________________ अवटुंभ 791 - अभिधानराजेन्द्रः- भाग 1 अवणय उद्देहिकादिभक्षितः, ततश्च अवष्टम्भं कुर्वत उपरिपतति, पुनश्च विराधना, | अवड-पु०(अवट) कूपे, स्था०२ ठा० 4 उ०। अनु०। प्रज्ञा० आo तदुभये भवति, आत्मनि संयमे च भवति, भेदश्च पत्रकश्च भवति। मा लूआइ य मढणे संजमम्मि आयाइ विच्छुगाईया। अवड-पुं०(अपार्द्ध) अपगतमर्द्ध यस्य तदपाऽर्द्धम्। अर्द्धमात्रे, सू०प्र०१० एवं घरकोइलिया- अहिउंदरसरडमाईसु / / 510 // पाहु। चं०प्र० अर्द्धदिवसे, भ०१६ श०३ उ०। लूतादौ च मढने मर्दने संयभविषया विराधना भवति, आत्मविराधना | अवड्खे त-न०(अपार्द्धक्षेत्र) अपगतमर्द्ध यस्य तदपार्द्धमर्द्धच वृश्चिकादिभिः क्रियते, एवं गृहकोकिलिका-अहि-उन्दुरसरटादिविषया मात्रम् / अपार्द्धमर्द्धमानं क्षेत्रमहोरात्रप्रमितं येषां चन्द्रसंयभविराधना, आत्मविराधना च भवतीत्युक्त उत्सर्गः / इदानीमपवाद योगस्यादिमधिकृत्य तान्यपार्द्धक्षेत्राणि / चं०प्र०१० पाहु०। सू०प्र०) उच्यते समयक्षेत्राऽपेक्षया पञ्चदशमुहूर्तेषु, स्था०६ठा०। अतरंतस्स च पासा, गाढं दुक्खंति तेणऽवट्ठभो। अवड्डगो लगो लच्छाया-स्त्री०(अपार्ट्स गोलगोलच्छाया) संजयपिढे थंभे, सेलसुहाकुडुवेंटीए गोलैर्बहुविधैर्मिलित्वा यो निष्पादित एको गोलः, स गोल-गोलस्तस्य अतरन्तस्य च तिष्ठतो ग्लानादेः पावनि गाढमत्यर्थं दुःखन्ति, तेन छाया गोलगोलच्छाया, अपार्द्धमात्रस्य गोलगोलस्य छाया कारणेन अवष्टम्भं कुर्वीताक्व? अत आह-संयतपृष्ठे स्तम्भेवा (सेल अपार्द्धगोलगोलच्छाया। अर्द्धमात्रमिलितानेकगोलच्छयायाम, चं०प्र०८ त्ति) पाषाणमये स्तम्भे, सुधाऽर्जिते कुड्ये वा अवष्टम्भं पाहु० कुर्वीता अवधिकायां वेण्टिकायां वा कुड्यादौ कृत्वा ततोऽवष्टम्भं करोति / अवडगोलच्छाया-स्त्री०(अपार्द्धगोलच्छाया) अपार्द्धमात्रस्य गोलस्य उक्तमवष्टम्भद्वारम्। ओघ०१६ द्वारा छायायाम, सू०प्र०८ पाहुणचं०प्र०) अवट्ठग-त्रि०(अपार्थक) अपगतपरमार्थप्रयोजने, द्वा०१६ द्वार। / अवगो लजच्छाया-स्त्री०(अपार्द्धगोलपुञ्जच्छाया) अवट्ठाण-न०(अवस्थान) व्यवस्थायाम, व्यवस्था संस्थितिः गोलानां पुञ्जो गोलोत्कर इत्यर्थः। तस्य छाया गोलपुञ्जच्छाया, स्थितिरवस्थानमवस्था चैतान्येकार्थिकानिपदानि। 05 उ०ा स्थिती, अपार्द्धस्य गोलपुञ्जस्य छाया अपार्द्धगोलपुञ्चच्छाया। अपार्द्धमात्रगोलआव०४ अ० (तत्र साधोः किमवस्थानं श्रेयः उताऽटनमिति पुञ्जच्छायायाम, चं०प्र०८ पाहुण सू०प्र० 'आवस्सिया' शब्दे द्वितीयभागे 463 पृष्ठे वक्ष्यते, अवड्डगोलावलिच्छाया-स्त्री०(अपार्द्धगोलावलिच्छाया) अवधिज्ञानस्याऽवस्थानं द्रव्यादिभेदभिन्नमिति 'अपडिवाइ(ण) शब्दे गोलानामावलि\लावलिस्तस्याः छाया गोलावलिच्छाया, अपार्धाया अत्रैव भागे 565 पृष्ठे, 'ओहि' शब्दे तृतीयभागे 151 पृष्ठे च द्रष्टव्यम्) गोलावलिच्छाया, अपार्द्धगोलावलिच्छाया। अपार्द्धमात्रगोलावलिच्छाअवट्ठिइ-स्त्री०(अवस्थिति) मर्यादायाम्, स्था०३ ठा०४ उ०। अवस्थाने यायाम, चं०प्र०८ पाहुका स्थान निष्प्रकम्पतया वृत्तौ, आव०४ अ०। अवड्डचंदसंठाण-न०(अपार्द्धचन्द्रसंस्थान) अपकृष्टमर्द्ध अवट्ठिय-त्रि०(अवस्थित) शाश्वते, स्था०३ ठा०३ उ०॥ नित्ये, ज्ञा० चन्द्रस्याऽपाऽर्द्धचन्द्रः, तस्य यत्संस्थानमाकारः / गजदन्ताऽऽकृती, 5 अ०1"सिज्जायरपिंडे य 1, चाउज्जामे य 2 पुरिसजेडे य 3 / स्था०२ ठा०३ उ किइकम्मस्स य करणे 4, चत्तारि अवट्ठिया कप्पा" ||1|| स्था० अववभाग-पुं०(अपार्द्धभाग) चतुर्थभागे, आचा०२ श्रु०१ अ०१ उ०। 6 ठा०। निश्चले, स्था०५ ठा०उ०। अवर्धिष्णौ, जी०३ प्रति०ा यन्न हीयमानं, न वा वर्द्धमानम्।तंगासा 'अवट्ठियसुविभत्त-विचित्तमंसू'। अवड्डोमोयरिया-स्त्री०(अपार्ड्सवमौदरिका) अवमस्योनस्थोदरस्य अवस्थितान्यवर्धिष्णूनि सुविभक्तानि विविक्तानि विचित्राणि करणमवमौदरिका, अपकृष्ट किश्चिदूनमर्द्ध यस्यां साऽपा , अतिरम्यतयाऽद्भुतानिश्मश्रूणि कूर्चकशा येषां तेऽवस्थितसुविभक्तो द्वात्रिंशतकवलापेक्षया द्वादशानामपाऽर्द्धरूपत्वात् / अपार्द्धा च विचित्रश्मश्रवः / जी०३ प्रति०। अनन्तपर्यायात्मके वस्तुनि, तत्र साऽवमौदरिका चेति / अवमौदरिकाभेदे, "दुवालस कुक्कुडिपर्यायाणामानन्त्येन अविरहाद् द्रव्यावस्थितत्वम् / भ०२ श०१ उ०। अंडगप्पमाणमे ते कवले आहारमाहारेमाणे अवड्डोमोयरिया'। स्वप्रमाणे स्थिते, जी०३ प्रतिकाअनवस्थितविलक्षणे अनुयोगदानयोग्ये द्वादश कुक्कुटाण्डकप्रमाणमात्रान् कवलानाहारमाहारयति अपार्धास्वलिङ्गाऽवस्थिते, संविनविहाराऽवस्थितेच! 01 उ०। ('अणवट्ठिय' ऽवमौदरिका उक्तशब्दार्था भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयम्। शब्देऽत्रैव भागे 301 पृष्ठे व्याख्यात एषः) स्थित्या रक्षिते, "अवहिए प्रथमान्तव्याख्यानं तु धर्मधर्मिणोरभेदादपाविमौदरिका आणाए आराहए याविभवइ / आचा०२ श्रु०१५ अ०चू०। साधुर्भवतीत्येवं नेतव्यम्। भ०७ श०१ उ० व्या अवट्ठियबंध-पुं०(अवस्थितबन्ध) यदातुयावतीः प्रथमसमये बद्धवान्, | अवण-न०(अवन) गमने, वेदनेच।नं० तावतीरेव द्वितीयादिष्वपि समयेषु बध्नाति, तदा स बन्धोऽवस्थित अवणंत-त्रि०(अपनयत) अशक्नुवति, नि०चू०१ उ०। त्वादवस्थितबन्ध इति / पं०सं०५द्वार / प्रकृतिबन्धभेदे, क०प्र०) अवणमंत-त्रि०(अवनमत्) नीचीभवति, रा० यथाऽष्टौ बध्नाति, सप्त बध्नाति, सप्त वा बद्ध्वा षट्, षड् बद्ध्या एका बध्नाति, तथा स एव भूयस्कारोऽल्पतरो वा द्वितीयादिसमयेषु अवणय-पुं०(अपनय) पूजासत्कारादेरपनयने, स्था०८ ठा०ा दोषभाषणे, तन्मात्रस्तावन्मात्रतया प्रवर्त्तमानो-ऽवस्थितबन्धो भवति / कर्म०५ निन्दायां च / प्रव०१४३ द्वार / आ०म०) कर्म * अवनत-त्रिका द्रव्यतो नीचकाये, भावतोऽदीने, दश०५ अ०)