SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ अभिणिसज्जा 725 - अभियानराजेन्द्रः - भाग 1 अभिप्यायसिद्ध ग्लानत्वमेकस्य बहूनांवा साधूनां तत्राभवत्, ततः सर्वेऽपि साधवस्तत्र चारविशेषेण खण्डित आचारो ज्ञानाचारादिको यस्याऽसाव-भिन्नाचारः / व्यापृतीभूता इतिन वसतावागमनम्। अथवावर्षपतितुमारब्धम्। महिका व्य०। जात्योपजीवनादिपरिहरति, व्य०३ उ०। वा पतितुं लगा। यद्वा-(पदुट्ठ त्ति) प्रद्विष्टः कोऽप्यन्तरा विरूपकरणाय | अमितत्त-त्रि०(अभितप्त) अग्रिना आभिमुख्येन सन्तापिते, सूत्र० तिष्ठति। अन्तःपुरं वा तदानीं निर्गन्तुमारब्ध, तत्रच राज्ञा उद्घोषितम्- / १श्रु०४ अ०१ उ०। यथा पुरुषेण न केना-ऽपि रथ्यासु संचरितव्यम्। राजावा तदा निर्गच्छति, अमितप्पमाण-त्रि०(अभितप्यमान) कदीमाने, सूत्र० 1 श्रु० तत्र हय-गजपुरुषादीनां संमर्दः / अग्निकायो वाऽपान्तराले महान् 5 अ०१उन उत्थितः / अधिकरणं वा गृहस्थेन समं कथमपि जातं बृहद्, वृषभाः अमिताव-अव्य०(अभिताप) तापाऽभिमुखे, आचा० 1 श्रु०६ अ० तदुपशमयितुं लग्नाः / हस्तिसंभ्रमो वा जातः। किमुक्तं भवति? हस्ती ४उ०। क्रकचपाटन-कुम्भीपाक-तप्तत्रपुपानशाल्मल्यालिङ्गनाऽऽदिरूपे कथमप्यालानस्तम्भं भक्त्वा शून्यासनः स्वेच्छया तदा परिभ्रमति। सन्तापे, सूत्र०२ श्रु०६ अगदाहे, सूत्र०१ श्रु०५ अ० 1 उ०॥ एतेषु कारणेषु नाऽऽगच्छेयुरपि क्सतिम्। नवरमेतेषु कारणेषु मध्ये ग्लानत्वे अभित्थुय-त्रि०(अभिष्टुत) विशिष्टगुणोत्कीर्तनेन व्यावर्णिते, संथा०। विशेषः, यदि ग्लानत्वमागाढमुफ्जातमेकस्य बहूनां वा, तदा गुरूणां अमित्थुव्वमाण-त्रि०(अभिष्टुवत्) संस्तुवति, स्था०६ ठा० निवेदना कर्त्तव्येति / समाप्ता प्राक्तनसूत्रस्य निर्विशेषा व्याख्या। व्य०१ उ० *अभिष्ट्रयमान-त्रि०ा अभिनन्द्यमाने संस्तूयमाने, स्था०६ ठा० अभिणिसड-त्रि०(अभिनिस्सट) अभिविधिना निर्गताः सटाः कल्प०ा आ०म० तदवयवरूपाः, के शरिस्कन्धसटा वा यस्य तदभिनिःसटम् / अभिदुग्ग-पुं०(अभिदुर्ग) कुम्भीशाल्मल्यादौ,सूत्र०। अति- विषमे, बहिरभिनिर्गताऽवयवे, भ०१५ श०१ उ०॥ सूत्र०१ श्रु०५ अ०२ उ०। अग्निस्थाने, सूत्र०१ श्रु०५ अ०१ उ० / अभिणिसिट्ठ-त्रि०(अभिनिसृष्ट) बहिर्भागाऽभिमुखं निसृष्टे, अभिहुय-त्रि०(अभिद्रुत) अध्यवसायरूपेण व्याप्ते, सूत्र०१ श्रु० 3 अ०३ उ०। गर्भाऽऽधानादिदुःखैः पीडिते, सूत्र० 1 श्रु० जी०३ प्रति० रा० २अ०३ उ०। अभिणिसेहिया-स्त्री०(अभिनषेधिकी) निषेधःस्वाध्याय-व्यतिरेकेण सकलव्यापारप्रतिषेधः, तेन निर्वृत्ता नैषेधिकी। अभि आभिमुख्येन अभिधारण-न०(अभिधारण) प्रव्रज्यार्थमाचार्यादेर्मनसा संकल्पने, तच द्विधा- अनिर्दिष्टं, निर्दिष्टं