________________ अमोहदंसि(ण) 749 - अभिधानराजेन्द्रः - भाग 1 अम्हिया अमोहदंसि(ण)-पुं०(अमोघदर्शिन) अमोघं पश्यति यथावत् पश्यति, | अम्मो- अव्या "अम्मो आश्चर्य" / / 2 / 205 / इति सूत्रेण अम्मो दश०६अ। इत्याश्चर्ये प्रयोक्तव्यम्। "अम्मो कह पारिजइ" || प्रा०२ पाद। अंमोहवयण-न०(अमोहवचन) धर्मदेशनारूपेऽव्यर्थवचने, स्था० 4 | अम्ह-(अस्माकम्) अस्मद आमा सहितस्य "णे णो मज्झ अम्ह ठा० 3 उ० अम्हं०"।८।३।११४। इत्यादिसूत्रेणाऽम्हाऽऽदेशः। प्रा०३ पादा वयम्अमोहा-स्त्री०(अमोघा) जम्ब्वाः सुदर्शनाया नाम्नि, (मोघं निष्फलम) अस्मदो जसा सहितस्य "अम्ह अम्हे अम्हो मो वयं भे न मोघा अमोघा / अनिष्फला इत्यर्थः / तथाहि-शाश्वतस्वामिभावेन जसा"1८।३।१०६॥ इति सूत्रेण अम्हाऽऽदेशः / प्रा०३ पाद। "अम्ह प्रतिपन्ना सती जम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तद्विषयस्य चोक्खा चोक्खाऽऽयारा' औol स्वामिभावस्यैवाऽयोगात्, ततोऽनिष्फलेति / जी०३ प्रति०। जं० अम्हइं-(वयम्-अस्मान) "जश्शसोरम्हे अम्हई" ||4|376 उत्तराऽजनाऽद्रेर्दक्षिण-दिग्भागवर्तिन्यां पुष्करिण्याम, द्वी०। इत्यपभ्रंशे अस्मदोजशिशशि च प्रत्येकम्- अम्हे अम्हइंइति आदेशौ। स्था०। जी०। "अवसन सुअहिँ सुअच्छिअहिँ, जि- अम्हइँ तिर्वं ते वि"।"अम्हई अम्बा-पुं०(आम) तामाऽऽमेम्बः।८।२।५६। इति सूत्रेण संयुक्तस्य मयुक्तो देक्खइ''। प्रा० 4 पाद। 'म्बः'।चूत-(आँब) वृक्षे, तत्फले च। प्रा०२ पाद। अम्हं -(अस्माकम् ) "णे णो मज्झ अम्ह अम्हं०" ||3 / 114| अम्बकूणगहत्थगय-त्रि०(आम्फलहस्तगत) स्वकीयतपस्तेजो इत्यादिसूत्रेणाऽऽमा सहितस्याऽस्मदोऽम्हमादेशः। प्रा०३ पाद। अम्हं जनितदाहोपशमनार्थमामाऽस्थिकं चूषति, भ० 15 श०१ उ०॥ धूया णो आढाइ''। विपा०१ श्रु०६ उ०। अम्मड-पुं०(अम्मड) स्वनामख्याते परिव्राजके, भ०१४ श०८ उ०| अम्हक्के र-त्रि०(अस्मदीय) "इदमर्थस्य के रः" |8/21147 / औ०। स्था०। (तद्वक्तव्यता अनुस्वारप्रकरणे 'अंब(म)ड' शब्देऽस्मि इतीदमर्थस्य प्रत्ययस्य 'केर' इत्यादेशः "सेवादौ वा" ARIEEI न्नेव भागे 110 पृष्ठे निरूपिता) इति क-द्वित्वम्। अस्मत्सत्के, प्रा०२ पाद। अम्मया-स्त्री०(अम्बा) पुत्रमातरि, ज्ञा०१ अ०। प्रश्न०। भला नि०। अम्हत्तो-(अस्मभ्यम् )"ममाऽम्हौ भ्यसि" 5 / 3112 / इति सूत्रेण अम्महे-अव्य०(अम्महे) हर्षे, "अम्महे हर्षे" |1 / 254 / इति भ्यसि 'अम्ह' इत्यादेशः। प्रा०२ पाद। शौरसेन्याम् 'अम्महे' इति निपातो हर्षे प्रयोक्तव्यः। "अम्महे एआए अम्हाण-(अस्माकम्) अस्मद आमा सहितस्य- णे णो मज्झ अम्ह०। सुम्मिलाए सुपलिगढिदो भवं'' 1 प्रा०४ पाद। 