्पभाएत्ति) इह नीललेश्या प्रक्रान्ता सा च बालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः ते चासझिसरीसृपवर्जा इति (परिताणं जाणियव्वंति) चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः // 31 // 3 // काउलेस्सखुड्डागकडजुम्मणेरइयाणं भंते! कओ उववजंति एवं जहेव कण्हलेस्सखुड्डागकडजुम्मे, णवरं उववाओ जो रयणप्पभाए सेसं तहेव / रयणप्पभपुढविकाउलेस्सखुड्डागकडजुम्मणेरझ्याणं भंते ! कओ उववजंति। एवं सक्करप्पभाएवि। एवं वालुयप्पभाएवि एवं चउसुवि जुम्मेसु णवरं परिमाणं जाणियध्वं परिमाण जहा कण्हलेस्स उद्देसए सेसं तं चेव / सेवं मंते! भंते! ति। चतुर्थस्तु कापोतलेश्याश्रयः सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्विति कृत्वा सामान्यदण्डको रत्नप्रभादिदण्डत्रयं चात्र सम्भवतीति (उववओ जो रयणप्पभाएत्ति) सामान्यदण्ड के रत्नप्रभावदुपपातो वाच्यः शेषं सुत्रसिद्धम् / / एकत्रिंश शतं वृत्तितः समाप्तम् // 31 // 4 // भवसिद्धियखुड्डागकडजुम्मणेरइयाणं भंते! कओ उववजंति किं णेरइए एवं जहेव ओहिओतहेव णिरवसेसं जाव णो परप्पओगेणं उववखंति रयण्णप्पभापुढविभवसिद्धियखुड्डागकडजुम्मणेरइयागं मंते!एवं चेव णिरवसेसं / एवं जाव अहे सत्तमाए। एवं भवसिद्धियखुड्डागतेओगणेरइयावि। एवं जाव कलिओगत्ति णवरं परिमाणं जाणियव्वं परिमाणं पुव्वं भणियं जहा पढमुद्देसए सेवं भंते! मंते! त्ति // 31 // 5 / / कण्हलेस्स भवसिद्धिय खुड्डागकङ जुम्मणे रइयाणं भंते! उववज्जति / एवं जहेव ओहिओ कण्हलेस्सउद्देसए तहेव णिरवंसेसंचउसु विजुम्मेसु भाणियव्यो जाव अहेसत्तमपुढविकण्हलेस्सभवसिद्धियखुड्डाग-कलिओगणेरइयाणं भंते! कओ उववञ्जति तहेव सेवं भंते! भंते! ति॥३१॥६।। णीललेस्सभवसिद्धियचउसुवि जुम्मेसु तहेव भाणियध्वं जहा ओहियणललेस्सउद्देसए सेवं भंते! भंते! त्ति / जाव विह