च / अनिर्दिष्ट नाम अभिधारयन् संयतप्रायोग्यतया नैषधिकी अभिनषेधिकी। दिवा स्वाध्यायं कृत्वा रात्री कमप्याचार्य विशेषतो न निर्दिशति / स च अभि-धारको द्विधा- संज्ञी, प्रतिगन्तव्यायां वसतौ, व्य०१ उ०। (तद्गमनवक्तव्यता-ऽनन्तरमेव असंज्ञी च। पुनरेकैको द्विधा- गृहीतलिङ्गः, अगृहीतलिङ्गश्च / बृ०ा मनसि 'अभिणिसज्जा' शब्दे 715 पृष्ठे दर्शिता) करणे, बृ०३ उ०। व्य०। अभिणिस्सड-त्रि०(अभिनिस्सृत) बहिष्टान्निर्गते, ''बहिया अभिधेज-त्रि०(अभिधेय) अर्थे शब्दवाच्ये, यथा- घटशब्देन अभिणिस्सडओ पभासें ति" / भ०१४ श०६ उ०। घटोऽभिधीयते / विशे०ा नि०चू०। अभिणूमकड -त्रि०(अभिनूमकृत) आभिमुख्येन कर्मणा मायया वा कृते, अभिपवुट्ठ-त्रि०(अभिप्रवृष्ट) कृ तवर्षे, "वासावासे अभिपवुढे "अभिणूमकडेहिँ मुच्छिए, तिव्वं से कम्मेहिं किच्चती" | सूत्र०१ श्रु०२ बहवे पाणा" | आचा०२ श्रु०३ अ०१ उ०। अ०१ उ०। अभिप्पाइयणाम-न०(आभिप्रायिकनामन्) अभिप्रायतः क्रियमाणे अभिण्ण-त्रि०(अभिन्न) अविशीर्णे, उपा०२ अ० भिन्नशब्दा-ऽर्थविरुद्धे, नामनि, अनु। बृ०३ उ०। नि००। से किं तं अभिप्पाइयणामे ? अभिप्पाइयणामे अंबए निंबुए अभिण्णगंठि-पुं०(अभिन्नग्रन्थि) सकृदप्यनवाप्तसम्यग्दर्शने, पञ्चा०११ वकुलए पलासए सिणए पीलुए करीरए। से तं अभिप्पाइयनामे। विव०। इह यवृक्षादिषु प्रसिद्धम् 'अम्बक-निम्बक' इत्यादि नाम देशरूढ्या अभिण्णपुडो-(देशी)रिक्तपुटे ,शिशुभिः क्रीडया जनप्रलोभा-ऽर्थ स्वाभिप्रायानुरोधतो गुणनिरपेक्ष पुरुषेषु व्यव-स्थाप्यते, तदभिप्रायिक विपणिमार्गे रिक्ता पुटिका या क्षिप्यते, सैवमुच्यते। दे०ना० १वर्ग / स्थापनानामेति / भावाऽर्थः - तदेतत्स्थापना-प्रमाणनिष्पन्नं सप्तविधं अभिण्णाय (जाणिय)-अव्य०(अभिज्ञाय) ज्ञात्वेत्यर्थे, आचा० नामेति / अनु०॥ 1 श्रु०६ अ०१ उ०। बुद्धवेत्यर्थे, आचा० 1 श्रु०६ अ०६ उ०। अभिप्पाय-पुं०(अभिप्राय) मनोविकल्पे, विशे०। बुद्धिविपर्यये, आभिमुख्येन परिच्छिद्य इत्येतेषां शब्दानामर्थेषु, आचा० 1 श्रु० आ०म०वि०। बुद्धेरध्यवसाये, आ०म०प्र०ा चेतःप्रवृत्तौ, आचा०१ श्रु०४ 3 अ०१ उ०॥ अ०१ उ०। अभिप्रायश्चतुर्विधः - औत्पत्तिकी, वैनयिकी, कर्मजा, अभिण्णायदंसण-त्रि०(अभिज्ञातदर्शन) सम्यक्त्वभावनया भाविते, पारिणामिकीत्यादिना / आ०चूठा संवि-ज्ञानमवगमो भावो-ऽभिप्राय आचा०१ श्रु०६ अ०१ उ०। इत्यनाऽन्तरम्। आ०म०प्र०। (अस्यच 'बुद्धि' शब्दे व्याख्या द्रष्टव्या) अभिण्णायार-पुं०(अभिन्नाचार) न भिन्नो न केनचिदप्यती- अभिप्पायसिद्ध-पुं०(अभिप्रायसिद्ध) बुद्धिसिद्धे, आ०म०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy