________________ अब्भुण्णय 700- अभिधानराजेन्द्रः - भाग 1 आग्गसेण पयोधरौ स्तनौ यस्याः सा तथा / (वरतरुणी) जी०३ प्रति०। ज्ञा०।। अत्युत्कटे, आ०म०प्र०ा जं० रा०) अब्भुत्त-धा०(स्ना) पर०, अदा०, शौचे, "स्नातेर मुत्तः"।८।४।१४। / इति सूत्रेण धातोः अन्भुत्त' इत्यादेशः अब्भुत्तइ-स्नाति। प्रा०४ पाद / प्र-दीप-धा०, दिवा०। आत्मप्रकाशे, "प्रदीपेस्ते अवसंदुमसंधुक्कामुत्ताः" |841521 इति सूत्रेण प्रदीप्यतेः 'अब्भुत्त' आदेशः / अब्भुत्तइ-प्रदीप्यते / प्रा०४ पाद। अब्भुदय-पुं०(अभ्युदय) राजलक्ष्म्यादिलाभे, ज्ञा०२ अ० अभ्युदयो / यथेह राज्याभिषेकादिप्रीतये भवति, तथा स्वर्गापवर्गप्राप्ति-हेतुत्वादस्य संस्तारकस्य, अतएषोऽप्यभ्युदयः। संथा०। अब्भुदयफल-त्रि०(अभ्युदयफल) अभ्युदयनिवर्तके, षो०६ विव०। अब्भुदयहेउ-पुं०(अभ्युदयहेतु) कल्याणनिमित्ते, पचा०५ विव०। अब्भुदयावुच्छित्ति-स्त्री०(अभ्युदयाव्युच्छित्ति) स्वर्गादेरव्यवच्छेदे सन्ततौ, षो०६ विव०। अब्भुय-त्रि०(अद्भुत) सकलभुवनातिशायिनि श्रुतशिल्पत्यागतपःशौर्यकर्मादिके अपूर्वे वस्तुनि, उपचारात्तद्दर्शन-श्रवणादिभ्यो जाते विस्मयरूपे रसविशेषे, पुं०। अनु०। अद्भुतरसं स्वरूपतो लक्षणतश्चाऽऽहविम्हयकरो अपुष्वो, अनुभूअपुव्वो य जो रसो होइ। हरिसविसाओप्पत्ती-लक्खणा उ अब्भुओ नाम॥६॥ अब्भुओ रसो जहाअब्मुअतरमिह एतो, अन्नं किं अस्थि जीवलोगम्मि। जंजिणवयणे अत्था, तिकालजुत्ता मुणिजंति॥ कस्मिँचिदनुभूते वस्तुनि दृष्ट विस्मयं करोति, विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतो नामेति संटङ्कः / कथंभूतः ? अपूर्वोऽनुभूतपूर्वो *वा / अनुभूतपूर्वः किंलक्षणः ? इत्याह- हर्षविषादोत्पत्तिलक्षणः, शुभे वस्तुन्यद्भुते दृष्टहर्षजननलक्षणः, अशुभेतु विषादजननलक्षण इत्यर्थः / उदाहरणमाह- "अब्भुय" -गाहा / इह जीवलोकेऽद्भुततरं इता जिनवचनात् किमन्यदस्ति, नास्तीत्यर्थः / कुतः ? इत्याहयद्यस्माग्जिनवचनेनार्था जीवादयः सूक्ष्मव्यवहिततिरोहिताऽतीन्द्रियाऽमूर्तादिस्वरूपा अतीतानागत-वर्तमानरूपाः त्रिकालयुक्ता अपि ज्ञायन्त इति / अनु० / “अब्भुए गीए अब्भुए वाइए अब्भुए न?" अद्भुतामाश्चर्यकारि। रा०] अब्भुवगम-पुं०(अभ्युपगम) अङ्गीकरणे, स्था०२ ठा०४ उ०| अब्भुवगमसिद्धंत-पुं०(अभ्युपगमसिद्धान्त) सिद्धान्तभेदे, बृ० सचजं अन्मुविच कीरइ, सेच्छाए कहा स अब्भुवममो उ। सीतो वन्ही गयजूह तणग्गे मग्गुखरसिंगा।। यत अभ्युपेत्य स्वेच्छया