________________ (62) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१]] अतसी-सातवाहने, तस्य लकारो भवेद, यथा-अलसी। ककुदे हः // 22 // सालवाहणो साला-हणो च सालाहणी भासा / / ककुदे हो दस्य तेन–'कउह' सिद्धिमृच्छति। पलिते वा // 212|| निषधे धो ढः // 226|| पलिते तस्य लो वा स्यात्, पलिलं पलिअं यथा। निषधे धस्य हस्तेन-'निसढो' रूपमाप्नुयात्। पीते वो ले वा // 213|| _वौषधे / / 227|| पीते तस्य तु वः स्यात्, स्वार्थलकारे परे विकल्पेन। ओषधे धस्य ढो वा स्याद, यथा-ओसढमोसहं। भवति पीवलं पीअलमिति, लःकिम्? स्याद् यथा-'पीअं'। नो णः // 228|| वितस्ति वसति-भरत-कातर-मातुलिने हः // 214|| स्वरात्परस्यासंयुक्त-स्थानादेर्नस्यणो भवेत्। वितस्तौ वसतौ मातु-लिने भरत–कातरे। कयणं वयणं नयणं, मयणो माणइ, तथाऽऽरनालं तु। पश्चस्वेषु तकारस्य, हकारादेश इष्यते। आर्षे-अनिलो अनलो, नानारूपाणि सन्तीह। विहत्थी, वसही कापि-नायं स्याद् 'वसई' यथा। वाऽऽदौ // 226 / / भरहो काहलो माहु-लिंग चैतदुदाहृतम्॥ असंयुक्तस्यनस्य स्या-दादिभूतस्य वातुणः। मेथि-शिथिर-शिथिल-प्रथमेथस्य ढः // 215|| णरो नरो, णेइ नेइ, लक्ष्यते च णई नई / / मेथि-शिथिर-शिथिल-प्रथ-मेषु थकारस्य ढो भवत्यत्र। असंयुक्तस्य किम्? न्यायो-'नाओ' नैवात्र णो भवेत्। मेढी सिढिलो सिढिलो,पढमो रूपाणि सिध्यन्ति। निम्ब--नापिते ल–ण्हं वा / / 230|| __ निशीथपृथिव्योर्वा // 216 // निम्ब-नापितर्यानस्य, ल-हादेशौ यथाक्रमम्। निशीथे च पृथिव्यां च, वा थकारस्य ढो भवेत्। लिम्बो निम्बो, हाविओ त, नाविओ, सिद्धिमाप्नुतः। निसीढो च निसीहो च, पुढवी पुहवी तथा।। पो वः // 231 // दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्म स्वरात्परस्यासंयुक्त-स्थानादेः पस्य वो भवेत्। दर्भ-कदनदोहदे दो वा डः // 217| प्रायः, सवहो सायो उवसग्गो कासवो पईवो च। दग्ध-दष्ट दोहादेषु, दोला-दर-दण्ड दाह-दम्भेषु। उवमा कविलं पावं, कुणवं गोवइ च महि-वालो [स्वरादित्येव-'कंपइ'। दशन-कदन-दर्भेषु च, दस्य डकारो विकल्पने॥ असंयुक्तस्येत्येव-'अप्पमतो'। अनादेरित्येव-'सुहेण पढई। प्राय इत्येव-कई डसणं दसणं, डट्ठो दह्रो, मड्ढोच दड्डो च। रिऊ। एतेन पकारस्य प्राप्तयोर्लोपवकारयोः यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः। डोला दोला, डंडो दंडो, डाहो-तथा दाहो। पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः / / 232|| डंभो दंभो, डब्मो, दब्भो,कडणं च कयणं च। पाटिधातुर्यदा ण्यन्तः, परुषादिश्च यो गणः। अपि डोहलो दोहलो, डरो दरो चेति रूपाणि / तयोरेव पकारस्य, फकारादेश इष्यते।। दंश-दहोः॥२१८|| यथा-फालेइ फाडेइ, फरुसो फलिहो तथा। स्याद्धातोर्दश-दहयो-दकारस्य डकारता। फलिहा फणसो फालि-हद्दो रूपाण्यभूनि हि।। तेनैव रूपं 'डसइ, डहइ' प्रतिपठ्यते॥ प्रमूते वः॥२३३|| संख्या-गद्दे रः॥२१॥ प्रभूते पस्य वो वा स्थाद, बढुत्तं तेन सिध्यति। संख्यावाचिनि गद्द-शब्देऽपि च रो दकारस्य। नीपाऽऽपीडे मो वा // 234|| वारह तेरह एआ-रहरूपं मग्गरं च यथा।! स्यान्त्रीपाऽऽपीडयोः पस्य, मकारः, पाक्षिको यथा। अनादेरित्येव यथा-'ते दस' प्रतिभाष्यते। नीमो नीवो, तथा-ऽऽमेलो, आमेडो सिद्धिमाप्नुतः॥ असंदुक्तस्येति यावत्,'चउद्दह' यथा भवेत्। पापरः॥२३॥ कदल्यामद्रुमे / / 220|| पापविपदादौ स्यात्, 'पारद्वी' पस्य रे कृते। अद्रुमे कदलीशब्दे, दकारस्य रकारता / फोभ-हौ // 236|| करली, अद्रुम इति, किम्? केली कयली यथा / / स्वरात्परस्यासंयुक्त स्थानादेःफस्य वा भहौ। प्रदीपिदोहदे लः॥२२१|| क्वचिद् भकारः स्यादत्र-रेफो रेभो, शिफा सिभा। प्रपूर्वे दीप्यतौ धातौ, तथा शब्दे च दोहदे। कृचिद् हकारः स्याद् मुत्ता-हलं, क्वचिदुभावपि। दस्य लः स्यात् पलीवेइ, पलित्तं दोहलो यथा / / सभलं सहलं, सेभा-लिआ सेहालिआ तथा। कदम्बे // 22 // वो वः // 237 // स्यात् कलम्बो कयम्बो वा, कदम्बे दस्यले कृते / स्वरात्परस्यासंयुक्त स्थानादेवस्य यो भवेत्। दीपौ धो वा / / 223 / / यथाऽलाबू अलावू चाऽऽलाऊ वस्येह लोपनात् // दीप्यतौ दस्य धो वा स्यात्, यथा-धिप्पइ दिप्पइ / विसिन्यांमः॥२३८|| कदर्थिते वः // 224|| बिसिनी मिसिणीजाता, वस्य भे विहिते सति [स्त्रीलिङ्ग निर्देशा-दिहन कदर्थिते दस्य यः स्याद्, येन सिध्येत् 'कवट्टिओ'। भवति-'विसतंतुपेलवाणं')।