________________ (14) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२] सिंघो सीहो च संघारो, संहारो, क्वचिदन्यथा [ (वचिदननु-स्वारादपि ॥अर्हम्।। दाहः-'दाघो)]॥ / / अथ द्वितीयः पादः॥ पट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः // 26 // संयुक्तस्य / / 1 / / सप्तपर्ण-सुधा-शाव-शमी-षट्ष्यादिमस्य छः। ज्यायामीत् [2/115] इन्यतो यावद, अधिकारोऽयमीरितः। छत्तिवण्णो छुहा ठवो, छमी छट्टो यथाक्रमम्॥ यदितोऽनुक्रमिष्यामस्तत् संयुक्तस्य बुध्यताम्॥ शिरायां वा // 266 / / शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा // 2 // शिराशब्दे-भवेदादे-छकारो वा, छिरा सिरा। शक्ते मुक्ते मृदुत्वे च, दष्टे रुग्णे विभाषणा। लुग्भाजन दनुज-राजकुले जः सस्वरस्य नवा // 267 // संयुक्तस्य ककारः स्याद्, यथोदाहियतेऽधुना॥ भाजने दनुजे राज-कुले सस्वरजस्य वा। सक्को सत्तो, मुक्को मुत्तो, मक्को तथा दट्ठो। लुगिष्यते, यथा भाणं भायणं, दणुओ दणु॥ लुक्को लुग्गो, माउत्तणं च माउक्कमिति वेद्यम्। स्याद् ा-उलं, राय-उलं, यथाक्रममुदाहृतम्। क्षः खः क्वचित्तु छ-झौ॥३॥ व्याकरण-प्राकारागते कगोः॥२६८|| क्षस्य खः स्याद्,छ-झौ कापि, 'खओ' लक्खणमुच्यते। व्याकरणप्राकाराऽऽगतेषु कगयोस्तु सस्यरयोः।। छ-झावपि, यथा-खीणं छीणं, झीणं च झिज्जइ। लुग् वा वायरणं वा-रणं च पारो च पायारा॥ ___ष्क-स्कयो म्नि॥४॥ आओ तथाऽऽगओ रूपे, आगतस्येति बुध्यताम्। संज्ञायां ष्कस्कयोः खः, स्याद्, निक्खं पोक्खरिणी यथा। किसलय-कालायस-हृदये यः // 266 / / अवक्खन्दो तथा खन्धा वोरा खन्धो प्रकीर्यते। कालायसे किसलये, हृदये यस्तु-सस्वरः। शुष्क-स्कन्दे वा // 5 // यकारस्तस्य लुग्वा स्याद्, यथा-कालायसं त्विदम्॥ शुष्के स्कन्देष्क-स्कयोःखो, विकल्पेन प्रवर्तते। कालासं स्यात् किसलयं, किसलं, हिअयं हिअं। सुक्खं सुक्कं तथा खन्दो, 'कन्दो चैवमुदाहृतम् / / दुर्गादेव्युदुम्वर-पादपतन-पादपठिन्तर्दः॥२७०|| दुर्गादेव्यां तथा पाद-पतने चाप्युदुम्बरे।। स्वेटकादौ // 6 // क्ष्वेटकादिषु शब्देषु, संयुक्तस्यात्र खो भवेत्। पादपीठे सस्वरो यो, मध्य दो, वा स लुप्यते॥ दुग्गाएवी तु दुग्गावी, उम्बरो स्यादु उउम्बरो। श्वेटकः खेडओ,क्ष्योटकः खोडओ। पा-वडणं च वा पाय-वडणं संप्रकीर्तितम्॥ स्फोटकः खोडओ, स्फेटकः खेडओ। पाय-यडिं तु पा–वीडं, 'अन्तर'-दुर्गा-दरक्षकम्।।(अन्त-रितिकिम्? स्फेटिकः खेडिओ चायं,क्ष्वेटकादिरुदाहृतः॥ दुर्गादेव्यामादौ मा भूत्।)] क्ष्चेटकःक्ष्योटकश्चैव, स्फोटकः स्फेटकस्तथा। यावत्तावज्जीवितावर्त्तमानावट-प्रावारक देवकुलै स्फेटिकश्चेति संख्यातः, क्ष्वेटकादिरयं गणः। वमेवे वः // 27 // ___ स्थाणावहरे॥७॥ प्रावारके देवकुले एवमेवेच जीविते। अहरार्थे स्थाणुशब्दे, खःस्यात् 'खाणू' ततो भवेत्। आवर्तमानावटयोस्तथा यावति तावति। स्तम्मे स्तो वा ||6|| योऽन्तर्वती सस्वरोव-स्तस्य लुग्वा विधीयते। स्तम्भे स्तस्य खकारोवा, खम्भो थम्भो प्रभाप्यते। जा जाव, ताव ता, जीअंजीविअं, अवडो अडो। थ-ठावस्पन्दे॥६ अत्तमाणो तथाऽऽवत्तमाणो, देवउलं पुनः। अस्पन्दार्थे स्तम्भे, स्तस्यठ-थौ स्तो यथा पदं थम्भो / देउलं, पारओ पावारओ एमेव तूच्यते। छम्भो, स्तम्भ्यत इति थ-म्भिज्जइ ठम्भिज्जइ स्याताम् / / एवमेव तथाऽन्तस्तुमेव वस्यास्तिरक्षकम् [अन्तरित्येव। एवमेवेत्यस्य न रते गो वा // 10 // भवति।)] रक्ते क्तस्य गकारोवा, रग्गो रत्तो विभाष्यते। या माषा भगवदवचोमिरगमत् ख्याति प्रतिठां परां, शुल्के ङ्गो वा // 11 // यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च / शुल्के ल्कस्यङ्गो विभाषा, सुङ्गं सुक्कं प्रकीर्तितम्। तस्याः संप्रति दुःपमारवशतो जातोऽप्रचारः पुनः, कृत्ति-चत्वरे चः॥१२॥ संचाराय मया कृते विवरणे पादोऽयमाद्यो गतः ||1|| कृत्ति-चत्वरयोःसंयु-तस्य चः संप्रवर्तते। इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञ किची च चचरं रूप-द्वये सिद्धि मुपागतम्। श्रीमद्भट्टारक-श्रीविजयाराजेन्द्रसूरिविरचि त्योऽचैत्ये // 13 // तायां प्राकृतव्याकृतौ प्रथमः पादः / चैत्यवर्जे त्यस्य चःस्यात्, पचओ सच-मुच्यते।