________________ अम्हिया 750- अभिधानराजेन्द्रः - भाग 1 अयण परिणामयोः भोक्तभोग्यत्वेनाऽवस्थितयोरेकता अस्मिता / तदुक्तम् / | दन्तुरं पक्वं शूलाकृतं मांस, तद् भुङ्क्ते इत्येवंशीलोऽजकर्करभोजी। 'दृग्दर्शनशक्त्योरेकात्मतैवास्मिता"। द्वा० 25 द्वा० अजादेः कर्करायितमांसभुजि, "अयककरभोई य, तुन्दिल्ले चिय अम्हे -(वयम्,अस्मान्)जस्शसोरम्हे अम्हइं।।४।३७६।इति सोणिए / आउयं नरए कंखे, जहा एस व एलए''७|| उत्त०७ अ०॥ अपभ्रंशे अस्मदो जसि शसि च 'अम्हे' इत्यादेशः। प्राकृतेऽपि-एवम्- | अयकडिल्ल-न०(अयःकडिल्ल) अयो लोह, तन्मयं यत् कडिल्लंतत्। अम्हे थोवा रिउ बहुअ, कायर एम्ब भणंति। प्रा०४ पाद।। लोहकटाहे, ओघo अम्हे चय-त्रि०(अस्माक) अस्माकमिदम् / युष्मदस्मदोऽञ | अयकरय-पुं०(अजकरक) सप्तदशेमहाग्रहे, सू०प्र०२० पाहु०। कल्प०। एमयः।।२।१६।इत्यस्मदः परस्येदमर्थस्याऽत्रः 'एचय' इत्यादेशः। चं०प्र०ा जंग"दो अयकरगा" स्था०२ ठा०२ उ०। अस्मदीये, प्रा०४ पाद। अयकोट्ठय-न०(अयःकोष्ठक) लोहप्रतापनार्थे कुशूले, भ०१६ श०१ अम्हो-(अस्माकम् ) "णे णो मज्झ अम्ह अम्हं अम्हे | उ०। उपा० जी० अम्हो" ||3 / 114 / इत्यामा सहितस्याऽस्मद अम्हो' इत्यादेशः। अयक्खंत-पुं०(अयस्कान्त) लोहाऽऽकर्षक चुम्बके मणौ, आ० म०प्र०। प्रा०३ पाद। अयगर-पुं०(अजगर) शयुःपर्याये, उरःपरिसर्पविशेषे, प्रश्न०१ अय-पुं०(अज) अजै कपाद्-देवे, स च पूर्वाभाद्रपदानक्षत्रस्य आश्रद्वा०। महाकायसर्प, जं०२ वक्ष०ा से किं तं अयगरा? अयगरा देवता।ज्यो०६ पाहु०। 'दो अया' स्था०२ ठा०३ उ०। अनु०ा सूर्यवंशीये एगागारा पन्नत्ता, से तं अयगरा / प्रज्ञा० 1 पद / जी० रघुपुत्रे, वाचन * अय-पुं०। अयनमयः, इणु गतौ इति धातोः "एरच्" / 3 / 3156 / इति अयगोलय-पुं०(अयोगोलक) अयो लोह, तस्य गोलः पिण्डो ऽयोगोलः / नि०चू०१ उ०। अयःपिण्डे, दशा०७ अ०॥ सूत्र (पाणि०) सूत्रेण अच् प्रत्ययः, आ०म०द्वि०। वेदने, लाभे, प्राप्तौ च / विशे० आ०म०। आव० इष्टफले, ना स्था०१ ठा०१ उ०। शुभे, / अयञ्छ-धा०(कृष्) विलेखने, कृषः कड-साअड्डाऽशाऽस्था०१०ठा। णच्छाऽयछाऽऽइञ्छाः।८।४।१८७। इति सूत्रेण कृषः अयञ्छा-ऽऽदेशः / * अयस्-ना लोहे, निचू०५ उ०। जी०। प्रश्न०। उत्त०। अयञ्छइ, कृषति। ग्रा०४ पाद / अयआगर-पुं०(अयआकर) लोहाऽऽकरे, यत्र लोहमुत्पद्यते। नि०चू०५ अयण-न०(अयन) गमने, आ०म०वि०ा उत्त० स्था०। झा०। प्रापणे, उ०। यत्र वा लोहकारो लोहं ध्मापयति। स्था०७ ठा०। अनु०॥ परिच्छेदे, नं०। ऋतुत्रयमाने, कर्म०४ कर्म०। षड्मासात्मके काले, तं०। जं०। भ01 अनु०। अयनानि-षाण्मासिकानि अयं-पुं०(अयम्) पुंस्त्रियोर्नवाऽयमिमिआ सौ 18 / 3 / 73 / इति दक्षिणायनोत्तरायणलक्षणानि / कल्प०५ क्ष०ा इदम्-शब्दस्य सौ अयाऽऽदेशे अयं / प्रा०३ पाद। "अयं परमटे, सेसे अणटे'' अयमिति प्राकृतत्वादिदम्। औ०। साम्प्रतमयनपरिमाणं वक्तुकाम आह - अयंत-त्रि०(आयत्) आगच्छतिप्रविशति, "जाव अयंतो निसीहियं छहिं मासेहिं दिणयरो, तेसीयं चरइ मंडलसयं तु / कुणइ आ०म०द्वि०। अयणम्मि उत्तरे दाहिणे य एसो विही होइ॥ अयं पुल-पुं०(अयंपुल) अजीविकोपासके गोशालकशिष्ये, षड्भिर्मासैर्दिनकरः सूर्यः त्र्यशीत्यधिक मण्डलशतं चरति। तथाहिभ०८श०५ उ० सर्वाऽभ्यन्तरमन्तरे द्वितीयमण्डले यदा सूर्य उपसंक्रम्य चारं चरति, तदा अयं संधि-त्रि०(अयंसन्धि) "अयं संधीति'' अयमिति प्रत्यक्ष स नवस्य सूर्यसंवत्सरस्य प्रथमोऽहोरात्रः / द्वितीयेन चाऽहोरात्रेण गोचर ..., आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षण: सर्वाभ्यन्तरात् तृतीयमण्डलं चरति, एवं षड्भिर्मासैस्त्र्यशीत्यधिक सन्धिः। आचा०१ श्रु०५ अ०२ उ०। अयंसन्धीति' सन्धान(सन्धिः) मण्डलशतं चीर्णं भवति। एष दक्षिणाऽयनस्य षण्मासप्रमाणस्य पर्यन्तः। सन्धीयते वाऽसाविति सन्धिः / अयं सन्धिर्यस्य साधोरसावयंसन्धिः। ततः सर्वबाह्याद् मण्डलादर्वागन्तरे द्वितीये मण्डले यदोपसंक्रम्य सूर्यश्वारं छान्दसत्वाद् विभक्तेः अलुक् / यथाकालमनुष्ठानविधायिनि, यो यस्य चरति, तदा स उत्तराऽयणस्य प्रथमो दिवसः। सर्वबाह्याद् मण्डलाद् वर्तमानः कालः कर्तव्यतयोपस्थितस्तत्करणतया तमेव संधत्ते। एतदुक्तं अक्तिनं तृतीयं मण्डलं द्वितीयेनाऽहोरात्रेण चरति, एवं षभिभवति- सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रति- मस्त्र्यिशीत्यधिकं मण्डलशतं सर्वाऽभ्यन्तरमण्डलपर्यवक्रमणादिका असंपन्ना अन्योन्याऽबाधयाऽऽत्मीयकर्तव्यकाले सानम् / एष दक्षिणस्मिन् उत्तरस्मिन् वा अयने विधिः प्रकारो करोतीत्यर्थ इति। आचा०१ श्रु०२ अ०५ उ०। भवति। अत्राऽर्थे च करणं विवक्षुः, प्रथमतः तदुपक्षेपमाह - अयकं त-पुं०(अयस्कान्त) अयसां मध्ये कान्तः रमणीयः / तेसीयं दिवससयं, अयणे सूरस्स होइ पडिपुन्न / कस्कादित्वात् सत्त्वम् / कान्तिलोह इति ख्याते लोहभेदे, सुण तस्स कारगविहिं, पुव्वायरिओवएसेणं / / वाचा सन्निधिमात्रेण लोहाकर्षके, (चुम्बक) इतिख्याते प्रस्तरभेदे च / सूर्यस्याऽयनं दक्षिणमुत्तर वा भवति परिपूर्णं त्र्यशीत्यधिकं दिवसशतम्। अयसां प्रियत्वात्, तथात्वम्। आ०म०प्र०॥ कथमेतदवसीयते ? इति चेत् , उच्यते- इह युगमध्ये दश सूर्यस्याऽयनानि अयकक्करभोइ(ण)-त्रि०(अजकर्करभोजिन) अजस्य छागादेः भवन्ति, युगे च दिवसानामष्टादशशतानि त्रिंशदधिकानि 1830 / कर्क रमतिभ्रष्ट, यच्चणकवद् भुज्यमानं कर्क रायते, तन्मेदो- | ततस्त्रैराशिकमवतारयति।यदिदशभिरयनैरष्टादशदिवसशतानि त्रिंशदधिकानि /