________________ अवच्च 790 - अभिवानराजेन्द्रः - भाग 1 अवटुंभ पर विदेश नीता, सा तस्यैवाऽऽभवति, पश्चादपि नाऽन्यस्य / यत् गर्हितं निन्द्यम्, अथवा क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वाऽवद्यहेतुतया एयमेतान्यपत्यान्येषा चाऽस्माकमाभवतीति। एवमुक्ते - कारणे कार्योपचा-रात्! आ०म०वि० भ०। इयरे भणंति बीयं, तुब्भं तं नीयमन्नखेत्तं तु / अवज्जकर-पुं०(अवद्यकर) अवयं पापं तत्करणशीलः / पापिनि, सूत्र० तं होइ खेत्तियस्सा, एवं अम्हं तु एय्याई॥ १श्रु०४ अ०२ उ०। इतरे संयतीसत्का भणन्ति-बीजं युष्मदीयं तत्कालक्षेत्रसादृश्यविप्र- | अवज्जभीरु-त्रि०(अवद्यभीरु) पापभीरौ, ओघा पापाचकिते, बृ० 3 उ०। लम्भतः कथमपि वापकैरन्यत् क्षेत्रं नीतम्, अन्यत्र क्षेत्रे उप्तमित्यर्थः / तद् अवज्झाण-न०(अपध्यान) अप्रशस्तं ध्यानमपध्यानम् / आर्तालोके क्षेत्रिकस्य भवति, एवमेतानि अपत्यान्यस्माकमिति। संयतसत्का दिध्याने, औ०। पापकर्मोपदेशे हिंसकार्पणे, ध०२ अधि०। इह अत्र प्रत्युत्तरमाह - देवदत्तश्रावककोङ्कणसाधुप्रभृतय उदाहरणानि। आव०६ अ०। रण्णो धूयाओ खलु, न माउछंदाउ ताउ दिजंति। अवज्झाणया- स्त्री०(अपध्यानता) आर्तरौद्रादिध्यायित्वे, स्था० 3 न वि पुत्तो अभिसिज्जइ, तासिं छदेण एवऽम्हं / / ठा०३ उ०। न खलु, यो राज्ञो दुहितरः, ता मातृच्छन्दतो मातॄणामभिप्रायेण, अवज्झाणायरिय-पुं०(अपध्यानाचरित) अपध्यानमार्त्तरौद्रदीयन्ते, नाऽपिपुत्रोऽभिषिच्यतेतासां मातृणां छन्देनाऽभिप्रायेण / किन्तु रूपं, तेनाऽऽचरित आसेवितो योऽनर्थदण्डः, सतथा। अनर्थ-दण्डभेदे, राज्ञः स्वाभिप्रायेण / ततो यथा- राजा प्रधानमिति सर्व उत्त०३ अाधन राज्ञ आयत्तम्, एवमत्राऽपि पुरुषः प्रधानमिति सर्वं पुरुषस्या-ऽऽयत्तमतः सर्वमस्माकमाभवति / एवं व्यवहारे वर्तमाने श्रुतधर आचार्यो व्यवहारं अवज्झाय-त्रि०(अपध्यात) दुनिविषयीकृते, उत्त०६ अ०॥ दुष्टचिन्तावति, ज्ञा०१४ अ० छेत्तुकाम इदमाह - एमादिउत्तरोत्तर- दिटुंता बहुविहान उपमाणं। अवटु- पुं०(अवटु) कृकाटिकायाम, भ०१५ श०१ उ०। विपाका पुरिसोत्तरिओ धम्मो, होइ पमाणं पवयणं तु॥ अवटुंभ-पुं०(अवष्टम्भ) स्तम्भाधवलग्ने।, ध०३ अधि०। एवमादय उत्तरोत्तरदृष्टान्ता बहुविधा अभिधीयमाना न प्रमाणम्, किन्तु इदानीमवष्टम्भद्वारं प्रतिपादयन्नाह - प्रवचने पुरुषोत्तरिको धर्म इतिपुरुषः प्रमाणम्। अतः सर्वं पुरुषालभन्ते, अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई। नेतरे इति। व्य०४ उ01 तम्हा हवसमत्थस्स, अवटुंभो न कप्पइ / / 507] अवचामेलिय-न०(अव्यत्यामेडित) एकस्मिन्नेव