अभ्युपगम्य वादकथा क्रियते / यथाशीतो वह्निः, गजयूथं तृणाग्रे, मद्गोर्जलकाकस्य, खरस्य च शृङ्गम्, इत्येषोऽभ्युपगमसिद्धान्तः / बृ०१ उ०। अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः। तद्यथा-किंशब्दः ? इति विचारे कश्चिदाह-अस्तु द्रव्यं शब्दः, सतु किं नित्योऽथाऽनित्य इत्येवं विचारः। सूत्र०१ श्रु०१२ अ० अब्भुवगय-त्रि०(अभ्युपगत) अभि आभिमुख्येनोपगतः। आचा०२ श्रु०३ अ०१ उ०ा अभ्युपगमवति, व्य०७ उ०। संप्राप्ते, पा० / श्रुतसंपदोपसंपन्ने, आ०म०प्र० / अङ्गीकृते, पं०व०१ द्वार। अन्मोवगमिया-स्त्री०(आभ्युपगमिकी) अभ्युपगमेनाङ्गीकरणेन निवृत्ता, तत्र भवा वाऽऽभ्युपगमिकी / स्वयमभ्युपगतायां (वेदनायाम)। स्था०२ ठा०४ उगा या हि स्वयमभ्युपगम्यते, यथा-साधुभिः प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशोल्लु-चनातापनादिभिः शरीरपीडाभ्युपगमनम्। भ०१ श०४ उ०। "दुविहा वेदणा पण्णत्ता / तं जहा-अब्भोवगमिया य उवक्कमिया य" / प्रज्ञा०३४ पद। अभग्ग-त्रि०(अभग्न) न भग्नोऽभग्नः / सर्वथाऽविनाशिते, "एवमादिएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो" | आव०५ अ०। धाला आ०चू०। अभग्गसेण-पुं०(अभग्नसेन) विजयाभिधानचौरसेनापतिपुत्रे, विपा०। तत्कथानकं चेदम् - तबस्स उक्खेवो, एवं खलु-जंबू ! तेणं कालेणं तेणं समएणं पुरिमतालणाम णयरे होत्था, रिद्धि० तस्स णं पुरिमतालस्स उत्तरपुरच्छिमे दिसिभाए, एत्थणं अमोहदंसी उज्जाणे, तत्थ णं अमोहदंसिस्स जक्खस्स जक्खायतणे होत्था, तत्थ णं पुरिमताले महब्बले णामं राया होत्था, तत्थ णं पुरिमतालस्स णयरस्स उत्तरपुरच्छिमे दिसिमाए देसप्पंते अडवी संसया। एत्थ णं सालाडवी णामं चोरपल्ली होत्था, विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा अभितरपाणिया सुदुल्ल-भजलपेरंता अणेगखंडी विदितजणदिण्णनिग्गमप्यवेसा सुबहुयस्स विक्कविजयस्सजणस्स दुप्पवेसा यावि होत्था। तत्थ णं सालाडवीए चोरपल्ली विजए णामं चोरसेणावइ परिवसइ, अहम्मिए, जाव लोहियपाणी बहुणयरणिग्गयजसे सूरे दढप्पहारे साहस्सिए सहवेही असिलट्ठिपढममल्ले,सेणं तत्थ सालाडवी चोरपल्लीए पंचण्हं चोरसयाणं आहिवचं० जाव विहरइ। तए णं से विजए चोरसेणावइ बहूणं चोराण य पारदारियाण य गंठिच्छे याण य संधिभेयाण य खंडपट्टाण य अण्णेसिं च बहूणं छिण्णमिण्णबाहिराऽहियाणं कु डंगेया वि होत्था / तएणं विजयचोरसेणावइपुरिमतालस्स णयरस्स उत्तरपुरिच्छिमिल्लं जणवयं बहुहिं गामघाएहि य णयर