________________ अमहद्धण 739 - अभिवानराजेन्द्रः-भाग 1 अमावसा अमहद्धण-त्रि०(अमहाधन) अबहुमूल्ये, पञ्चा० 17 विव०। दोण्णि / तं जहा-रोहिणी 1, मग्गसिरं 2 च / ता आसाढी णं अमाइ(ण)-त्रि०(अमायिन्) माया अस्याऽस्तीति मायी। न मायी अमावासं कति णक्खत्ता जोएंति ? ता तिणि नक्खत्ता अमायी। व्य० 1 उ०। शाठ्यरहिते, प्रव०६४ द्वार / कौटिल्यशून्ये, जोएंति। तं जहा- अदा 1, पुणव्वसू 2, पूसो 3 य। दश०६ अ०३ उ०। सर्वत्र विश्वास्ये, सचाऽऽलोचनादेरर्हः / आचा०१ (दुवालसेत्यादि) द्वादश अमावास्याः प्रज्ञप्ताः / तद्यथा-श्राविष्ठी, श्रु०१ अ०१उ०। "नो पलिउंचे ऽमाई" स्था०१० ठा०व्यo"आव प्रौष्ठपदी इत्यादि / तत्र मासपरिसमापकेन श्रविष्ठा-नक्षत्रेणोपलक्षितो राया चए रज्ज, न य दुचरियं कहे तहा माई / पञ्चा० 15 विव०॥ यः श्रावणो मासः, सोऽप्युपचारात् श्रविष्ठा, तस्यां भवा श्राविष्ठी। किमुक्तं अमाइरूव-त्रि०(अमायिरूप) अमायिनो रूपं यस्याऽसावमायिरूपः।। भवति ? श्राविष्ठी नक्षत्र-परिसमाप्यमानश्रावणमासभाविनी इति / अशेषच्छयरहिते, सूत्र०१ श्रु०१३ अ०) प्रौष्ठपदी नक्षत्र-परिसमाप्यमानभाद्रपदमासभाविनी / एवं सर्वत्राऽपि अमाइल्ल-त्रि०(अमायाविन्) मायारहिते, आचा० १श्रु०६ अ०४ उ० वाक्याऽर्थो भावनीयः 1 (ता साविट्ठी णमित्यादि) ता इति पूर्ववत्। श्राविष्ठीममावास्यां कति नक्षत्राणि युञ्जन्ति, कति नक्षत्राणि यथायोगं अमाइल्लया-स्वी०(अमायाविता) माइल्लो मायावान, चन्द्रेण सह संयुज्य श्राविष्ठीममावास्यां परिसमापयन्ति ? भगवानाहतदभावस्तत्ता। (मायात्यागे), निरुत्सुकतायाम्, स्था०१० ठा०। (ता दोण्णिमित्यादि) ता इति पूर्ववत् / द्वे नक्षत्रे युक्तः / तद्यथाअमाणिय-त्रि०(अमान्य) अभ्युत्थानाऽकरणादित्यके, "जया यमाणियो / अश्लेषा, मघाचा इह व्यवहारनयमतेन यस्मिन् नक्षत्रे पौर्णमासी भवति होइ, पच्छा होइ अमाणियो / सिट्ठी व कब्बड़े छूढो, स पच्छा तत आरभ्य अक्तिने पञ्चदशे नक्षत्रे अमावास्या। तत आरभ्य पञ्चदशे परितप्पई // 1 // दश०१ चू० नक्षत्रे पौर्णमासी।ततः श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता। अमाव(वा)सा-स्त्री० [अमाव(वा)स्या] अमासह वसतः चन्द्राऽौ यत्र। / ततोऽमावस्याया-मप्यस्यां श्राविष्ठ्यामश्लेषा मघा चोक्ता / लोके च वस् - यत्, ण्यत्वा। कृष्णपक्षशेषदिने, तद्दिने चन्द्राऽर्को एकराशिस्थौ तिथि-गणितानुसारतो गतायामप्यमावास्यायां वर्तमानायामपि च भवतः। वाचा प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावस्याऽभूत् स सकलोऽप्यहोरात्रोऽएकस्मिन् वर्षे द्वादशः अमावस्याः। तद्यथा - मावास्येति व्यवहियते। ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां बारस अमावसाओ पन्नत्ताओ। तं जहा- साविट्ठी, पोट्ठवती, प्राप्यते, इति न कश्चिद् विरोधः / परमार्थतः पुनरिमाममावास्यां अस्सोती, कत्तिया मग्गसिरी, पोसी, माही, फग्गुणी, चेत्ती, श्राविष्ठीमिमानि त्रीणि नक्षत्राणि परिसमापयन्ति / तद्यथा- पुनर्वसु, विसाही, जेट्ठामूली, आसाढी। पुष्योऽश्लेषा च / तथाहि-अमावास्या चन्द्रयोगपरिज्ञानार्थ करणं प्रागेवोक्तम् / तत्र