________________ (82) [सिद्धहेम० अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०१] स्वरेऽन्तरश्च / 14|| वंकं तंसं अंसू, मंसू पुंछ चकुंपलं पंसू। नान्तरो निर्दुरोश्चान्त्यं,व्यञ्जनं लुप्यते स्वरे। गुंछ मुंढा बुंध, कंकोडो विछिओ गिठी॥ निरन्तरं अंतरऽल्पा, निरसेसंदुरुत्तरम् / / मंजारो दंसणमित्यादिष्वाद्यस्य कार्य्यमिह वेद्यम्। दुरवगाहमित्यादि, क्वचिल्लुक् चापि दृश्यते। पडंसुआ च वयंसो, मणंसिणी चापि माणंसी।। यथा अन्तोवरीत्यत्र, रकारो लोपमाप्तवान् / / मणसिला चेत्यादि-वागमकायं भवेद् द्वितीयस्य। स्त्रियामादविद्युतः // 15 // अणिउतयमइमुतय-मवरि अनयोस्तृतीयस्य। स्त्रियां प्रवर्तमानस्य, शब्दस्यान्त्यं यदस्वरम्। क्वचिच्छन्दःपूरणेऽपि, 'देवं-नाग-सुवण्णअं'। तस्य स्थाने भवत्यात्त्वं, विधुच्छब्दे तु नेष्यते॥ क्वचिन्न-गिट्ठी मजारो, मणसिला मणासिला / / प्रतिपत् पाउिवआस्यात्, संपत् च सरित् सरिआ च। आर्षे 'मणोसिला' रूपं, 'अइमुत्तयम्' इत्यपि। बाहुलकात् 'सरिया' ऽऽद्यपि, 'अविद्युतः' किं? यथा विजू।। वक्रं त्र्यसं श्मश्रुपुच्छं, गुच्छं मूर्धा चकुइमलः।। से रा // 16 // अश्रूपरि वयस्यो मा-जीरो गृष्टिमनस्विनी। स्त्रियां रेफान्तशब्दस्य, 'रा' इत्यादेश इष्यते / पशुव॑न्धश्च कर्को टो, दर्शनं गृष्टि-वृश्चिकौ / / अयमात्त्वापवादोऽस्ति, यथा रूपं धुरा-पुरा / अतिमुक्तकः प्रतिश्रुत, मनस्वी च मनःशिला। क्षुधो हा // 17 // इत्यादयो भूरि शब्दाः, वक्रादौ परिकीर्तिताः॥ क्षुधो धस्यास्तु हादेश-स्तेन रूपं 'छुहा' भवेत्। क्त्वा-स्यादेर्ण-स्वोर्वा // 27 // शरदादेरत् // 18|| क्त्वाप्रत्ययस्य स्यादीनां, प्रत्ययानां च यौ ण-सू। शरदादेरन्तिमस्य, व्यञ्जनस्याद् भवेदिह। तयोरन्तस्त्वनुस्वारो, वा स्यादित्यवधार्यताम् / / शरद् भिषग् यथा स्यातां, सरओ भिसओ क्रमात्॥ यथा-काऊण काऊणं, काउआण पदं तु या। दिक्प्रावृषोः सः // 16 // स्यात् काउआणं, स्यादौ व-च्छेण वच्छणमित्यपि।। दिक्प्रावृषोः सौ भवति, तेन स्यात् पाउसो दिसा / तथा वच्छेसु वच्छेसुं, 'णस्वीरिति' किम्? अग्गिणो। आयुरप्सरसोर्वा // 20 // विंशत्यादेर्लुक् // 2|| आयुषोऽप्सरसश्चान्ते, सो वा भवति, तद्यथा विंशत्यादिपदानां योऽ-नुस्वारस्तस्य लुब्भवेत्। दीहाउसे चदीहाऊ, अच्छराऽच्छरसा भवेत्।। तेन