________________ अर्हम् ॥अभिधानराजेन्द्रपरिशिष्टम्॥ [सिद्धहेम०] (सिद्धहेमशब्दानुशासनम्) [अ०८पा०१] नत्या वीरे वन्द्यवन्द्यं, रागद्वेषविवर्जितम्। वहुलाधिकारभावात्, क्वचिदेकस्मिन् पदेऽपि यथाप्राकृतव्याकृतिरियं, छन्दोबद्धा विरच्यते // 1 // काहिइ काही, बिइओ, बीओ इत्यादि बोद्धव्यम्। अथ प्राकृतम्॥१॥ नयूवर्णस्यास्वे // 6|| अथशब्दोऽधिकारार्थ-श्वानन्तर्यार्थ इष्यते। इवर्णोवर्णयोरस्वे, परे वर्णे न संहिता। प्रकृतिः संस्कृतं, तत्र-भवं, वा तत आगतम्॥ वंदामि अज-वइरं, न वेरि-वमो वि अवयासो।। प्राकृतं, संस्कृतस्यान्ते, तदधिक्रियते ततः। दणुइंद-रुहिर-लित्तो, सहइ उइंदो,लहइ एसो। सिद्धं च साध्यमानं च द्विविधं संस्कृतं मतम्॥ संझाबहु अवऊंढो, नव-वारिहरो व्व विज्जुलाभिन्नो। तद्योनेरेव तस्येह, लक्षणं देशजस्सन। नह-प्पभावलि अरुणो, वेद्यं चेत्याधुदाहरणम् // इति विज्ञापनार्थ हि, प्राकृतस्यानुशासनम् / / 'युवर्णस्येति' किं? गूढो-अर-तामरसप्पभम्। संस्कृतानन्तरं कुर्मस्तद् धीरैरवधार्यताम्। 'अस्ये' इति च किं? सिध्येत, पुहवीसो यथा पदम्।। विभक्तिः कारकं लिङ्ग, प्रकृतिः प्रत्ययोऽभिधा / / एदोतोः स्वरे / / 7 / / समाप्तश्चापि सवैद्यः, संस्कृतस्येव प्राकृते। एकारौकारयोः सन्धि-नस्यात् क्वपिस्वरे परे। ऋऋललू विसर्गश्च, ऐऔङअशषाः प्लुतः।। वहुआइ नहुल्लिहणे, आबंधंती' कंचुअं अंगे। एतद्वा वर्णगणो,लोका बोध्योऽनुवृत्तितः। मयरद्वयसरधारणि-धारा-छेअव्व दीसन्ति / / जौ स्ववर्यसंयुक्तौ, वर्णी च भवतो हि तौ॥ उवमासु अपज्जत्ते-भ-कलभ-दन्तावहासमूरुजुअं। ऐदौतौ चापि केषांचित्, कैतवं कैअवं यथा! तं चेअ मिलिअ-विस-दं-म-विरसमालक्खिमो एम्हि।। सौन्दर्यं च सौंअरिअंकौरवाः इति।। अहो अच्छरिअंचापि, 'एदोतोरिति' किं? यथाअस्वरं व्यञ्जनं सर्वे, कृत्स्नं द्विवचनं तथा। अत्थालोअण-तरला, इयरकईणं भमंति बुद्धीओ। चतुर्थ्यास्तु बहुत्वं च, न भवत्यत्र कुत्रचित्॥ अत्थश्चम निरारं-भति हिअयं कइन्दाणं // बहुलम् / / 2 / / स्वरस्योद्धुत्ते // 8 // 'बहुलम्' इत्यधिकृत-माशास्त्रपरिपूरणात्। व्यञ्जनसंपृक्तो यः, स्वरोव्यञ्जनेऽवशिष्यते लुप्ते। वेदितव्यं, यथास्थानं, तत्कार्य दर्शयिष्यते॥ उद्धृत्तः स इह स्याद्, न स्वरसन्धिस्तु तत्परतः॥ आर्षम् // 3 // गयणे चिअ गंध-उमि, कुणन्ति, रयणी-अरो य मणुअत्तं / ऋषीणामिदमार्ष च, प्राकृतं बहुलं भवेत्। निसा-अरो य निसि अरो, बाहुलकात् क्वापि वैकल्प्यम्-|| तचापि दर्शयिष्यामो, यथास्थानं यथाविधि / कुंभारो कुंभअरोच, सूरिसो च सुऊरिसो। वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद् विभाषा क्वचिदन्यदेव। सन्धिरेव क्वचित् चक्का-ओ च सालाहणो यथा! विवेर्विधानं बहूधासमीदय, चतुर्विधं बाहुलकं वदन्ति / अत एव प्रतिषेधात्-समासेऽपि स्वरस्यतु। दीर्घ--हस्वौ मिथो वृत्तौ // 4 // सन्धौ भिन्नपदत्वं च, देदितव्यं मनीषिभिः / / स्वराणां दीर्घहस्वत्वे, समासे भवतो मिथः। त्यादेः तत्र दीर्घस्य हस्वत्वं, पूर्व तावन्निगद्यते॥ तिबादीनां स्वरस्य स्यात, नतु सन्धिः स्वरे परे। 'अन्तर्वेदि'-पदस्थाने, अन्तावेई प्रयुज्यते। यथा 'भवति इह' स्यात्, तथा-'होइ इह' स्मृतम्॥ सप्तविंशतिरित्यत्र, 'सत्तावीसा' भवेदिदम्॥ लुक् // 10 // क्वचिन्नो 'जुवइ-जणो,' विकल्पस्त क्वचिद् यथा। स्वरस्य बहुलं लुक् स्यात्, संहितायां स्वरे परे। वारी-मई वारि-मई, भुजयन्त्रमथोच्यते॥ निःश्वासोच्छ्रासौनी-सासूसासाच संभवत्यत्र। भुआ-यंतं भुअ-यंत,अथो पतिगृहं त्विदम्। त्रिदशेशः तियसीसो, प्रयुज्यते कोविदैरेवम्। पई-हरंपइ-हरं,अथ वेणुवनं पदम्।। अन्त्यव्यञ्जनस्य॥११॥ 'वेलू-वणं वेलु-वणं,' इत्येवमभिधीयते। शब्दानामन्तिमस्य स्याद्, व्यञ्जनस्येह मुग्यथा। अथ दीर्घस्य हस्वत्वं, निअंबसिल इत्यपि। तमो जम्मो जसो जाय, तावचेत्यादि गद्यते॥ वचिद् विकल्पो-जउँण-यमंच जउँगायडं। समासे तु विभक्तीनां, वाक्यगानामपेक्षया। नइ-सोत्तं नई-सोत्तं, वेद्यं गोरि-हरं त्विदम्॥ अन्त्यत्वं चाप्यनन्त्यत्वे, भवतीत्यवगम्यताम्॥ गोरी-हरं, वहू-मुह, वहू-मुहमुदाहृतम्। यथा सभिक्खू सद्भिक्षुः, सज्जनः सज्जणोऽपिच। पदयोःसन्धिर्वा ||शा एतगुणा एअ-गुणा, तग्गुणा तद्गुणा इति॥ संस्कृतोक्तं सन्धिकाऱ्या ,व्यवस्थितविभाषया। न श्रदुदोः॥१२|| प्राकृते निखिलं वेद्यं, तदुदाहियते यथा।। श्रदुदित्येतयोरनयं, व्यञ्जनं नैव लुप्यते। वासेसी वास-इसी, विसमाऽऽरावो विसम-आयवो भवति। यथा-सद्दहियं सद्दा, उग्गयं चोन्नयं पदम्।। दहि-ईसरो विकल्पाद, दहीसरो, साउ-उअयं तु।। निर्दुरोर्वा // 13 // साऊ-अयमिति वेद्यं, 'पदयोरिति' किं? महइ महए। निर्दुरोरन्त्यलोपो वा, निस्सहं नीसहं यथा। पाओ, पड़, वत्थाओ, मुद्धाए चापि मुद्धाइ। दुस्सहो दूसहो चापि. दुक्खिओ दुहिओ तथा॥