________________ अभिवायण ७२८-अभिधानराजेन्द्रः-भाग 1 अभिसमेच अभिवायण-न०(अभिवादन) वाङ्नमस्कारे, दश०२ चू०। उत्त०। अभिसंजाय-त्रि०(अभिसंजात) पेशीं यावदुत्पन्ने, आचा० 1 श्रु०६ पादयोः प्रणिपतने, तं०। कायेन प्रणिपाते, संथा०आचा अ०१ उ०। अभिवायमाण-त्रि०(अभिवादयत्) अभिवादने कुर्वाणे, आचा० | अभिसंधारण-न०(अभिसंधारण) पर्यालोचने, आचा०१ श्रु० 1 श्रु०६ अ० 1 उ० ६अ०१उ०। अभिवाहरणा-स्त्री०(अभिव्याहरणा) संशब्दनायाम्, पञ्चा०२ विव०। अभिसंधिय-त्रि०(अभिसंधित) गृहीते, आचा०१ श्रु० 4 अ०२ उ० अभिवाहार-पुं०(अभिव्याहार) अभिव्याहरणमभिव्याहारः / अभिसंभूय-त्रि०(अभिसंभूत) यावत्कललं तावदभिसंभूताः। आचा०१ कालिकादिश्रुतविषये उद्देशसमुद्देशादौ, आलोचनादिषु अष्टमे नये, श्रु०६ अ०१ उ०। प्रादुर्भूत, आचा०२ श्रु०३ अ०१ उ०॥ विशे० आ०म० अधुना चरमद्वारं व्याचिख्यासुराह - अभिसंवड-त्रि०(अभिसंवृद्ध)धर्मश्रवणयोग्यावस्थायां वर्तमाने, आचा० अभिवाहारो कालिय- सुयस्स सुत्तत्थतदुभएणं ति। 1 श्रु०६ अ० 1 उ०। दव्वगुणपज्जदेहि य, दिट्ठीवायम्मि बोधव्वे // अभिसंवुड-त्रि०(अभिसंबुद्ध) धर्मकथादिकं निमित्तमासाद्यो अभिव्याहरणं शिष्याचार्ययोः वचनप्रतिवचने अभिव्याहारः। स च पलब्धपुण्यपापतया ज्ञाते, आचा०१ श्रु०६ अ०१ उ०। कालिक श्रुते आचारादौ, (सुत्तत्थतदुभएणं ति) सूत्रतोऽर्थतः / अभिसमन्नागय-त्रि०(अभिसमन्वागत) अभिराभिमुख्येन सम्यगिष्टातदुभयतश्च / इयमत्र भावना-शिष्येण इच्छाकारेणेदमङ्गाऽऽद्युद्दिशस्वे- निष्टावधारणतया अन्विति शब्दादिस्वरूपाऽपगमात् पश्चादागतो ज्ञातः त्युक्ते सति इच्छापुरस्सरमाचार्यवचनम् - 'अहमस्य साधोरि- परिच्छिन्नः / आचा०१ श्रु०३ अ०१ उ०। प्रज्ञा०। आभिमुख्येन दमङ्गमध्ययनमुद्देशं वा उद्दिशामि' वदामीत्यर्थः / आप्तोपदेशपारम्प- व्यवस्थिते, सूत्र०२ श्रु०१ अ आचातापरिभोगत उपभोग प्राप्ते, ज्ञा०२ र्यख्यापनार्थं क्षमाश्रमणानां हस्तेन सोत्प्रेक्षया सूत्रतोऽर्थतस्तदुभयतो श्रु०। विशेषतः परिच्छिन्ने, भ०५ श०४ उ० मिलिते, भ०१५ श०१ वाऽस्मिन् कालिकश्रुते। अथोत्कालिके दृष्टिवादे कथम् ? इत्यत आह- उ०। अभिविधिना, सर्वाणीत्यर्थः / समन्वागतानि संप्राप्तानि जीवेन द्रव्यगुणपर्यायैश्च दृष्टिवादे बोद्धव्योऽभिव्याहारः / एतदुक्तं भवति- रसानुभूति समाश्रित्य। भ०१२ श० 4 उ०। उदयाऽऽवलिकायामागतेषु, शिष्यवचनानन्तरमाचार्यवचनम् -"इदमुद्दिशामि सूत्रतोऽर्थतस्तदुभयतो भ०१३ श०७ उ०ा भोग्यावस्थां गतेषु, स्था०४ ठा०३ उ०) द्रव्य-गुणपर्यायैरनन्तरमङ्गसहितैरिति / एवं गुरुणा समादिष्टऽभिव्याहारे अभिसमागम-पुं०(अभिसमागम) अभीत्यर्थाभिमुख्येन, न तु शिष्याऽभिव्याहारः। शिष्यो ब्रवीति- 'उद्दिशस्वेदं मम, इच्छाम्यनुशासनं विपर्यासरूपतया समिति सम्यक् , न संशयतया तथा / आमर्यादया क्रियमाणं पूज्यैरिति / एवमभिव्याहारद्वारमष्टमं नीतिविशेषनये।। गमनमभिसमागमः। वस्तुपरिच्छेदे, स्था०। आ०म०प्र० तिविहे अभिसमागमे पन्नत्ते / तं जहा-उड्ढ अहं तिरियं / जया अभिविहि-पुं०(अभिविधि) सामस्त्ये, पञ्चा०१५ विव०। आ०म०। णं तहारूवस्स समणस्स वा माहणस्स वा अइसेसे णाणदंसणे अभिवुड्डि-पुं०(अभिवृद्धि) अहिर्बुध्नापरनामके उत्तरभाद्रपद-नक्षत्रे, समुप्पज्जइ, सेणं तप्पढमयाए उड्डमभिसमेइ, तओ तिरियं, तओ जं०७ वक्षा पच्छा, अहे अहोलोगेणं दुरभिगमे पन्नत्ते समणाउसो!। अभिवुड्डित्ता-अव्य०(अभिवi) अभिवृद्धिं कारयित्वेत्यर्थे, सू०प्र०१ (अइसेस त्ति) शेषाणि छद्मस्थज्ञानान्यतिक्रान्तमतिशेषं ज्ञानदर्शनं, पाहु तच परमावधिरूपमिति सम्भाव्यते, केवलस्य न क्रमेणोपयोगः, येन तत्प्रथमतयेत्यादि सूत्रमनवद्यं स्यादिति / तस्य ज्ञानादेरुत्पादस्य अभिव्वंजण-न०(अभिव्यञ्जन) स्वरूपतः प्रकाशने, सूत्र०१ श्रु०१ प्रथमता तत्प्रथमता, तस्याः (उर्दू ति) ऊर्ध्व लोकमभिसमेति अ०१ उ०। समभिगच्छति जानाति। ततस्तिर्यगिति तिर्यग्लोकं, ततस्तृतीये स्थाने अभिसंका-स्त्री०(अभिशङ्का) तथ्याऽनिर्णये, सूत्र०२ श्रु०६अ।स्था०। अध इत्यधोलोकमभिसमेति / एवं च सामर्थ्यात्प्राप्तमधोलोको ''भूयाऽभिसंकाइ दुगुंछमाणे, ण णिव्वहे मंतपदेण गोयं" भूतेषु प्राणिषु दुरभिगमः, क्रमेण पर्यन्ताऽधिगम्यत्वादिति / हे श्रमणायुष्मन् ! इति अभिशङ्का उपमर्दशङ्का, तयाऽऽशीर्वादं सावा, जुगुप्सां वा न ब्रूयात्। गौतमा-ऽऽमन्त्रणमिति। स्था०३ ठा०४ उ०] सूत्र०१श्रु०१४ अ०। अभिसमागम्म-अव्य०(अभिसमागम्य)अभिराभिमुख्ये, समेकीभावे, अभिसंकि (ण)-त्रि०(अभिशङ्किन) "उज्जू माराऽभिशंकी मरणा आङ्-मर्यादाऽभिविध्योः / गम्लु-सृप्ल-गतौ, सर्व एव गत्यर्था ज्ञानार्था पमुचति' / मरणंमारः, तदभिशङ्की मरणादुद्विग्नः, तत्करोतियेन मरणात् ज्ञेयाः। आभिमुख्यं सम्यग्ज्ञात्वेत्यर्थे, "एवं अभिसमागम्मचित्तमादाय प्रमुच्यते। आचा०१ श्रु०३ अ०१ उ०१ आउसो' / दश०५ अध्या०। आचा०। अभिसं(स्संग-पुं०(अभिष्वङ्ग)भावरागे, विशे०। अध्युपपत्ती, स्था०३ | अभिसमेच-अव्य०(अभिसमेत्य) आभिमुख्ये न सम्यगित्वा ठा०४ उ०) ज्ञात्वा / आचा०१ श्रु०३ अ०३ उ०) आभिमुख्येन सम्यक्