स्याद् विंशतिवींसा, त्रिंशत् तीसा च संस्कृतम्। ककुभो हः // 21 // सक्कयं स्याच संस्कारः, सक्कारो विनिगद्यते। ककुभो भस्य 'हः' स्यात्, ककुहा तेन सिद्ध्यति / मांसादेर्वा // 2 // धनुषो वा // 22 // मांसादीनामनुस्वारो, लोपमेति विकल्पतः। धनुषः षस्य हो वा स्यात्, धणुहं च धणू यथा। मासं मंसं, मासलं मंसलवा, मोऽनुस्वारः // 23 // कासं कंसं, केसुअंकिंसुवा। अन्तिमस्य मकारस्या-नुस्वारोऽत्र विधीयते। सीहो सिंहो, किं कि, वा दाणि दाणिं, जलं फलं गिरि वच्छं, पेच्छेत्यादि निदर्शनम्॥ पासू पंसू वा, कहवा कह स्यात्।। क्वाप्यनन्त्यस्यापि यथा,-वणम्मि च वणमि च / एव एवं नूण नूणं, समुहं संमुहं तथा। वा स्वरे मश्च // 24 // इआणि या इआणिं, स्यादु मांसादीनां निदर्शनम् // मांसं कांस्यं कथं पांसु-सिलः सिंह-किंशुको / अन्तस्थस्य माकरस्या-नुस्वारो वा स्वरे परे। एवं नूनम् इदानीम् किम्, दाणिम् संमुख इत्यपि। पक्षे लुगपवादो मो, मस्य स्थाने भवेदिह। वर्गेऽन्त्यो वा // 30 // उसभं अजिअंवंदे, उसभम् अजिअंच वा। अनुस्वारस्य वर्गान्त्यो , वा तद्वर्गे परे भवेत्। बहुलत्वात् तथाऽन्यस्य, व्यञ्जनस्यापि मो भवेत्।। पको पंको, कञ्चुओ कंचुओ था, साक्षात् सक्खं, यत् जं, तत्तं, विष्वक् च वीसुमथ सम्यक् / सज्झा संझा, कण्टओ कंटओवा। सम्मं, पृथक् पिहम्, इह-मिहयं चाऽऽले/अंवेद्यम्। कंड कण्डं, अन्तरं अंतरं वा, ङ-अ-ण-नो व्य ञ्जने||१५|| चन्दो चंद्रो, कम्पई कंपईना) स्थाने अणनानां स्या-दनुस्वारोऽस्वरे यथा-1 इत्याद्यन्यद्वेदितव्यं च लक्ष्यं, वर्ग किं? यत् संसओ संहरेति। पडित पंतीच, पराङ्-मुखः परंनुहो, कञ्चुकः कंचुओ। केचिद्धीराः शब्दविद्याप्रवीणा, एतत्कायं नैत्यिकं वर्णयन्ति। अपि लाञ्छनं लंछणं, पण्मुख इति छंमुहो, भवति। प्रावृट्-शरत्-तरणयः पुंसि // 31 / / उत्कण्ठा तूकंठ, सन्ध्या संझाच, विन्ध्य इति विंझो। प्रावृट्शब्दः शरच्छब्द-स्तरणिश्चेति ते त्रयः। एवंड्यदिष्यतुष्टय-निदर्शनं चान्यदपि वेद्यम्।। पुंसिस्युस्तरणी चैस,पाउसो सरओयथा॥ वक्रादावन्तः // 26|| स्नमऽदाम-शिरो-नमः॥३॥ वक्रादीनां च शब्दानां, प्रथमादिश्च यः स्वरः। दामन-शिरो-नभो वर्ज, यत् सान्तं नान्तमस्ति था। तस्यान्ते स्यादनुस्वारा-ऽऽगमो लक्ष्यानुसारतः॥ शब्दस्वरूपं तत्सर्वं, पुंल्लिङ्ग मवगम्यताम्॥