SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ अभिप्यायसिद्ध 726 - अभिधानराजेन्द्रः - भाग 1 अभिलाव साम्प्रतमभिप्रायसिद्ध प्रतिपादयन्नाह - "अभिमाणो माणो भण्णति' / नि०चू०१ उ०। ('इंदभूइ' शब्दे विपुला विमला सुहुमा, जस्स मई जो चउव्विहाए वा। द्वितीयभागे 544 पृष्ठे तदभिमानो द्रष्टव्यः) छुद्धीए संपन्नो, स बुद्धिसिद्धो इमा साय।। अभिमाणबद्ध-त्रि०(अभिमानबद्ध) अभिमानाऽऽस्पदे, सूत्र०१ श्रु० विपुला विस्तारवती, एकपदेनाऽनेकपदानुसारिणीति भावः। विमला 13 उ०। संशयविपर्ययाऽनध्यवसायमलरहिता, सूक्ष्मा अतिदुरवबोधसूक्ष्मव्यव- | अभिमार-पुं०(अभिमार) विशेषतोऽग्निजनके वृक्षविशेषे, उत्त०३ उ०। हितार्थपरिच्छेदसमर्था, यस्यमतिः स बुद्धिसिद्धः। यदिवा- यश्चतुर्विधया अभिमुह-त्रि०(अभिमुख) अभि भगवन्तं लक्ष्यीकृत्य मुखमस्येति औत्पत्तिक्याऽऽदिभेदभिन्नया बुद्ध्या संपन्नः स बुद्धिसिद्धः। आ०म०वि० ___ अभिमुखः। भगवतः संमुखे, रा०ा कृतोद्यमे, पा०। चं०प्र०ा ज्ञा०ा स्था०। आ०चू०। (अस्य कथा 'उप्पत्तिया शब्दे द्वितीयभागे 825 पृष्ठेद्रष्टव्या) सू०प्र०ा औ०। अभिप्पेय-त्रि०(अभिप्रेत) मनोविकल्पिते, विशे० आचा०। कामयति, अभियंद-पुं०(अभिचन्द्र) महाबलस्य राज्ञः स्वनामख्याते प्रियवयस्ये, दश०६ अ० अभिप्रेतविषये, संयोगे च / उत्त०१ अ० ('संजोग' ज्ञा०८ अ शब्देऽस्य विवृत्तिः) अभियावण्ण-त्रि०(अभ्यापन्न) आभिमुख्येन भोगाऽनु-कूल्येनाऽऽपन्नो अभिभव-पुं०(अभिभव) अभियोगे, आव०५ अ० पराजये, आचा० व्यवस्थितः। सावद्यानुष्ठानेषु प्रतिपन्ने, सूत्र०१ श्रु०४ अ०२ उ०॥ 1 श्रु०६ अ०२ उ०। आ०चू०। अभिभवो नामादिभेदतश्चतुर्धा / अभिरइ-स्त्री०(अभिरति) लोकेऽर्थादिभ्य आभिमुख्येन रतौ, विशे०। द्रव्याऽभिभवो रिपुसेनादिपराजयः, आदित्यतेजसा वा चन्द्रग्रहनक्षत्रा अभिरमंत-त्रि०(अभिरममाण) अभितो रतिं कुर्वाणे, "अभि-रममाणा दितेजोऽभिभवः / भावाऽभिभवस्तु परीषहोपसर्गाऽनीकजयात् तुट्ठा'। प्रश्न०१आश्रद्वा० ज्ञानदर्शनाऽऽवरणमोहाऽन्तरायकर्म-निर्दलनं, परीषहोपसर्गादिसेना- अभिराम-त्रि०(अभिराम) रम्ये, ज्ञा०१३ अ० औ०। अभि-रमणीये, विज्याद् विमलं चरणं, चरण-शुद्धेानावरणादिकर्मक्षयः, तत्क्षयात् चं०प्र०२०पाहु०। विपा०। रा०ा आ०म० स०। मनोज्ञे, ज्ञा०१७ अ०। निरावरणमप्रतिहत-मशेषज्ञेयग्राहि केवलमुपजायते / इदमुक्तं भवति- मनोहरे, कल्प०१क्ष। परीषहोपसर्गज्ञानदर्शनाऽऽवरणीयमोहाऽन्तरायाण्यभिभूय केवलमुत्पाद्य अभिरुइय-त्रि०(अभिरुचित) स्वादुभावमिवोपगते, भ०६ श०३३ उ०। तैरुपलब्धमिति। आचा० 1 श्रु० 1 अ० 4 उ०। अभिरूव-त्रि०(अभिरूप) अभि आभिमुख्येन सदाऽवस्थितानि रूपाणि