________________ अलियवयण 784 - अभिधानराजेन्द्रः - भाग 1 अलेवकड सयणमित्तऽवक्खारणाऽऽदियाई अब्भक्खाणाईबहुविहाईपावंति विकृतानि च विरूपतया कृतानि करणानि यैस्ते तथा / नीचा अमणोरमाई हियय-मणदूमगाइं जावजीव हु दुद्धराई जात्यादिभिः, नीचजननिषेविणो,लोकगर्हणीया इति पद-द्वयं व्यक्तम्। अणिट्ठखरफरुसवयणतज्जणणिभत्थणदीणवयणविमणा भृत्या भर्त्तव्या एव। तथा-असदृशजनस्य असमानशीललोकस्य द्वेष्या कुभोयणा कुवाससा कुवसहीसु किलिस्संतानेव सुहं नेव निव्वुई द्वेषस्थानं, प्रेष्या वा आदेश्याः, दुर्मेधसो दुर्बुद्धयः / (लोगेत्यादि) उवलभंति,अञ्चंतविपुलदुक्खसयसंपलित्ता, एसो सो श्रुतशब्दस्य प्रत्येकं संबन्धात्-लोकश्रुतिः लोकाभिमतं शास्त्र भारतादि, अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो वेदश्रुतिः ऋक्सामाऽऽदिवेदशास्त्रम्, अध्यात्मश्रुतिः चित्तजयोपायप्रतिबहुदुक्खो महब्भओ बहुप्पगाढो दारुणो कक्कसो असाओ पादनशास्त्र, समयश्रुतिः आर्हतबौद्धादि-सिद्धान्तशास्त्र, ताभिर्वर्जिता वाससहस्सेहिं मुचतो ण य अवेदयित्ता अस्थि हु मोक्खो त्ति, येते तथा। क एते एवंभूताः? इत्याह- नरा मानवाः, धर्मबुद्धिविकलाः एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो प्रतीतम् / अलीकेन च अलीकवादजनितकाग्निना, तेन कहेसीमं अलियवयणस्स फलविवागं, एयं तं बितियं पि कालान्तरकृतेन, दह्यमानाः (असंतएणंति) अशान्तकेनाऽनुप-शान्तेन अलियवयणं लहुस्सगलहुचवलभणियं भयकरदुहकर- असता वा अशान्तत्वेन रागादिप्रवर्तनयेत्यर्थः / अपमाननादि अयसकरवेरकरणं अरतिरतिरागदोसमणसंकिलेसवियरणं प्राप्नुवन्तीति सम्बन्धः / तत्राऽपमाननं च मानहरणं, पृष्ठमांसं च अलियनियडिसातिजोगबहुलं नीयजणनिसेवियं निसंसं परोक्ष्यस्य दूषणा-ऽऽविष्करणम्। अधिक्षेपश्च निन्दाविशेषः, खलैर्भेदनं अप्पचयकारकं परमसाहुगरहणिज्जं परपीडाकारकं परमकिण्ह- च परस्परं प्रेमसम्बद्धयोः प्रमच्छेदनं, गुरुबान्धवस्वजनमित्राणां लेससहियं दुग्गतिविणिवायवड्डणं भवपुणब्भवकरं चिरपरिचिय- सत्कमपक्षारणं च अपशब्दं क्षारायमाणं वञ्चनपराभिभूतस्य वा मणुगयदुरतं ति बेमि। एषामपक्षकरणं, सांनिध्याऽकरणमित्यर्थः / एतानि आदिर्येषां तानि अकुशला वक्तव्यावक्तव्यविभागानिपुणा अनार्याः पापकर्मणो दूरमयाताः तदादिकानि / तथा- अभ्याख्यानानि असदूषणाभिधानानि (अलियण्ण त्ति) अलीका आज्ञा आगमो येषां ते तथा, त बहुविधानि, प्राप्नुवन्ति लभन्ते इति अनुपमानि / पाठान्तरेण एवाऽलीकधर्मनिरताः, अलीकासु कथास्वभिरममाणाः / तथा-(तुट्ठा अमनोरमाणि, हृदयस्य उरसो, मनसश्च चेतसो, (दूमगा इति) अलियं करेउ हुंतिय बहुप्पगारंति) अत्र-तुष्टा भवन्ति चाऽलीकं बहुप्रकार दावकान्युपतापकानि तानि तथा ! यावजीवं दुर्धराणि आजन्माप्यनुकृत्वा उक्त्वेत्येवमक्षरघटना कार्येति / तथाऽलीक विपाक- द्धरणीयानि, अनिष्टन खर-परुषेण चाऽतिकठोरेण वचनेन यत् तर्जनम्प्रतिपादनायाह- (तस्सत्ति) द्वितीयाऽऽश्रव-त्वेनोच्यतेतस्याऽली- रे! दासपुरुषेण भवितव्यमित्यादि। निर्भर्त्सनम् - अरे दुष्टकर्मकारिन् ! कस्य