8 / 3 / 114 / इत्यादिसूत्रेण अम्हाणाऽऽदेशः। प्रा०३ पाद। अम्मापितिसमाण-पुं०(अम्बापितृसमान) मातापितृभ्यां समाने पुत्रेषु मातापित्रोरिव व्यवहारादिष्वविषमदर्शिनि, व्य०३ उ०। उपचारं विनाऽपि अम्हातिस-त्रि०(अस्मादृश) यादृशादेर्दुस्तिः / 141317 / इति साधुषु एकान्तेनैव वत्सले श्रमणोपासके, स्था० 4 ठा० पैशाच्या 'दृ' इत्यस्य स्थाने तिरादेशः / प्रा०४ पाद। 3 उ०। अम्हार-(मम) पैशाच्यां “षष्ठ्याः " ८४॥३५॥इति सूत्रेण षष्ठ्या लुक् / अम्मापियर-पुं०(अम्बापितृ) द्वि०ब०। मातापित्रोः, स्था०३ ठा० 130 // | "संगरसएहिँ जुवण्णिअइ, देक्खु अम्हारा कंतु" प्रा०४ / अम्मापेइय-न०(अम्बापैतृक) मातापितृसम्बन्धिनि, भ०। अम्हारिस-त्रि०(अस्मादृश) "दृशः क्विप्-टक्सकः" 8/1 / 12 / अम्मापेइएणं भंते ! सरीरए केवइयं कालं संचिट्ठए? गोयमा! इति सूत्रेण क्विबाद्यन्तस्य ऋतो रिरादेशः।"पक्ष्म-श्म-म-स्म-झां जावइयं कालं से भवधारणिज्जे सरीरए अव्वावण्णे भवइ, एवइयं म्हः" 1८1७४॥इति संयुक्तस्य स्मभागस्य मकाराऽऽक्रान्तो हकारः। कालं संचिट्ठइ / अहे णं समए समए वोयसिञ्जमाणे प्रा०२ पाद।"अम्हारिसो" अस्मत्-सदृशेषु, प्रा० १पाद। चरिमकालसमयंसि वोच्छिण्णे भवइ। अम्हासुन्तो-अम्हाहिन्तो(अस्मभ्यम्) "ममाऽम्हौ भ्यसि" (अम्मापेइए णंति) अम्बापैतृकं शरीराऽवयवेषु शरीरोपचारात्, 8 / 3 / 11 / इत्यस्मदो भ्यसि अम्हाऽऽदेशः। "भ्यसस् त्तो दो दुहि उक्तलक्षणानि मातापित्रङ्गानीत्यर्थः / (जावइयंति) यावन्तं कालं, हिन्तो सुन्तो" ८1३।इति सूत्रेण भ्यसः 'सुन्तो', हिन्तो' इत्यादेशौ / (सेत्ति) तत् तस्य वा जीवस्य, भवधारणीयं भवधारणप्रयोजनं, प्रा०३पाद। मनुष्यादिभवोपग्राहकमित्यर्थः। (अव्वा-वण्णेत्ति) अविनष्टम्, (अहेणं अम्हि-(अहम्) "अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिना" ति) उपचयाऽन्तिमसमया-दनन्तरमेतद् अम्बापैतृकं शरीरम् 8 / 3 / 10 / इति सूत्रेण सिना सह 'अम्हि'इत्यादेशः। प्रा०३ पाद। (वोयसिज्जमाणेत्ति) व्यव-कृष्यमाणं हीयमानमिति। भ०१श०७ उ०। अम्हिया-स्त्री०(अस्मिता) अहङ्काराऽनुगमे, द्वा०२६ द्वा०। अम्मि-(अहम्) अस्मदः प्रथमैकवचनान्तस्य"अस्मदो म्मि अम्मि अम्हि यत्राऽन्तर्मु-खतया प्रतिलोमतापरिणामेन प्रकृतिलीने चेतसि हं अहं अहयं सिना''।८।३।१०५। इत्यनेन 'अम्मि' इत्यादेशः। 'उन्नम सत्तामात्रमेव भाति, साऽस्मिता / द्वा० 20 द्वा०। अस्मिता न अम्मि कुविआ'1 प्रा०३ पाद। दृग्दर्शनकता, दृग्दर्शनयोः परुषरजस्तमोऽनभिभूतसात्त्विक