अभिभविय-अव्य०(अभिभूय) जित्वेत्यर्थे, भ०६ श०३३उ०। राजहंसचक्रवाकसारसादीनि गजमहिषमृगयूथादीनि वा जलाऽन्त र्गतानि करिमकरादीनि वा यस्मिंस्तदभिरूपमिति। सूत्र०२ श्रु०१ अ०। अभिभूय-अव्य०(अभिभूय) आभिमुख्येन पीडयित्वेत्यर्थ , अभिद्रष्ट्रन् प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वाद् रूपमाकारो यस्य सूत्र०२श्रु०१०। जित्वेत्यर्थे, प्रश्न०२ आश्र०द्वा०। पराजित्येत्थे, स अभिरूपः / रा०ा अभि सर्वेषां द्रष्ट्रणां मनःप्रसादाऽनुकूलतया सूत्र०१श्रु०६अ० दशा तिरस्कृत्येत्यर्थे च। आचा०१श्रु०५अ०६ उ०। अभिमुखं रूपं यस्य, तत् अभिरूपम् / अत्यन्तकमनीये, तं० जी०। * अभिभूत-त्रि०ा व्याप्ते, जं०२ वक्ष। तिरोहितशुभव्यापारे प्रज्ञा०। स्था०। अभिमतरूपे, विपा०१ श्रु०२ अ० ज०। द्रष्टारं द्रष्टारं च। आचा०१श्रु०३अ०१3०1 प्रत्यभिमुखं, न कस्यचिद् विरागहेतुरूपमाकारो यस्य सोऽभिरूपः / अभिभूयणाणि(ण)-पुं०(अभिभूयज्ञानिन्) अभिभूय परा- रा० अभिमुखमतीवोत्कट रूपमाकारो यस्य सः। सू०प्र०१ पाहु०। जित्य मत्यादीनि चत्वार्यपि ज्ञानानि, यद् वर्तते ज्ञानं केवला-ऽऽख्यं मनोज्ञरूपे, ज्ञा०१ अ०॥ उपा०।औ० भ०। अभि प्रतिक्षणं नवं नवमिव तेन ज्ञानेन ज्ञानी। केवलिनि, सूत्र०१ श्रु०६ उ०। रूपं यस्य तदभिरूपम् / आ०म०प्र०ा अनुसमयमहीयमानरूपे, स०) अभिमंतिऊण(अभिमंतिय)-अव्य०(अभिमन्त्र्य) मन्त्रपाठेन "अभिरुवं अभिरूवं पडिरूवं पडिरूवं पासादीयं पासादीयं" आचा० संस्कृत्येत्यर्थे, "रायगणे जे खंभा, अच्छति ते अभिमंतिय आगासेण 2 श्रु०४ अ०२ उ०। उप्पाइया'| आ०म०द्विता नि००। अभिलप्प-त्रि०(अभिलाप्य) कथनयोग्ये, प्रज्ञापनयोग्ये, आ० म०प्र० अभिमञ्जु-अव्य०(अभिमन्यु) "न्यण्योञ्जः" 14100305 // इति सूत्रका "जे पुण अभिलप्पा, ते दुविहा भवंति / तं जहा-पण्णवणिज्जा, अपण्णवणिज्जा य। तत्थ जे ते अपण्णवणिज्जा, तेसु विण चेव अहिगारो पैशाच्यां न्यण्योः स्थाने जो जातः / अर्जुनस्य सुभद्रायां अस्थि त्ति / जे पुण पण्णवणिज्जा भावा, ते केवलणाणेण पासिऊण जाते पुत्रे, प्रा०४ पाद। तित्थयरो तित्थकरनामकम्मोदएण सव्वसत्ताणं अणुग्गहनिमित्त अभिमय-त्रि०(अभिमत) इष्टे, सूत्र०२ श्रु०४ अ०। विशे०| भासति'।आ०चू०१ अ० अभिमयट्ठ-पुं०(अभिमतार्थ) अवधारितार्थे, ज्ञा०१ अ०॥ अभिलाव-पुं०(अभिलाप) अभिलप्यते आभिमुख्येन व्यक्तमुच्यते अभिमाण-पुं०(अभिमान) अभि- मन, भावे घञ् / आत्मनि अनेनार्थ इत्यभिलापः / वाचके शब्दे, तद्विषये संयोगे च / उत्त० उत्कर्षाऽऽरोपे, मिथ्यागर्वे, अर्थादिद,ज्ञाने, प्रलये, हिंसायांचा वाचा / १अ० आ०म०। विशे०। प्रज्ञा०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy