________________ अलियवयण 778- अभिधानराजेन्द्रः - भाग 1 अलियवयण हस्सत्थिया य, सक्खीचोरा चारभडा खंडरक्खा जियपूइकरा य, गहितगहणा कक्कगुरुगकारिका कुलिंगा उवहिया वाणियगा य, कूडतुला कूडमाणा कूडकाहावणोवजीवी पडकारककलायकारुइज्जा वंचणपरा चारियचटु यारनगरगुत्तियपरिचारकदुट्ठवाइसूयक अणबलभणिया य / पुवकालियवयणदच्छा सहस्सिका लहुस्सगा असच्चा गारविया असच्चत्थावणाहिचित्ता, उच्चछंदा अणिग्गहा अणियया, छंदेण मुक्कवादी भवंति / अलियाहिं जे अविरया, अवरे णत्थिकवादिणो वामलोकवादी भणंति। (तं चेत्यादि) तत्पुनर्वदन्त्यलीकम् / (केइत्ति) केचिन्न सर्वेऽपि, सुसाधूनामलीकवचननिवृत्तत्वात् / किं विशिष्टाः पापाः पापात्मानः, असंयता असंयमवन्तः, अविरता अनिवृत्ताः। तथा(कवडकुडिलकडुयचडुलभावत्ति) कपटेन हेतुना कुटिलो वक्रः कटुकाश्च विपाकदारुणत्वात् चटुलश्च विविधवस्तुषु क्षणे क्षणे आकाङ्क्षादिप्रवृत्तेः, भावश्चित्तं येषां ते तथा। 'कुद्धा, लुद्धा' इति सुगमम्। (भया यत्ति) परेषां भयोत्पादनाय, अथवा- भयाच / (हस्सत्थिया यत्ति) हासार्थिकाश्च हासार्थिनः / पाठान्तरेण-हासार्थाय / (सक्खित्ति) साक्षिणः चौराः / चारभटाश्व प्रतीताः। (खंडरक्खत्ति) शुल्कपालाः। (जियपूइकरा यत्ति) जिताश्च ते पूतिकराश्चेति समासः। (गहियगहणत्ति) गृहीतानि ग्रहणकानि यैस्ते तथा / (कक्कगुरुगकारगत्ति) कक्कगुरुकं माया, तत्कारकाः। (कुलिंगत्ति) कु लिङ्गिणः कुतीर्थिकाः / (उवहिया वाणियगत्ति) उपधिका मायाचारिणः, वाणिजका वणिजः। किंभूताः ? कूटतुलाः, कूटमानिनः, कूटकार्षापणोपजीविन इति पदत्रयं व्यक्तम्, नवरं कापिणो द्रम्मः / (पडकारककलायकारुइजत्ति) पटकारका-स्तन्तुवायाः, कलादाः सुवर्णकाराः, कारुकेषु वरुटछिम्पकादिषु भवाः कारुकीयाः। किंविधा एते अलीकं वदन्ति ? इत्याह- वशनपराः। तथा-चारिका हैरिकाः, चटुकाराः मुखमङ्गलकराः, नगरगुप्तिकाः कोट्टपालाः, परिचारका ये परिचारणां मैथुनाभिष्वङ्ग कुर्वन्ति, कामुका इत्यर्थः / दुष्टवादिनोऽसत्पक्षग्राहिणः, सूचकाः पिशुनाः, (अणबलभणिया यत्ति) ऋणे गृहीतव्ये बलं यस्याऽसौ ऋणबलो बलवानुत्तमर्णः, तेन भणिताअस्मद् द्रव्यं देहि-इत्येवमाभिहिता ये अधमर्णास्ते / तथा / ततश्चारकादीनांद्वन्द्वः। (पुव्वकालियवयणदच्छत्ति) वक्तुकामस्य वचनाद् यत्पूर्वतर-मभिधीयते पराभिप्राय लक्षयित्वा, तत्पूर्व- कालिकं वचनं, तत्र वक्तव्ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने अदक्षा निरतिशयनिरागमास्ते तथा। सहसा अवितर्यभाषणे ये वर्तन्ते ते साहसिकाः, लघुस्वकाः लघुकात्मानः, असत्याः सद्भ्योऽहिताः, गौरविकाः ऋद्धयादिगौरवत्रयेण चरन्ति ये। असत्यानामसदभूतानामर्थानां स्थापनं प्रतिष्ठामधिचित्तं येषां ते असत्यस्थापनाधिचित्ताः। उच्चो महानात्मोत्कर्षणप्रवणः छन्दोऽभिप्रायो