________________ अमुत्तत्त 748 - अभिधानराजेन्द्रः - भाग 1 अमोहणाधारि(ण) रूपरसगन्धस्पर्शादिसन्निवेशता, तस्या धारणस्वभावो मूर्त्तत्वं, दरिसणं भण्णति। जगारुद्दिहस्स तगारेण णिद्देसो कीरति-(तगं ति), मूर्तस्वभावः, तस्माद्द्यद् विपरीतं, तदमूर्तत्वम्, अमूर्तस्वभावः। द्रव्या० (बेंति) ब्रुवन्ति आचार्याः, कथयन्तीत्यर्थः / अमूढदिट्टि त्ति दारं गयं / / 13 अध्या०। नि०चू०१ उ०॥ अमुत्ति-स्त्री०(अमुक्ति) मुक्तिमोक्षगतिः, न मुक्तिरमुक्तिः। संसारसुखाऽ इयाणिं दिलुतोभिलाषे, आतु०। सलोभतायां षड्वंशे गौण-परिग्रहे, प्रश्न० 5 सुलसा अमूढदिट्ठी, आश्रद्वा० सुलगा साविगा अमूढदिट्टित्ते उदाहरणं भण्णति- भगवं चंपाए णयरीए अमुत्तिमग्ग-न०(अमुक्तिमार्ग) न विद्यते मुक्तेरशेषकर्मप्रच्युति-लक्षणाया समोसरिओ। भगवयाय भवियथिरीकरणत्थं अंबडो परिव्वायगो रायगिह मार्गः सम्यग्दर्शनज्ञानचारित्रात्मको यस्मिन्, तदमुक्तिमार्गम्। अधर्मपक्षे गच्छंतो भणिओ- सुलसं मम वयणा सायं पुच्छेज्जसि / सो चिंतेतिविभङ्गस्थाने, सूत्र०२ श्रु०२ अ०| पुण्णमंतिया सा, जंअरहा पुच्छति। तेण परिक्खणणिमित्तं भत्तं मग्गिता, अमुय-त्रि०(अस्मृत) मनोऽपेक्षया स्मृतिमनागते,भ०३ श०६ उ०। अलभमाणेण बहूणि रूवाणि काऊण मगिता / ण दिण्णं / भण्णति यअमुयग-त्रि०(अमृतक) अबाह्याऽभ्यन्तरपुद्गलरचिताऽवयवशरीरिणि परं अणुकंपाए देमि, ण ते पत्तबुद्धीए। तेण भणियं-जदि पत्तबुद्धीए देहि ? जीवे, स्था०ा "अमुयगो जीवेति" देवानां बाह्याऽभ्यन्तरपुद्गलादान- सा भणति- ण देमि / पुणो पउमासणं विउव्वियं / सा भणति- जइ विरहेण वैक्रियवतां दर्शनाबाह्याऽभ्यन्तरपुद्गलरचितावयवशरीरो जीव वि सिक्खा बंभणो, तहा वितेण देमिपत्तबुद्धीए। तओतेण उवसंथारियं इत्यध्यवसायवत् पञ्चमं विभङ्गज्ञानम्। स्था०७ ठा०। सब्भावं च से कहियं / ण दिट्ठिमोहो सुलसाए जाओ। एवं अमूढदिविणा अमुसा-अव्य०(अमृषा) सत्ये, सूत्र०१ श्रु०१०अ०। होयव्यं"। नि०चू०१ उ०। (अस्मिन्नेव भागे 112 पृष्ठे 'अंबड' शब्देऽपि अमुह-त्रि०(अमुख) निरुत्तरे, व्य०६ उ०। कथेयम्) अमुहरि(ण)-त्रि०(अमुखरिन्) अवाचाले, उत्त०१ अ०) अमूढलक्ख-त्रि०(अमूढलक्ष) अमूढः सुनिर्णयो लक्षो बोध विशेषो यस्य सोऽमूढलक्षः / पञ्चा०१४ विव०। अष्टा यथावस्थितवस्तुयेदिनि, बृ० अमूढ-त्रि०(अमूढ) अविप्लुते, दश०१० अ० सन्मार्गज्ञे, सूत्र०१ श्रु० 1 उ०। समस्ततत्त्वाविपरीतवेदने, आ०म०वि०। 14 अ०ा तत्त्वज्ञानिनि, अष्ट०२ अष्टा अमूढणाण-त्रि०(अमूढज्ञान) यथाऽवस्थितज्ञाने, आ०म०वि०। अमेत्तणाण-न०(अमात्रज्ञान) मात्रा मानं, तेन रहितममात्रम्, अमात्रं च तज्ज्ञानं च अमात्रज्ञानम्। अप्रमिते केवलज्ञानिनि, अष्ट०१२ अष्टा अमूढदिट्ठि-स्त्री०(अमूढ दृष्टि) अमूढा तपो विद्याऽतिशयादिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहस्वभावादविचलिता, सा च दृष्टि - अमेहा-स्त्री०(अमेधा) मेधोपघाते, नि००१ उ० श्व सम्यग्दर्शनममूढदृष्टिः / प्रव० 6 द्वार / बुद्धिमत्कुतीर्थिक अमोसलि-न०(अमुशलि) न मुशली क्रिया यस्मिन् प्रत्युषे दर्शनेऽप्यविगीतमेवाऽस्मद्-दर्शनमिति मोहविरहितायां बुद्धौ, उत्त०२ क्षणे, तदमुशलि। सुप्रत्युपेक्षणभेदे, ओघा अ०। अमूढबुद्धिसंपन्ने, मुह्यते स्म अस्मिन्निति मूढः। न मूढोऽमूढस्तस्य अणचाविय अचलियं, अणाणुबंधी अमोसलिं चेव / दृष्टिः / याथातथ्यदृष्टौ, नि०चू०१ उ०। बालतपस्वितपोविद्याऽतिश- छप्पुरिसा ण च खोडा, पाणी पाणे पमजणया / / 25 / / यदर्शनैर्न मूढा स्वरूपात् न चलिता दृष्टिः सम्यग्दर्शनरूपेण यस्थाऽसौ (अमोसलि त्ति) न मुशली क्रिया, यस्मिन् प्रत्युपेक्षणे, तदमुशली अमूढदृष्टिः / ग०१ अधिकाधा पञ्चा० दशा प्रत्युपेक्षणम्। यथा मुशलं कुट्टने ऊर्ध्वं लगति, अधस्तिर्यग् च / एवं न इदाणिं अमूढदिट्ठित्ति दारं-मुह्यते स्म अस्मिन्निति मूढः, नमूढो-ऽमूढः / प्रत्युपेक्षणा कर्तव्या। किंतुयथा प्रत्युपेक्षमाणस्य ऊर्ध्व पीठिषु न लगति, अमूढदृष्टिः, याथातथ्यदृष्टिरित्यर्थः / जहा सा भवति, तहा भण्णति - न च तिर्यक्षु येन भूमौ, तथा कर्त्तव्यम् / ओघ० धा स्था०। उत्त। णेगविहा इड्डीओ, पूर्व परवादिणं च दळूणं / नि०चून जस्स ण मुज्झइ दिट्ठी, अमूढदिहि तगं बेति // 26 // अमोह-त्रि०(अमोघ) अर्थबलाऽऽयातत्वेन विफले, अमिथ्या-रूपे, (णेगविह त्ति) णाणप्पगारा, का ता? (इड्डि त्ति) इड्डीओ-इस्सरियं, विशे०। अवन्ध्ये, दश० 8 अ०) आदित्योदयास्तसमययोतं पुण विजामंतं तवोमंतं वा विउव्वणाऽऽगासगमण-विभंगणाणादि रादित्यकिरणविकारजनितेषु आतामेषु कृष्णेषु श्यामेषु वा ऐश्वर्यम् / (पूय त्ति) असणपाणखादिम-सादिमवत्थकंबलादी- जस्स शकटार्द्ध संस्थितेषु (सूर्यबिम्बस्याऽधःस्थेषु कदाचिदुप-लम्यमानेषु वा जं पाउग्गं, ते णं से पडिलाभे पूया / केसिं सा? (परवादिणं ति) रेखारूपेषु) दण्डेषु, भ०३ श०६ उ० जी०। अनु०) जइण-सासणवइरत्ता परा, ते य परिव्वाययरत्तपडियादी पासंडत्था, अमोह-त्रि०ा मोहनं मोहो वितथग्राहः, न मोहोऽमोहः / अवितथग्राहे, चसद्दाओ गिहत्था धीवरादि / अहवा चसद्दाओ ससासणे वि जे इसे विशे०। मोहरहिते, अष्ट० 32 अष्ट०। जम्बूमन्दरस्य रुचकवरे पर्वत पासत्था, ते पूयासकारादी दर्छ,'च अनुक्करिसणे, पायपूरणे वा दट्ठव्वो' / कूटभेदे, स्था० 8 ठा०ा दी। शोभाञ्जन्या नगर्या उत्तरपौरस्त्ये दिग्भागे (दह्णं ति) दृष्ट्वा जहा तेसिं परवादीणं पूया सक्काररिड्डि- चैत्ये पूज्यमाने यक्षे, विशे० विसेसा दीसंति, ण तहा अम्ह / माणुसए चेव मोक्खमग्गो विसिट्टतरो | अमोहणाधारि(ण)-पुं०(अमोहनाधारिन्) अमोहनं मोहरहितं, भवेजा। अतो भण्णति-(जस्स त्ति) जस्सपुरिसस्स, ‘ण इति पडिसेहे' समस्तम्,आ समन्ताद् धारयतीत्येवंशीलोऽमोहनाधारी / मोहो विण्णाणविवचासो, दिट्ठी दरिसणं, स एवंगुणविसिट्ठो अमूढदिट्ठी सूत्राऽऽदेर्निर्मोहं धारके, व्य०१० उ०। दरिसणं, सरकार ण इति पडिस / अमोहण