________________ अमावसा 740 - अभिधानराजेन्द्रः - भाग 1 अमावसा चिन्त्यते, तदा सा युगस्याऽऽदित आरभ्य त्रयोदशी / ततः स | भागेषु तृतीयां श्राविष्ठीममावास्यां परिसमापयति / एवं चतुर्थी ध्रुवराशिः६६।५।१। त्रयोदशभिर्गुण्यते। जातानि मुहूर्तानामष्टौ शतानि / श्राविष्ठीममावास्यामश्लेषानक्षत्रं प्रथमस्य मुहूर्तस्य सप्तसु अष्टापञ्चाशदधिकानि 858 / एकस्य च मुहूर्तस्य पञ्चषष्टिभागाः 65, द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकचत्वारिंशति सप्तषष्टिभागेषु गतेषु एकस्यचद्वाषष्टि भागस्य 62 सत्काः त्रयोदश 13 सप्तषष्टि 67 भागाः। 7 / 41 / पञ्चमी श्राविष्ठीममावास्यां पुष्यनक्षत्रं त्रिषु मुहूर्तेषु एकस्य च तत्र- "चत्तारि य बायाला, अह सोज्झा उत्तरासाढा'' इति वचनात्। मुहूर्तस्य द्विचत्वारिंशति द्वाषष्टि-भागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्भिाचत्वारिंशदधिकैर्मुहूर्तशतैः षट्चत्वारिंशता द्वाषष्टि - चतुष्पञ्चाशति, सप्तषष्टि-भागेषु गतेषु 3 / 42 / 54 / परिणमयति। एवमुक्तेन भागैरुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चात् मुहूर्तानां प्रकारेण एतेना-ऽनन्तरोदितेनाऽभिलापेन, शेषमप्यमावास्याजातं, चत्वारि शतानि षोडशोत्तराणि, एकस्य च मुहूर्तस्य नेतव्यम्। एकोनविंशतिषिष्टिभागाः / एकस्य च द्वाषष्टिभागस्य सत्काः त्रयोदश विशेषमाह- (पोट्टवयं दोण्णि / तं जहा- पुव्वाफग्गुणी, उत्तरा य त्ति) सप्तषष्टिभागाः। 416, 16/62, १३/६७।तत एतस्मात् त्रीणि शतानि तत्रैवं सूत्रपाठः- "ता पोट्टवयं णं अमावासं कइ नक्खत्ता जोएति ? ता नवनवत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य दोणि नक्खत्ता जोएति / तं जहा- पुव्वफग्गुणी, उत्तरफग्गुणी य," चतुर्विंशतिषष्टिभागाः, एकस्यचद्वाषष्टिभागस्यषट्षष्टिः सप्तषष्टिभागा इदमपि व्यवहारत उच्यते / परमार्थतः पुनस्त्रीणि नक्षत्राणि 366, 24/62, 66/67 इति शोधनीयम् / ततः षोडशोत्तरेभ्यः प्रौष्ठपदीममावास्यां परिसमापयन्ति / तद्यथा- मघा, पूर्वाफाल्गुनी, चतुःशतेभ्यः त्रीणि नवनवत्यधिकानि शुद्धानि, स्थिताः पश्चात् सप्तदश उत्तरफाल्गुनी च। तत्र प्रथमां प्रौष्ठपदीममावस्या-मुत्तरफलल्गुनीनक्षत्रं मुहूर्ताः / तेभ्य एकं मुहूर्तं गृहीत्वा द्वाषष्टिभागाः क्रियन्ते / कृत्वा च चतुर्षु मुहूर्तेषु, एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेषु एकस्य द्वाषष्टिभागा राशौ प्रक्षिप्यन्ते, जाता एकाशीतिः / तस्याश्चतुर्विंशतिः द्वाषष्टिभागस्यद्वयोः सप्त-षष्टिभागयोः 4 / 26 / 2 अतिवान्तयोः। द्वितीयां शुद्धा, स्थिताः पश्चात् सप्तपश्चाशत् / तस्या रूपमेकमादाय प्रौष्ठपदीममावास्यां पूर्वाफाल्गुनीनक्षत्रं सप्तसु मुहूर्तेष्येकस्य च मुहूर्तस्य सप्तषष्टिभागाः क्रियन्ते, तेभ्यः षट्षष्टिः शुद्धा, पश्चादेकोऽवतिष्ठते, एकषष्टौ द्वाषष्टिभागेषु, एकस्य चद्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाताश्चतुर्दश-सप्तषष्टिभागाः / आगतं 7 / 61 / 15 गतेषु / तृतीयां प्रौष्ठपदीपमावास्यां मघानक्षत्रमेकादाशसु पुष्यनक्षत्रम् / षोडशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्पञ्चाशति मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुरिंवंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागेष्वेकस्यच द्वाषष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेष्यतिक्रान्तेषु द्वाषष्टिभागस्याऽष्टाविंशतौ सप्त-षष्टिभागेषु 11 / 34 / 28 गतेषु / चतुर्थी द्वितीयां श्राविष्ठीममावास्यां परिसमापयति / यदा तु तृतीया प्रौष्ठपदीममावास्यां पूर्वा-फाल्गुनीनक्षत्रमेकविंशती मुहूर्तेषु, एकस्य च श्राविछ्यमावास्या