येषां ते उच्चच्छन्दाः। अनिग्रहाः स्वैराः / अनियता अनियमवन्तोऽनवस्थिता इत्यर्थः / अनिजका वा अविद्यमान-स्वजनाः, अलीकं वदन्तीति प्रकृतम् / तथा छन्देन | स्वाभिप्रायेण मुक्तवाचः प्रयुक्तवचनाः / अथवा छन्देन मुक्तवादिनः सिद्धवादिनः ते भवन्ति। के? इत्याह-अलीकाद्ये अविरताः, तथाऽपरे उक्तेभ्योऽन्ये नास्तिकवादिनो लोकायतिकाः, वाम प्रतीपं लोकं वदन्ति ये, सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात् ते वामलोकवादिनः, भणन्ति प्ररूपयन्ति। प्रश्न०२ आश्रद्वा०) तथा किमन्यद्वदन्तीत्याह - तम्हा दाणवयपोसहाणं तवसंयमबंभचेरकल्लाणमादियाणं नत्थि फलं, न वि य पाणवहअलियवयणं,नचेव चोरककरणं, परदारासेवणं वा, सपरिग्गहपावकमाइकरणं पिनस्थि किंचि, न नेरइयतिरिक्खमणुयजोणी, न देवलोका वा अत्थि, न य अत्थि सिद्धिगमणं, अम्मापियरो दि नत्थि, न वि य अत्थि पुरिसकारो, पचक्खाणमवि नस्थि, न वि यऽस्थि कालमधू, अरिहंतचक्कवट्टी बलदेवा वासुदेवा नत्थि, नेवऽस्थि केइ रिसओ, धम्माऽधम्मफलं वि न अस्थि किंचि बहुयं व, थोवं व / तम्हा एवं जाणिऊणं जहा सुबहुइंदियाणुकूलेसु सव्वविसएसु वट्टह। नत्थि काइ किरिया वा, एवं भणंति नत्थिकवादिणो / इमं पि बितियं कुदंसणं असब्भावं वादिणो पण्णवेंति मूढा- संभूओ अंडकाओ लोको, सयंभुणा सयं च निम्मिओ, एवं एतं अलियं, पयावइणा इस्सरेण य कय त्ति केइ। एवं विण्हुमयं भयाण सयं च निम्मिओ कसिणमेव य जगदिति केइ। एवमेके वदंति मोसंएको आया, अकारको वेदको य सुकयस्स य दुक्कयस्स य करणानि कारणाणि य सव्वहा सव्वहिंच। णिचो य, णिक्किओ, निग्गुणो य, अणुवलेवओ त्ति अविय। एवमाहंसु असन्मावं जंपि एहिं किंचि जीवलोके दीसंतिसुकयं वा दुक्कयं वाएयं जदिच्छाए वा, सहावेण वा पि, दयिवयप्पभावओवा वि भवति, नऽत्थितत्थ किंचि कयकं तत्तं, लक्खणविहाणं नियतिकारिया एवं के इ जंपंति, इड्डीरससायगारवपरा बहवे करणा-ऽलसा परूवेंति धम्मवीमंसएण मा से, अवरे अहम्माओ रायदुढे अभक्खाणं भणंति अलियं, चोरो त्ति अचोरियं करें। डमराओ त्ति विय एमेव उदासीणं, दुसीलो त्ति य परदारं गच्छंति त्ति मइलिंति सीलकलियं अयं पि गुरुतप्पओ त्ति अण्णे एवमेव भणंति, उवहणंति, मित्तकलत्ताई सेवंति अयं पि लुत्तधम्मो, इमो वि वीसंभघायओ पावकम्मकारी, अकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पातगेसु जुत्तो त्ति एवं जपंति मच्छरी भद्दके वा गुणकित्तिनेहपरलोगनिप्पिवासा। एवं एते अलियवयणदक्खा परदोसुप्पायणसंसत्ता वेटेंति, अक्खयियवीएणं अप्पाणं कम्मबंधणेण मुहरिअसमिक्खियप्पलावी निक्खेवे अवहरंति, परस्स अत्थम्मि गढियगिद्धा, अभिजुजंति य परं असंतएहिं लुद्धाय करेंति कूडसक्खित्तणं, असचा अत्थालियं च, कन्नालियंच, भोमालियंच, तहागवालियं च, गरुयं भणंति, अहरगतिगमणं, अण्णं पिय जाइरूवकुल