शास्त्रेऽन्यान्यस्थान- अवष्टम्भः स्तम्भादौ न कर्त्तव्यः, यस्मात् प्रत्युपेक्षितेऽपि तस्मिन् निबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्यामंडितम्। पश्चादपि अव्यवच्छिन्ना अनवरतं असाः प्राणा भवन्ति, ततश्व अथवा- आचारादिसूत्रमध्ये मति-चर्चितानि तत्सदृशानि सूत्राणि कृत्वा तत्र प्रत्युपेक्षणा न शुध्यति / (तम्हा हट्ठसमत्थस्सेति) तस्माद् प्रक्षिपतो व्यत्याने डितम् / अस्थानविरतिकं वा व्यत्यामेडितं, न हृष्टो नीरोगः, समर्थस्तरुणः, तस्य एवंविधस्य, साधोरवष्टम्भो तथाऽव्यत्याने डितम् न कल्पते, नोक्तः / इदानीं के ते त्रसाः प्राणिनः ? इत्येतत् व्यत्यामंडितदोषरहिते सूत्रगुणे, अनु०। गला विशे०ा पंचूना प्रदर्शनायाऽऽह - अवच्छलत्त-न०(अक्त्सलत्य) अवात्सल्यकरणे, व्य०१ उ०। संचरकुंथुद्देहिय- लूआ वा होइ दाली य / अवच्छेय-पुं०(अवच्छेद) विभागे अंशे, स्था०३ ठा०३ उ०। एवं घरकोइलिया, सप्पे वीसंभरे सरडे / / 508|| अवजाणमाण-त्रि०(अवजानान) अपलपति, सूत्र०१ श्रु० 4 अ०४ उ०। तराऽवष्टम्भे स्तम्भादौ, संचरन्ति प्रसर्पन्ति, के ते? कुन्थु-सत्त्वाः, अवजाय-पुं०(अपजात) अप इत्यपसदो हीनः पितुः सम्पदो- उद्देहिकाश्च लूता कोलियकः, तत्कृतो भेदः भक्षणं भवति, तथा च दाली जातोऽपजातः / पितुः सकाशादीषद्धीनगुणे पुत्रभेदे, यथा- राजिर्भवति, तस्यां च वृश्चिकादेराश्रयो भवति, तथाच गृहकोलिया आदित्ययशाः, भरताऽपेक्षया तस्य हीनत्वात्। स्था०४ ठा०१ उ०। घरोलिका, इयमुपरिस्था मूत्रयति, तन्मूत्रेण चोपघातश्चक्षुषो भवति / अवजुय-त्रि०(अवयुत) पृथग्भूते, व्य०७ उ०। पृथग्भावे, नि० चू० सर्पो वा तत्राऽऽश्रितो भवति, वीसंभरो जीवविशेषः, उन्दुरो वा भवेत्, 16 उम सरटः कृकलासः, सवा दशनादि करोति / इदानीं भाष्यकारो अवज-न०(अवद्य) 'अवधपण्य०"।३।१।१०१। इत्यादिना (पाणि०) व्याख्यानयन्नाह - सूत्रेण निपातः। "धर्यो जः"८/२२५ इति यस्यज्जः। प्रा०२ पाद / संचारगा चउद्दिसि, पुव्वं पडिलेहिए वि अण्णेति। पापे, आ०म०द्वि०आव०। आ०चू० सूत्रा विशे० आचा०ा निर्दोषे, उद्देही मूल पुणो, विराहणा तदुभए मेओ // 506 / / उत्त०६ अ० 0aa संथाला मिथ्यात्वकषायलक्षणे, आ०म०प्र०) गर्ने, संचारकाः कुन्थ्वादयः पूर्वोक्ताश्चतसृष्वपि दिक्षु तस्मिन्नवष्टम्भे सूत्र०१ श्रु०१ अ०२ उ०ा विशे०।"कम्ममवज्जं जंगरहियंति कोहाइणो परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽपि तस्मिन् स्तम्भाधवष्टम्भे अन्ये व चत्तारि"। कर्माऽनुष्ठानमवा भण्यते। किमविशेषेण ? न, इत्याह- | आगच्छन्ति / (उद्देहि त्ति) कदाचिदसौ स्तम्भादिरवष्टम्भः मूले