फलस्य कर्मणो विपाक उदयः, साध्यमित्यर्थः / तमजानन्तो अपसर दृष्टिमार्गादित्यादिरूप. ताभ्यां दीनं वदनं. (विमणत्ति) विगत वर्द्धयन्ति महाभयमविश्रामवेदनां, दीर्घकालबहुदुःखसंकटां, मनो येषां ते तथा। कुभोजनाः, कुवाससः, कुवसतिषु क्लिश्यन्तो, नैव नरकतिर्यग्योनि, तत्रोत्पादनमित्यर्थः / तेन चाऽलीकेन, तपोजनित- सुखं शारीरं, नैव निर्वृत्तिं मनःस्वास्थ्यम्, उपलभन्ते प्राप्नुवन्ति, कर्मणेत्यर्थः / समनुबद्धा अविरहिताः, आदिष्टा आलिङ्गि ताः, अत्यन्तविपुलदुःखशतसंप्रदीप्ताः, तदियता अलीकस्य फलमुक्तम्। पुनर्भवाऽन्धकारे भ्राम्यन्ति, भीमे दुर्गतिवसतिमुपगतास्ते च दृश्यन्ते इह 'एसो' इत्यादिना त्वधिकृतद्वार-निगमनमिति / ख्या त्वस्य जीवलोके। किंभूताः? इत्याह-दुर्गता दुःस्थाः, दुरन्ताः दुष्पर्यवसानाः, प्रथमाऽध्ययनपञ्चमद्वारनिगमनवत् / (एयं तं वितियपि) इत्यादिनाऽपरवशा अस्वतन्त्राः, अर्थभोगपरिवर्जिताः द्रव्येण भोगैश्च रहिताः, ध्ययननिगमनम्। प्रश्न०२ आश्रद्वा०। अपवादपदे-पढम विगिचणट्ठा० (असुहियत्ति) असुखिताः, अविद्यमानसुहृदो वा, स्फुटितच्छवयः आद्यम् अलीक-वचनम्, अयोग्यशैक्षस्य विवेचनाऽर्थं वदेत्। बृ०६ उ०। विपादिकाविचर्चिकादिभिः विकृतत्वचः, बीभत्सा विकृत-रूपाः, विवर्णा अलु क्खि(ण)-त्रि०(अरूक्षिन्) अरूक्षस्पर्शसभावादरूक्षि / विरूपवर्णा इति पदत्रयस्य कर्मधारयः / तथा- खरपरुषा स्निग्धस्पर्शवति, भ०११ श०४ उ०॥ अतिकर्क शस्पर्शाः, विरक्ता रति क्वचिदप्यप्राप्ताः, ध्यामा अलुद्ध-त्रि०(अलुब्ध) अलम्पटे लोभरहिते, प्रश्न०५ संवद्वा० अनुज्ज्वलच्छायाः, झुषिरा असारकाया इति पदचतुष्कस्य कर्मधारयः। "आरादुक्कोसं जो, लधुणं तयं न अत्तट्टे / एस अलुद्धो दारं, निश्छायाः विशोभाः, लल्ला अव्यक्ता विफला फलासाधनी वाग्येषां ते .............." / पं०भ०। पञ्चा०। तथा / (असमयमसक्कयत्ति) न विद्यते संस्कृतं संस्कारो येषां ते असंस्कृताएतादृशा असंस्कृता अविद्यमानसंस्काराः, ततः कर्मधारयः / | अले-अव्य०(अरे) नीचसंबोधने, "अले! किं एशे महेंदे कलअले' प्रा०४ मकारश्च अलाक्षणिकः / अत्यन्तं वा असंस्कृताः / अत एवाऽगन्धाः, पाद। अचेतनाः, विशिष्ट-चैतन्याऽभावात् / दुर्भगा अनिष्टाः, अकान्ता अलेव-पुं०(अलेप) अलिप्ततायाम्, प्रव०४ द्वार। अलेपमध्ये 'मोअणा अकमनीयाः, काकस्येव स्वरो येषां ते काकस्वराः, हीनो ह्रस्वो भिन्नश्च नी रोटी खाखरादिकं कल्पते? न वेतिप्रश्ने- बहुषु ग्रन्थेषु अलेपशब्देन स्फुटितो घोषो येषां ते तथा। (विहिंस त्ति) विहिंसाः, जडाश्च मूर्खाः, वल्लचणकादिकं व्याख्यातमस्ति, बृहत्कल्प-भाष्यवृत्तिमध्ये तुबधिराऽन्धका ये ते तथा / पाठान्तरेण- जडबधिरा मूकाश्च, मन्मना 'मोअणादिरोटीखाखरासाथु-उआटु' इत्यादिकमलेपमध्ये कल्पते इति अव्यक्तवाचः, अकान्तानि अकमनीयानि विकृतानि च करणानि व्याख्यातमस्ति / / 46 / / सेन०२ उल्ला० 46 प्र० / इन्द्रियाणि कृत्यानि वा येषां ते तथा। वाचनान्तरे- अकृतानि न कृतानि अलेवकड-न०(अलेपकृत) वल्लचणकादावपिच्छिले द्रव्ये, पिं०। पञ्चा०।