________________ (86) [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] अन्नन्नं अन्नुन्नं, मणोहर मणहरं, सिरोविअणा। वा कदले॥१६७॥ सिरविअणा, आवर्ज, आउज्जं सररुहं सरोरुहमिति / / विभाषया तु कदल-शब्दे स्वरयुतेन हि। रूपं भवति पवट्ठो, तथा पउल्हो प्रकोष्ठशब्दस्स। परेण व्यञ्जनेनादेः, स्वरस्यैत्त्वं विधीयते॥ बाहुलकादपि कार्य, क्वचिदिह वेद्यं यथास्थानम्।। कयलं कयली केली, केलं रूपचतुष्टयम्। ऊत्सोच्छासे / / 157|| वेतः कर्णिकारे ||16|| ओतऊत्त्वं तु सोच्छ्वासे, सूसाओ सिद्धिमृच्छति। कर्णिकारे भवेदेत्त्वमितो वा सस्वरेण हि। गव्यउ-आअः॥१५८|| परेण व्यञ्जनेनेह कण्णेरो कण्णिआरओ।। 'अउ'--'आअ' इत्यादेशौ, स्या-तामोतस्तु गोपदे। अयौ वेत् / / 166 / / गउओ गउआ गाओ,'गाई एसा हरस्स' च॥ प्राकृते तु विकल्पेना-ऽयिशब्दे सस्वरेण हि। __ औत ओत् // 15 // परेण व्यञ्जनेनादेः, स्वरस्यैत्त्वं विधीयते।। औकारस्यादिभूतस्य, भवेदोत्त्वमिति स्थितम्। 'अइ उम्मत्तिए' ऐबी-हेमि चैवं प्रयुज्यते। कौमुदी-'कोमुई कौञ्चः-'कोंचो' यौवनमेव च। ऐकारस्य प्रयोगोऽपि, प्राकृते तेन बुध्यते॥ ओत्-पूतर बदर-नवमालिका-नवफलिका-पूगफले 'जोव्वणं' कौस्तुभः 'कोत्यु-हो' कौशाम्बी च कौशिकः। // 17 // 'कोसंबी' 'कोसिओ' रूपं, यथाक्रममुदीरयेत्। पूतर-नवमालिकयो-नवफलिकाबदरयोश्च पूगफले। उत् सौन्दर्यादौ॥१६०|| व्यञ्जनसहितेनाऽऽदेः, स्वरस्य वौत्त्वं परस्वरेणापि॥ उदादेशो भवेदौतः, सौन्दर्यादिषु, तद्यथा। नोमालिआ पोप्फलं, नोहलिआ पोप्फली तथा बोरी। सुन्देरं सुन्दरिअं,सुगन्धत्तणं दुवारिओ सुंडो। पोरो बोरं रूपं, निदर्शितं कोविदैरेवम्॥ सुद्धोअणी पुलोमी, मुंजायण-सुवण्णिओ भवति। नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चर्तुदशसौन्दर्य-शौण्ड-पौलोमी-दौवारिक-सौवर्णिकाः। चतुर्वार-सुकुमार-कुतूहलोदूखलोलूखले // 171 / / मौजायनः शौद्धोदनिः, सौन्दर्यादिः प्रकीर्तितः॥ उलूखले चतुवरि, सुकुमारे चतुर्दशे। कौशेयके वा / / 161 / / उदूखले मयूखे च,लवणे च चतुर्गुणे।। कौक्षेयकशब्दे स्या-दौकारस्योत्त्यमत्र वैकल्प्यम्। कुतूहले चतुर्थे च, वैकल्प्यं सस्वरेण हि। कुच्छेअयं चकोच्छे-अयं द्विरूपं समुद्दिष्टम्।। परेण व्यञ्जनेनादेः, स्वरस्यौत्त्वं विधीयते।। अउः पौरादौ च // 162|| मोहो मऊहो लवणं, लोणं भवति चोग्गुणो। कौक्षेयके च पौरादौ, य औकारः प्रपठ्यते। चउग्गुणो, चउत्थो चो-त्थो, चउद्दह चोद्दह। तस्य स्याद् अउरादेशः, कउच्छेअयमित्यपि॥ चोव्यारो चचउव्यारो, कोउहल्लं चकोहलं। पौर:-पउरो, गौमो-गउमो, सौधो निगद्यते सउहं। सुकुमालो च सोमालो, ओहलो स्यादुऊहलो / / कौशलमिह कउसलमिति, पौरुषमिह परिसं वेद्यम्॥ तऊखलं ओक्खलं स्या-देवं सर्वमुदाहृतम्॥ स्यात् कौरवः कउरवो, सौराः सउराबुधैर्निगद्यन्ते। अवापोते च // 17 // मौलिः-मउली, मौन-मउणं, कौलास्तथा कउला // उतेऽवेऽपेऽव्यये शब्द-त्रये,वा सस्वरेण हि। पौरो गौडःकौशलं पौरुषं च, सौराः कौलाः कौरवो मौन-सौधौ। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यौत्त्वं विधीयते। मौलिः पौरादिर्गणो धीरवयं-राकृत्या संख्यायते नेह संख्या॥ 'ओ अरई 'अवयरई, तथाऽवयासो भवेय'ओआसो'। आच गौरवे // 13 // 'ओसरइ' 'अवसरई' ओ-सरिअमवसारिअंचैव॥ औत आत्त्वम्, अउश्वःस्या-दादेशो गौरवेपदे। ओवणं, ओघणो, उअ-वणमुअघणोऽथ च बाहुलकात्। 'अवगय-मवसद्दो, उभ, रवी' न चौत्त्वं भवत्यत्र / / स्याद् गारवं गउरवं, कविभिः संप्रकीर्तितम्॥ ऊच्चोपे // 173|| नाव्यावः॥१६४|| उपसर्गे तूपशब्दे, सार्द्ध वा सस्वरेण हि। आवाऽऽदेशोऽस्तु नौ-शब्दे, औतो 'नावा' ततो भवेत्। परेण व्यञ्जनेनादेः, स्वरस्योत्त्वं तथौद्भवेत्॥ एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन॥१६॥ सवहसि ओहसि,ऊहसिया उवज्झाओ। त्रयोदशादिषुसंख्या-शब्देषु सस्वरेण हि। ओज्झाओ ऊज्झाओ, त्रयं त्रयं चात्र रूपं स्यात्।। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यैत्त्वं विधीयते॥ उमो निषण्णे // 17 // यथा-तेरह तेवीसा, तेतीसा परिपठ्यते। निषण्ण शब्दे वैकल्प्य आदेशः सस्वरेण हि। ___स्थविर-विचकिलायस्कारे / / 166|| परेण व्यञ्जनेनाऽऽदेः, स्वरस्योमो विधीयते / / स्थविरे च विचकिले-ऽयस्कारे सस्वरेण हि। णुमण्णो च णिसण्णो च, बुधै रूपद्वयं स्मृतम्। परेण व्यञ्जनेनाऽऽदेः, स्वरस्यैत्त्वं विधीयते।। प्रावरणे अङ्ग्वाऊ।।१७५।। थेरो वेइल्लं एक्कारो, विअइल्लमपि क्वचित्। 'अड्ड' 'आउ' इत्यादेशौ, शब्दे प्रावरणे स्मृतौ।