तद्भावना क्रियते / कोऽपि पृच्छति- युगस्याऽऽदौ द्वादश एव अमावस्याः प्रज्ञप्ताः / तद्यथा- श्राविष्ठी, प्रौष्ठपदी प्रथमा श्राविष्ठ्यमावास्या केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती समाप्तिइत्यादि / तत्र श्रविष्ठा धनिष्ठा, तस्यां भवा श्राविष्ठी, श्रावण मुपयाति? तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्षष्टिमुहूर्ताः,एकस्य च मासभाविनी। प्रोष्ठपदा उत्तरभाद्रपदा, तस्यां भवा प्रौष्ठपदी, मुहूर्तस्य पञ्चद्वाषष्टिभागाः,एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग भाद्रपदमासभाविनी / अश्वयुजि भवा आश्वयुजी, अश्व इतिप्रमाणो ध्रियते / तत एकेन गुण्यते, प्रथमाया अमावास्यायाः युग्मासभाविनी / एवं मासक्रमेण तत्तन्नामाऽनुरूपनक्षत्रयोगात् शेषा अपि स्पृष्टत्वात् / एकेन च गुणितं तदेव भवतीति राशिस्तावानेव जातः / वक्तव्याः / चं०प्र०१० पाहु०।सु०प्र०) ततस्तस्माद् द्वाविंशमुहूर्ताः, एकस्य च मुहूर्तस्य षट्चत्वारिंशतिद्वासम्प्रति (नक्षत्रयोगम्) अमावास्यावक्तव्यतायामाह - षष्टिभागाः, इत्येवंपरिमाणं पुनर्वसु-शोधनकं शोध्यते / ततः दुवालस अमावासाओ पण्णत्ताओ।तं जहा-सावट्ठी पोट्ठवती० षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिमुहूर्ताः शुद्धाः, स्थिताः पश्चात् जाव आसाढी / ता सावट्ठी णं अमावासा कति णक्खत्ता चतुश्चत्वारिंशत् 44 / तेभ्य एकं मुहूर्तमपकृष्य तस्य द्वाषष्टिभागाः जोएंति? ता दोण्णि णक्खत्ताजोएति। तं जहा-असिलेसा 1, क्रियन्ते, कृत्वाचतेद्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः। महा 2 य / एवं एएणं अभिलावेण णेयव्वं / ता पोट्ठिवती णं तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशतिः। त्रिचत्वारिंशतो दोणि णक्खत्ता जोएंति। तं जहा- पुटवफग्गुणी 1, उत्तरा 2 मुहूर्तेभ्यः त्रिंशता मुहूर्तेः पुष्यः शुद्धः, स्थिताः पश्चात् त्रयोदश मुहूर्ताः / य। असोतिं दोण्णि / तं जहा- हत्थो 1, चित्ता 2 य / कत्तियं अश्लेषा नक्षत्रं चाऽपार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतदोण्णि। तं जहा-साति 1, विसाहारय। मग्गसिरं तिण्णि।तं मश्लेषानक्षत्रमेकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य चत्वारिंशति जहा- अणुराहा १,जेट्ठा 2, मूलो 3 या पोसिंच दोण्णि / तं द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य जहा- पुव्वासाढा 1, उत्तरासादारया माहि तिण्णि / तं जहा- षट्षष्टिसंख्येषु भागेषु शेषेषु प्रथमाऽमावास्या समाप्तिमुप-गच्छति। अमिई 1, सवणो 2, धणिट्ठा 3 य / फग्गुणिं तथा च वक्ष्यति- "ता एएसिणं पंचण्हं संवच्छराणं पढम अमावास दोण्णि / तं जहा- सतमिसया 1, पुव्वपोट्ठवती 2 य / चेति चंदे केणं नक्खत्तेणं जोएइ ? ता असिलेसाहिं असिलेसाणं एको तिपिण / तं जहा- उत्तरमहवदा 1, रेवती 2, अस्सिणी 3 य। मुहूत्तो चत्तालीसं च बावट्ठिभागा, मुहूत्तस्य बावट्ठिभागं च सत्तट्ठिहा विसाहिं दोण्णि / तं जहा- भरणी 1, कत्तिया 2 य। जेट्ठामूलिं| छेत्ता छावट्ठी चुण्णिया भागासेसा'" इति। यदा तु द्वितीयाऽमावास्या