________________ अभिलावपावियट्ट 727 - अभिधानराजेन्द्रः - भाग 1 अभिवड्डमाण अभिलावपावियट्ठ-पुं०(अभिलापप्लावितार्थ) शब्द-संसृष्टेऽर्थे, कर्म०६ 62 / एतदभिवर्द्धितसंवत्सरपरिमाणम् / तत्र त्रयाणां अहोरात्रशतानां कर्म। त्र्यशीत्यधिकानां द्वादशभिर्भागे हृते लब्धा एकत्रिंशदहोरात्राः, अभिलावपुरिस-पुं०(अभिलापपुरुष) अभिलप्यतेऽनेनेति अभिलापः शेषास्तिष्ठन्त्येकादश / ते मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि शब्दः, स एव पुरुषः पुंलिङ्गतयाऽभिधानात्। पुरुष-भेदे, यथा- घटः त्रिंशदधिकानि त्रीणि शतानि 330 / येऽपि च चतुश्चत्वारिंशद्वाषष्टिभागा कुटोवेति। आह च- अभिलायो पुंलिंगाऽभि-हाणमेत्तं, घडो व्व। स्था०३ रात्रिन्दिवस्य, तेऽपि मुहूर्तकरणार्थ विंशता गुण्यन्ते, जातानि ठा०१उ०। आ०चू०विशेला आ०म०) त्रयोदशशतानि विंशत्यधिकानि 1320 // तेषां द्वाषष्ट्या भागो हियते, अभिलास-पुं०(अभिलाष) इच्छायाम्, स्था० 5 ठा० 2 उ०। लब्धा एकविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्त्यष्टादश / तत्रैकविंशतिमुहूर्ता लब्धेऽप्यधिकतरस्य वाञ्छायाम, स्था० 4 ठा० 3 उ०। यदिद-महं मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानां त्रीणि शतान्येकपञ्चाप्राप्नोमि, ततो भव्यं भवतीत्याद्यक्षराऽनुविद्धायां प्रार्थनायाम, नं० शदधिकानि 351 / एतेषां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशत् ममैवंरूपं वस्तु पुष्टिकारि, तद्यदीदमवाप्यते, ततः समीचीनं भवतीत्येवं मुहूर्ताः, शेषास्तिष्ठन्ति त्रयः। ते द्वाषष्टि-भागकरणार्थ द्वाषष्ट्या गुण्यन्ते, शब्दार्थोल्लेखानुविद्धे स्वपुष्टिनिमित्तभूतप्रति नियतवस्तुप्राप्त्य- जातं षडशीत्यधिकं शतम् 186 / ततः प्रागुक्ताः शेषीभूता ध्यवसाये, नं०। आ०म०ा दृष्टषु शब्दादिषु भोगेच्छायाम, ज्ञा० अ० मुहूर्तस्याऽष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते चतुरुत्तरे 204 / अभिवड्डिय-त्रि०(अभिवर्द्धित) मासभेदे, संवत्सरभेदे च / तयोदशभिर्भागो ह्रियते, लब्धा मुहूर्तस्य सप्तदश द्वाषष्टिभागाः / (ता स्था०। तत्र एकत्रिंशद् दिनानि, एकविंशत्युत्तरशतं चतुर्विशति से णमित्यादि) ता इति पूर्ववत् / सोऽभिवर्द्धितमासः कियान उत्तरशतभागानामभिवर्द्धितमासः, एवं विधेन मासेन द्वादश मुहूर्ताऽग्रेणाऽऽख्यात इति वदेत् ? भगवानाह- (ता नवेत्यादि) नव प्रमाणोऽभिवर्द्धितसंवत्सरः / स च प्रमाणेन त्रीणि शतान्यहां मुहूर्तशतानि एकोनषष्ट्यधिकानि 656 / सप्तदश च मुहूर्तस्य त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागाः, 383, द्वाषष्टिभागाः / तथाहि- एकत्रिंशदप्यहोरात्राः त्रिंशता गुण्यन्ते, जातानि 44/62 / स्था० 5 ठा०३ उ०। बृ०ा कल्प० स०। चं० प्र०। व्यः। नवशतानि त्रिंशदधिकानि मुहूर्तानाम् / तत उपरितना एकोनत्रिंशत् यस्मिन् संवत्सरे अधिकमाससंभवेन त्रयोदश चन्द्रमासा भवन्ति, मुहूर्तास्तत्र प्रक्षिप्यन्ते, जातानि मुहूर्तानामे कोनषष्ट्यधिकानि सोऽभिवर्द्धितसंवत्सरः। उक्तंच- "तेरस यचंदमासा, एसो अभिवडिओ नवशतानि / (ता एएसि णमित्यादि) प्राग्वद् व्याख्येयम् / (ता से उनायव्वो"। जं०२ वक्ष णमित्यादि) रात्रिंदिवप्रश्नसूत्रं सुगमम्। भगवानाह- (ता तिण्णीत्यादि) ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिव त्रीणि रात्रिंदिवशतानि त्र्यशीत्यधिकानि एकविंशतिमुहूर्ता एकस्य च ड्डियसंवच्छरस्स अभिवड्डियमासे तिसतीमहत्तेणं अहोरत्तेणं मुहूर्तस्याऽष्टादश द्वाषष्टिभागा रात्रिंदिवाऽग्रेणाऽऽख्याता इति वदेत् / गणिजमाणे के वइयराइंदियग्गेणं आहिए ? ता एकतीसं तथाहि- एक त्रिंशद् अहो-रात्रो द्वादशभिगुण्यन्ते, जातानि राइंदियाइं एगुणतीसं च मुहुत्ता सत्तरस-बावट्ठिभागे मुहुत्तस्स त्रीणि शतानि द्विसप्तत्यधिकानि रान्दिवानाम्, 372 / तत एकोनत्रिंशत् राइंदियग्गेणं आहितेति वदेज्जा / ता से ण केवइए मुहुत्तग्गेणं मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतानि अष्टाचत्वारिंशदआहिता? ता णव एगुणसट्टे मुहुत्तसते सत्तरस य बावट्ठिभागे धिकानि, 348 | तेषामहोरात्रकरणार्थं त्रिंशता भागो हियते, लब्धा मुहुत्तस्स मुहुत्तग्गेण आहिता। ता एतेसि णं अद्धा दुवालस एकादश अहोरात्राः, अष्टादश तिष्ठन्ति। येऽपि च सप्तदश द्वाषष्टिभागाः खुत्तकडा अभिवड्डीए संवच्छरे। ता सेणं केवइय राइंदियग्गेणं मुहूर्तस्य, तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे, 204 / ततो आहिता ति वदेजा? ता तिण्णि तेसीए राइंदियसते एक्कवीसंच द्वाषष्ट्या भागो ह्रियते, लब्धास्त्रयो मुहूर्ताः, ते प्राक्तनेषु अष्टादशसु मध्ये मुहुत्ते अट्ठारसबावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहिया ति प्रक्षिप्यन्ते, जाता एकविंशतिर्मुहूर्ताः / शेषाः तिष्ठन्ति अत्यष्टादश वदेजा / ता से णं केवतियमुहत्तग्गेणं आहिता ति वदेज्जा ? ता द्वाषष्टिभागा मुहूर्तस्य। (ता सेणमित्यादि) प्रश्नसूत्रं सुगमम्। भगवानाहएक्कार-मुहुत्तसहस्सा पंचए एक्कारे मुहुत्ते सते अट्ठारस य (एक्कारसेत्यादि) एकादश मुहूर्तसहस्राणि पञ्च मुहूर्त्तशतानि बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिता ति वदेजा। एकादशाऽधिकानि अष्टादश च द्वाषष्टिभागा मुहूर्तस्येति 'ता एएसि णं, इत्यादि पञ्चमाभिवर्द्धितसंवत्सरविषयं प्रश्न मुहूर्ताऽग्रेणाऽऽभिवतिसंवत्सर आख्यात इति वदेत् / तथाहिसूत्र सुगमम्। भगवानाह- (एक्कतीसमित्यादि)ता इति पूर्ववत्। एकत्रिंशद् अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि रात्रिन्दिवानि, एकोनत्रिंशच मुहूर्ताः, एकस्य च मुहूर्तस्य सप्तदश एकविंशतिर्मुहूर्ताः, एकस्य च मुहूर्त्तस्याऽष्टादश द्वाषष्टिभागास्तत्र द्वाषष्टिभागा रात्रिन्दिवाऽग्रेणाऽऽख्याता इति वदेत् / तथाहि एकै कस्मिन् रात्रिं-दिवे त्रिंशद् मुहूर्ता इति त्रीण्यहोरात्रशतानि त्रयोदशभिश्चन्द्रमासैरभिवर्द्धितसंवत्सरः / चन्द्रमासस्य च त्र्यशीत्यधिकानि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना परिमाणमेकोनत्रिंशत् रात्रिंदिवानि, एकस्य च रात्रिन्दिवस्य द्वात्रिंशद् एकविंशतिर्मुहूर्तास्तत्र प्रक्षिप्यन्ते, ततो यथोक्ता मुहूर्तसंख्या भवतीति। द्वाषष्टिभागाः। 26,32/62 / एतत् त्रयोदशभिर्गुण्यते, ततो यथासंभवं चं० प्र०१२ पाहु०। नि०चूला ज्यो० ज०। (अवशेषा वक्तव्यता "मास' द्वाषष्टिभागः रात्रिन्दिवेषु कृतेषु जातमिदं त्रीण्यहो रात्रशतानि 'संवच्छर' शब्दयोः करिष्यते) त्र्यशीत्यधिकानिचतुश्चत्वारिंशच द्वाषष्टिभागा अहोरात्रस्य,३८३,४४/ | अभिवड्डेमाण-त्रि०(अभिवर्द्धयत्) अभिवृद्धिं कुर्वाणे, जं०७ वक्ष