चिन्त्यते, तदा सा युगादित आरभ्यपञ्च-विंशतितमेति मुहूर्तस्य द्वादशसु द्वाषष्टिभागेषु, एकस्य चद्वाषष्टिभागस्य द्वाचत्वारिंशति स ध्रुवराशिः 66 / 5 / 1 पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि सप्त-षष्टिभागेषु 21 / 12 / 42 गतेषु / पञ्चमी प्रौष्ठपदीममावास्यां मघापञ्चाशदधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य पञ्चविंशदुत्तरशतं नक्षत्रं चतुर्विं शतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्त१६५०,१२५/६२,२५/६७ / तत्र चतुर्भिाचत्वारिंशदधिकैमुहूर्त- षष्टिभागेष्वतिक्रान्तेषु 24447155 परिसमा-पयति। (आसोई दोण्णि। शतैरेकस्य च मुहूर्तस्य षट्-चत्वारिंशता द्वाषष्टिभागः तं जहा- हत्थो, चिन्ता यत्ति) अत्राऽप्येवं सूत्रपाठः - ता आसोई णं प्रथममुत्तराषाढापर्यन्तं शोधनकं शुद्धम्, स्थितानि पश्चात् मुहूर्तानां अमावासं कई नक्खत्ता जोएंति? ता दोणि नक्खत्ता जोएंति / तं द्वादशशतान्यष्टोत्तराणि 1208, द्वाषष्टिभागाश्च मुहूर्तस्य एकोनाशीतिः जहा- हत्थो, चित्ता य / एतदपि व्यवहारतः / निश्चयतः 76, एकस्य द्वाषष्टि-भागस्य पञ्चविंशतिसप्तषष्टिभागाः 25/67 / पुनराश्वयुजीममावास्यां द्वे नक्षत्रे परिसामापयतः / तद्यथाततोऽष्टभिः शतैरेकोनविंशत्याधिकैः 816 मुहूर्तानाम्, एकस्य च मुहूर्तस्य उत्तरफाल्गुनी, हस्तश्च। तत्र प्रथमामाश्वयुजीममावास्यां हस्त-नक्षत्रं चतुर्विशत्या द्वाषष्टिभागैः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य एकत्रिंशति द्वा-षष्टिभागेषु, एकस्य सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्ध्यति। स्थितानि पश्चात् त्रीणि शतानि च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु 25 / 31 / 3 / द्वितीयामाश्वयुजीनवाऽशीत्यधिकानि मुहूर्तानाम् 386 / एकस्यच मुहूर्तस्य चतुष्पञ्चाशद् ममावास्यामुत्तर-फाल्गुनीनक्षत्रं चतुःचत्वारिंशति मुहूर्तेषु, एकस्य च द्वाषष्टिभागाः 54/62, एकस्य चद्वाषष्टिभागस्यषड्विंशतिसप्तषष्टिभागाः मुहूर्तेस्य चतुर्षु द्वाषष्टि-भागेषु, एकस्य च द्वाषष्टिभागस्य षोडशसु 26/67 / ततो भूयस्त्रिभिर्नवोत्तरै-मुहूर्तशतैः, एकस्य च मुहूर्तस्य सप्तषष्टिभागेषु 441 4 / 16 गतेषु / तृतीयामाश्वयुजीममावास्याचतुर्विंशत्या द्वाषष्टिभागः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या मुत्तरफाल्गुनीनक्षत्रं सप्तदशमुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशति सप्तषष्टिभागैरभिजिदादीनि रोहिणीकापर्यन्तानि शुद्धानि स्थितानि, द्वाषष्टि-भागेष्वेकस्य द्वाषष्टिभागस्य एकोनत्रिंशति सप्तषष्टिभागेषु पश्चाद् मुहूर्ता अशीतिः, एकस्य च मुहूर्तस्य एकोनत्रिंशद्वाषष्टिभागानि, 17 / 36 / 26 / चतुर्थीमाश्वयुजीममावास्यां हस्तनक्षत्रं द्वादशएकस्य द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः 50, 26/62,27/ मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तदशसु द्वाषष्टिभागेषु, एकस्य च 67 / ततस्त्रिंशता मुहूर्तद्गशिरः शुद्धं, स्थिताः पञ्चाशद् मुहूर्ताः 50 / द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु 12 / 17:43 / गतेषु / ततः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः पञ्चत्रिंशत् 35 / आगतं पुनर्वसु पञ्चमीमाश्वयुजी-ममावास्यामुत्तरफाल्गुनीनक्षत्रं त्रिंशति मुहूर्तेषु, नक्षत्रम् / पञ्चत्रिंशति मुहर्तेष्वेकस्य च मुहूर्तस्य एकोनविंशति एकस्य च मुहूर्तस्य द्विपञ्चाशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाषष्टि भागेष्वेकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टि / षट्पञ्चाशति सप्तषष्टिभागेषु 30 / 52056 गतेषु परिसमापयति /