________________ [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] पुन्नाग मागिन्योर्गो मः // 16 // वलिस वडिसं णाली, णाडी वाऽस्ति णलणडं। स्यात् पुन्नागे च भागिन्यां,गकारस्य मकारता। दालिमं दाडिमं आमे-लो आमेडो, गुलो गुडो।। 'पुन्नामाइं वसन्ते च' 'भामिणी' संप्रयुज्यते॥ क्वचिन्नैव, यथा-नीडं निबिडं गउडो तमी। छागेलः // 16 // उडू पीडिअमित्यादि यथालक्ष्यं विभाव्यताम् / / 'छागे गस्य लकारः स्यात्, छालो छाली च सिध्यतः। वेणौ णो वा / / 203 / / ऊत्वे दुर्भग-सुमगे वः॥१९२|| वेणौ तु णस्य लो वा स्यात्, 'वेलू वेणू द्वयं मतम्। दुर्भगे सुभगे चोत्वे, कृतं गस्यतु वो भवेत्। तुच्छे तश्च-द्धौ वा // 20 // दूहवो सूहवोऽनूत्वे-'दुहओ सुहओ' मतः।। तुच्छशब्दे तकारस्य, च-छौ वा स्तो यथाक्रमम्। खचित-पिशाचयोश्चः स-ल्लो वा / / 163 / / चुच्छं छुच्छ तथा तुच्छं, रूपत्रयमुदाहृतम्।। खचिते तथा पिशाचे, चस्य तु स-ल्लौ विकल्पतो भवतः / तगर-सर-तृवरेटः // 20 // खसिओ खइओ तस्माद्, भवति पिसल्लो पिसाओ च।। उसर-तगर-तूबर--पदे, तस्य टकारो विधीयते तस्मात्। जटिले जो झो वा // 164|| टसरो टगरो टूवरो, रूपनयमत्र जानीहि।। जटिले जस्य झो वा स्याद, झडिलो जडिलो तथा। प्रत्यादौ डः // 20 // टो डः।।१९५|| प्रत्यादिषु शब्देषु तु, तस्य मकारः प्रवर्तते तस्मात् / स्वरात्परस्यासंयुक्त-स्यानादेष्टस्य डो भवेत्। पडिवन्नं पडिहासो, पडिहारो पडिनिअत्तं च // नड़ो भडो घडो रूपं, घडइ प्रणिगद्यते॥ पाडिप्फद्धी पडिमा, पडंसुआ पडिवया च पडिसारो। अस्वरात्तु भवेद्घंटा, खट्टा-संयुक्तदर्शनात्। पहुडि पाहुडं, मडयं, बहेडओ हरडई पडाया च।। आदेरेवेत्यतः 'टक्को' क्वचिन्न स्याद्यथा-ऽटइ।। दुष्कृतं दुक्कडं त्वार्षेसुकृतं सुकडं तथा।। सटा-शकट-कैटभे ढः / / 166|| अपहृतं चाऽवहडं, आहृतं त्वाऽऽहडं स्मृतम्॥ सटायां शकटे कैट-भे शब्दे टस्य ढो भवेत्। प्रायः किम्? प्रतिसमयं पइसमयं, प्रतीपमिति पईवंच। केढवो सयढोतद्वत्, सढा रूपं पृथक् पृथक्॥ संप्रति संपइ बोध्यं, तथा प्रतिष्ठा पइट्वा च / / स्फटिके लः // 197|| स्फटिके टस्य लादेशे, 'फलिहो' सिद्धिमृच्छति / प्रति-प्रभृति-मृतक-प्राभृताश्च हरीतको। विभीतक-पताका-व्या-पृताः,प्रत्यादिरिष्यते / चपेटा-पाटौ वा // 198|| इत्वे वेतसे // 207 / / चपेटायां च, वा ण्यन्ते, पटिधातौ च टस्य लः। इत्ये सति तकारस्य, मः स्यात् शब्दे तु वेतसे। चविला चविडा फाले-इफाडेइ प्रसिध्यति। ठो ढः||१९९l वेडिसो, इत्व इति किम्? 'वेअसो' नेत्वमत्र तु॥ गर्मितातिमुक्तके णः // 20 // स्वरात्परस्यासंयुक्त स्थानादेष्ठस्य ढो भवेत्। मढो सढो चकमढो,कुढारो पढईत्यपि।। गर्भितातिमुक्तकयो-स्तस्य णकारः प्रवर्तते तस्मात् / स्वरादित्येव वेकुंठे-ऽसंयुक्तस्यैव चिट्ठइ। अणिउँ तय गडिभणोऽपि, क्वचिन्न- 'अइमुत्तयं भवति॥ अनादेरेव 'हिअए-ठइ' चैवं प्रयुज्यते॥ रुदिते दिना ण्णः // 20 // अङ्कोठे ल्लः // 20 // रुदिते तु दिना साकं, तस्य ण्णे--रुण्णमुच्यते। (अत्र केचित् ऋत्वादिषु अङ्कोठे ठस्य लो द्वित्व-भूतो भवति तेन हि। द इत्यारब्धवन्तः, स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते। प्राकृते अंकोल्लतेल्ल-तुप्पं तु, पदं लोकैः प्रयुज्यते। हि ऋतु:-"रिऊ' 'उऊ' / रजतम्-'रययं' / एतद्-'ए'। गतः- 'गओ' / आगतः-'आगओ'सांप्रतम्-'संपयं'। यतः--'जओ'।ततः-'तओ'।कृतम्पिठरे हो वा रश्च डः // 201 // 'कयं'।ह (ह) तम्- 'हयं / हताशः--'हयासो'। श्रुतः-'सुओ'। आकृतिःपिठरे ठस्य हो वा, हस्य योगे च रस्य डः। 'आकिई'। निवृतः-'निव्वुओ। तातः-'ताओ' / कतरः-'कयरो'। द्वितीयःपिहडो पढरो रूप-द्वयं सिद्धिमुपागमत्। 'दुइ(ई) ओ'। इत्यादयः प्रयोगा भवन्ति / न पुनः 'उदू' रयदमित्यादि क्वचिद् डोलः // 2021 भावेऽपि 'ध्यत्ययश्च' (1/447) इत्येव सिद्धम् / 'दिही' इत्येतदर्थ तु स्वरात्परस्यासंयुक्त-स्यानादेर्डस्य लो भवेत्। 'धृतेर्दिहिः (2/131) इति वक्ष्यामः / ) प्रायो, 'गरुलो' वडवा-मुखं च-'वलयामुहं। सप्तौ रा२१०|| असंयुक्तस्य किं? खग्गो, स्वरात् किम्? मोंडमिष्यते। सप्ततिः सत्तरी जाता, तस्य रे विहिते सति। अनादेरिति किम्? डिमो,प्रायः किम्? वापि वा भवेत्।। अतसी-सातवाहनेलः॥२११॥