________________ [सिद्धहेमा अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] कबन्धे मन्यौ // 236 / / स्यात् कमन्धो कयन्धो च, कबन्धे वस्य वा मन्यौ। कैटभे भो बः // 24 // कैटभे भस्य वस्तेन, केढवो' सिद्धिमामुयात्। विषमे मो ढो वा / / 241 / / विषमे मस्य दो वा स्यात्, 'विसढो विसमो' यथा। मन्मथे वा // 242 / / मन्मथे मस्य वस्तेन, वम्महो सिद्धिमृच्छति। वाऽभिमन्यौ // 243|| अभिमन्यौ मकारस्य, वकारो वा विधीयते। 'अहिवन्नू अहिमन्नू, 'द्वयं सिद्धिमुपागमत्॥ भ्रमरे सो वा // 24 // भ्रमरे मस्य सो वा स्याद्, भसलो भमरो यथा। ओदों जः // 24 // पदादेर्यस्य जादेशः, जसो जाइजमो यथा। बहुलात् सोपसर्गस्या-नादेरपि भवेत् क्वचित्।। संजोगो संजमो क्वापिन- 'पओओ' ऽभिधीयते। लोपोऽप्यारे-यथाख्यातम्-अहक्खायं प्रयुज्यते। युष्मद्यर्थपरे तः॥२४६|| युष्मद्यर्थपरे यस्य, तकारादेश इष्यते। तुम्हारिसो तुम्हकेरो, किमर्थपर इतयदः? 'जुम्हदम्हपयरणं नात्र, शब्दपरो यतः। यष्ट्यां लः॥२४७|| यष्ट्यां यस्य लो 'लट्ठी, वेणुलट्टी च भण्यते। वोत्तरीयानीय-तीय-कृपेजः // 248|| उत्तरीयेऽनीय-तीय-कृयेषु प्रत्ययेषु च। द्विरुक्तो यस्य वा जः स्यात्, तदुदाहियतेऽधुना॥ उत्तरिझं उत्तरीअं, करणिज्जं विभाषया / करणीअं,विइज्जो तु वीओ तीयस्य दृश्यताम्। कृद्यस्यपेजा पेआच, द्वन्द्व सर्वमुदाहृतम्। छायायां होऽकान्तौ वा // 24 // अकान्तिवाचके छाया-शब्दे हो यस्य वा भवेत्। वच्छस्स छाही छाया वा, आतपाभाव उच्यते।। डाह-वौ कतिपये // 250 / / यस्य स्यातां कतिपये, डाहो वश्चेत्युभौ क्रमात्। कइवाह कइअवं, द्वयं निवर्तते पदम् / / किरि-मेरे रो मः॥२५१।। किरि-भेरयोः रस्य डः, किडी भेडो च सिद्ध्यतः। पर्याणे डावा // 25 // पडायाणं च पल्लाणं, पर्याणे रस्य डाऽस्तु वा। करवीरे णः // 253|| 'कणवीरो' करवीरे, रस्याऽऽद्यस्य तु णो भवेत्। हरिद्रादौलः // 254 // असंयुक्तस्य रस्य स्याद्, हरिद्रादिगणे तुलः। हलिद्दी सिढिलो लुक्को दलिद्दाइ जद्दहिलो। दलिदो मुहलो दालि-दं हलिदो च काहलो। चलणो वलुणो इङ्गा-लो सक्कालो च निठुलो।। सोमालो कलुणो फालि-हद्दोऽवद्दाल फालिहा। चिलाओ फलिहो चैव, भसलो बढलो तथा / / जढलं चेति रूपाणि, विज्ञेयानि मनीषिभिः / हरिद्रा दारिद्यं शिथिर-मुखराङ्गार-परिखा, हरिद्रः सत्कारोजठर-चरणौ रुग्ण-करुणौ। किरातापद्वार-भ्रमर-सुकुमाराश्च वरुणो, दरिद्रातिर्धातुःपरिघ-वठरौ निषुरमपि॥ युधिष्ठिरःपारिभद्रो, दरिद्रः कातरस्तथा। हरद्रिादिगणश्चाय-माकृत्या परिगण्यते (बहुलाधिकाराचरणशब्दस्य पदार्थवृत्तरेव / अन्यत्र 'चरणकरणं' / भ्रमरे ससंनियोगे एव / अन्यत्र भमरो' / तथा 'जढरं' 'वदरो' 'निठुरो' इत्याद्यपि।)। स्थूले लो रः॥२५५।। स्थूले लस्य रकारः स्यात्, थोरं व्युत्पद्यते तदा। थूलभद्दो हरिद्रादिलत्वे स्थूरस्य सिध्यति। लाहल-लागल-लागृले वाऽऽदेर्णः॥२५६|| लाहले लाङ्गले लागू-ले वाऽऽदेर्लस्य णो भवेत्। णाहलो लाहलो,ण-लं लूङ्गलं च णङ्गलं। लङ्गलं चेति रूपाणि, द्वन्द्वभूतानि चक्षते॥ ललाटे च // 257 / / ललाटे चादिभूतस्य, लस्य णः संप्रवर्तते। णिडालं च णडालं च, चस्त्वादेरिति बोधकः। शबरे वो मः // 258|| शवरे वस्य मत्वेन, समरो सिद्धिमृच्छति। स्वमनीार्वा // 256 / / स्वप्न-नीव्योर्वकारस्य,मकारो वा विधीयते। सिमिणो सिविणो,नीमी नीवी व्युत्पत्तिमेति च / शपोः सः॥२६०।। शेषयोस्तु सकारः स्यात् सर्वत्रात्र, निदर्श्यते। सेसो विसेसो निहसो, कसाओ दस सोहइ / / स्नुषायां ण्हो वा // 261 // स्नुषायां षस्य हो वा स्यात्, ततः 'सुण्हा सुसा' द्वयम्। दश-पापाणे हः // 262 / / दशन्-पाषाणयो) वा, शषयोर्लक्ष्यदर्शनात्। दहमुहो दस-मुहो दहबलो दस-बलो। दह-रहो दस-रहो वारहै-आरह। पाषाणस्य तु पाहाणो, पासाणोऽपि च दृश्यते।। दिवसे सः॥२६३।। दिवसे सस्य हो वा स्याद्, दिवसो दिवहा तथा। हो घोऽनुस्वारात्॥२६४|| अनुस्वाराद् हकारस्य,घकारांचा विधीयते।