________________ (60) [सिद्धहेम० अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] आदेः स्वरस्य स्तः सव्य-जनस्वरपरस्य, वा।। सयद नयरं गया मयंको, रययं कायमणी पयावई। पङ्कुरणं पाउरणं, पावरणमुदाहृतम्। मयणो नयण कयग्गहो, सयलं तित्थयरो रसायलं / / स्वरादसंयुक्तस्यानादेः॥१७६|| 'लायण्ण चैव' 'पायालं,' इति गृह्यते। सूत्रं 'स्यरादसंयुक्त स्यानादेः' निखिलं त्विदम्। अवर्ण इति किं प्रोक्तं, 'सउणो' 'पउणो' 'कई'। इतोऽधिक्रियते कार्य-सिद्धये, तद् विचिन्त्यताम् / / 'पउरं' 'निहओ' 'वाऊ,' राईवं 'निनओ' तथा। क-ग-च-ज-त-द-प-य-वां प्रायो लुक्॥१७७॥ यश्रुतित्रि कर्तव्या, नच'लोअस्स' 'देअरो' / स्वरात्परेऽसंयुक्ता अनादिभूतास्तुसन्ति ये तेषाम्। भवत्यवर्णादित्येव, क्वचित् 'पियइ' इत्यपि॥ क-ग-च-ज-प-य-वानां, प्रायो लुक् प्राकृते भवति॥ कुब्ज-कर्पर-कीले कः खोऽपुष्पे // 181 / / के-तित्थयरोलोओ, गे-नयरं स्याद्नओ मयंको च। कुब्जकर्परकीलेषु, कस्य वर्णस्य खो भवेत्। चे-सई कयग्गहो स्याद, जे-वारययं पयावईच गओ। कुब्जाभिधेयं पुष्पं चेत्, तदा नैव विधीयते॥ ते-जई रसायलं,दे-मयणो,पे-रिऊ सुउरिसोच। 'खुज्जो' च 'खीलओ' चैव, 'खप्परं च तथैव हि। ये-तु विओओ नअणं, वे-लायण्णं च विउहो च। अपुष्प इति किं प्रोक्तं, 'बंधेउं कुज्ज-पुप्फयं'। प्रायोग्रहणात् क्वचिदपि, न भवति यद्वत्-पयागजलमगरू। आर्षेऽन्यत्रापि 'खसिअं' 'कसितं' 'खासि' तथा। विदुरोसमवाओदा-णवो सुकुसुमं तथा सुगओ। 'कासित रूपमप्येवं, विकल्पमिह दृश्यते॥ स्वरात्परः किं कथितः? पुरंदरो संवुडो चसंकरओ।। मरकतमदकले गः कन्दुके त्वादेः // 15 // नकंचरो सगमो,धणंजओ संवरो नात्र / मरकतमदकलशब्दौ, कस्य च गत्वेन सिद्ध्यतः किंतु। किमसंयुक्ताः?-अक्को, वग्गो कजं तथैव विप्पोच। कन्दुकशब्दस्यादे-रेव च गत्वं विनिर्देश्यम्॥ अचो धुत्तो सव्यं, यजं उद्दाम इति च यथा॥ रूपं मरगयं मय-गलो गेंदुअमित्यपि। वचिदपि संयुक्तस्यच, नक्कचर इति भवेद् यथा रूपम्। उक्ता अनादिभूताः,जारो चोरो तरू वण्णो // किराते चः॥१८॥ समासे तु विभक्तीनां, वाक्यगानामपेक्षया। किरातशब्दे चत्वं हि, ककारस्य विधीयते / / पदत्वं चापदत्वंच, तत्र लक्ष्यानुसारतः।। विधिःपुलिन्द एवायं, 'चिलाओ' इति दृश्यते। यथा-आगमिओ आय-मिओ, जलचरस्तथा। न कामरूपिणि विधिः, 'नमो हरकिराययं // वाच्यो 'जलयरो' चेदृक्, सुहदो सुहओऽपि च॥ शीकरे म-हौ वा // 18 // कृचिदादेरपियथा 'सपुनः-सवण' स्मृतम्। शीकरे तु ककारस्य,भ-हौ स्यातां विकल्पनात्। सच सोअ, तथा चिन्हं इन्धं चैव प्रयुज्यते। सीभरो सीहरो, पक्षे सीअरो विनिगद्यते। पिशाची तु पिसाजी स्या--चस्य जत्वेन कुत्रचित्। चन्द्रिकायां मः॥१८॥ व्यत्ययो दृश्यते छापि, तदुदाहियतेऽधुना। चन्द्रिका चन्दिमा जाता, कस्य मे विहिते सति। 'एगत्तं' एकत्वम्, 'एगो' एकोऽमुको-'ऽमुगो' चापि। निकष-स्फटिक-चिकुरे हः॥१८६|| 'लोगस्सुजोयगरा,''असुगो' असुकोऽपि 'आगारो' // निकषे स्फटिके चिकुरे, कस्य हकारो विधीयते तस्मात्। आकारस्तीर्थकरः, तित्थगरो' 'सावगो' विनिर्देश्यः। निहसो फलिहो चिहुरो, क्रमेण रूपाणि सिध्यन्ति। श्रावक इति 'आगरिसो,' आकर्षः कस्य गत्वेऽत्र // ख-घ-थ-ध-भाम् / 187 // व्यत्ययश्चे-(४/४४७) ति सूत्रात्तु, रूपनिष्पत्तिरिष्यते। स्वरात् परेऽसंयुक्ता अनादिभूतास्तु सन्तिये, तेषाम्। दृश्यते चान्यदप्यारे, चस्य टत्वविधानतः॥ ख-घ-थ-भां वर्णानां, प्रायो हः प्राकृते भवति।। यथाऽऽकुञ्चनमित्यत्रा-ऽऽउंटणं रूपमृच्छति। खे-मेहला च साहा, घे-मेहो जहणमिति तथा माहो। यमुना-चामुण्डा-कामुकातिमुक्तके मोऽनुनासिकश्च // 178|| थे-आवसहो, नाहो, धे-बाहो वाहई-न्दहणू॥ यमुना चामुण्डा का-मुकातिमुक्तकपदेषु लुक् मस्य। भे-थणहरो सहावो, सहा नहं सोह इत्युदाहरणम्। अनुनासिकश्च मस्य, स्थाने स्यादित्युदाहियते / / स्वरात्परः किं कथितः? संखो संघो तथा बंधो॥ 'अँउणा' 'काँउओ' चाँउ-डा तथा 'अँणिउत्तयं'। किमसंयुक्ताः? अक्खइ, अग्घइ कत्थइच सिद्धओ बंधइ। कृचिन्न जायते 'अइ-मुंतयं 'अइमुत्तयं'। 'गजंते खे मेहा, अनादिभूताभिधानेन। नावर्णात् पः॥१७॥ प्रायोग्रहणाद् अथिरो, पलय-घणो वा नभं च जिणधम्मो। अवर्णादुत्तरस्याना-देर्लुक् पस्य न जायते। सरिसवखलो पणट्ठभ-ओ, कायं चेदृगिह वेद्यम्॥ शपथः-'सवहो' शापः, 'सांवो' नादेः कदाचन।। पृथकि धो वा // 155|| 'परउद्यो' यतो नात्र, पस्य लोपो विधीयते। पृथक्शब्दे थकारस्य, स्थाने धो वा विधीयते। अवर्णो यश्रुतिः॥१८०|| पिधं पुधं पिहं तेद्वत्, पुहंरूपचतुष्टयम्॥ कगचजे-(४/१७७)त्यादिसूत्रात, लुकि जातेऽवशिष्यते। शृङ्गले खः कः॥१८॥ अवर्णाच परीभूतो, योऽवर्णस्तस्य यश्रुतिः। शृङले खस्य कादेशः सङ्कले तेन सिद्ध्यति।