________________ अभग्गसेण 701 - अभिधानराजेन्द्रः - भाग 1 अभग्गसेण घाएहि य गोग्गहणे हि य बंदिग्गहणे हि य पंथकोट्टे हि य खत्तखणणेहिय उवीलेमाणे उवीलेमाणे विद्धंसेमाणे विद्धंसेमाणे तज्जेमाणे तजेमाणे तालेमाणे तालेमाणे णित्थाणे णिद्धणे णिक्कणे करेमाणे विहरइ, महब्बलस्स रण्णो अभिक्खणं अभिक्खणं कप्पाइं गिण्हइ, तत्थ णं विजयस्स चोरसेणावइस्स खंधसिरी णामं भारिया होत्था / अहीण तत्थ णं विजयचोरसेणावइस्स पुत्ते खंधसिरीए भारियाए अत्तए अभग्गसेणे णामं दारए होत्था अहीण०॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमतालणामं णयरे जेणेव अमोहदंसी उज्जाणे तेणेव समोसढे परिसा राया निग्गओ, धम्मो कहिओ, परिसा राया वि गओ। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अन्तेवासी गोयमे० जाव रायमगं समोवगाढे, तत्थ णं बहवे हत्थी पासइ। तए णं तं पुरिसं राया पुरिसा पढमंसि चचरंसि णिसियाविंति, णिसियाविंतित्ता अट्ठचुल्लपिउए अग्गओ घाएइ कसप्पहारेहितालेमाणे तालेमाणे कलुणं काकणिमंसाइंखावेइ, खावेइत्ता रुहिरपाणं च पायतित्ति / तयाणंतरं च णं दोचं पि चचरसि अट्ठलहुमाउयाओ अग्गयो घाएयति, घाएयतित्ता एवं तचे० अट्ठमहापिउए, चउत्थे० अट्ठमहामाउए, पंचमे पुत्ता,छट्टे सुण्हा, सत्तमे जामाउया, अट्ठमे धूयाओ, णवमे णत्तुया, दसमे णत्तुयओ, एकारसे णत्तुयावइ, बारसमे णइणीओ, तेयारसमे उस्सियपतिया, चउद्दसमे पिउस्सियाओ, पण्णरसमे मासियाओ पझ्याओ, सोलसमे मासियाओ०,सत्तरसमे मासियाओ०, अवारसमे अवसेसं मित्तणाइणियगसयणसंबंधिपरिजणं अग्गओ घायंति, घायंतित्ता कसप्पहारेहिं तालेमाणे तालेमाणे कलुणं काकणिमसाई खावेइ रुहिरपाणं च पाएइ / तए णं से भगवं गोयमे तं पुरिसं पासइ, पासइत्ता अयमेयारूवे अज्झवत्थिये 5 समुप्पण्णे० जाव तहेव णिग्गए एवं क्यासी- एवं खलु अहं भंते ! से णं भंते ! पुरिसे पुव्वभवे के आसी० जाव विहरइ। एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे भारहे वासे पुरिमताले णामं णयरे होत्था, रिद्धि०३ तत्थणं पुरिमताले उदये णामं राया होत्था, महया० तत्थ णं पुरिमताले निन्नए णामं अंडयवाणियए होत्था, अड्डे० जाव अपरिभूए अहम्मिए० जाव दुप्पडियाणंदे / तस्स णं णिण्णियस्स अंडयवाणियस्स बहवे पुरिसा दिण्णभत्तिभत्तवेयणा कल्ला-कल्लिं कोहालियाओ य पत्थियाए पडिए गेण्हइ,गेण्हइत्ता पुरिमतालस्स णयरस्स परिपेरंते सुबहुकाकअंडए य घूतिअंडए य पारेवइटेट्टिमिखगिमयूरिकुकुडिअंडए य अण्णेसिं चेव बहूणं जलयरथलयरखहयरमाईणं अंडाई गेण्हइ, गेण्हइत्ता पत्थियपडिगाइं भरेइ, भरेइत्ता जेणेव निण्णए अंडयवाणियए तेणेव उवागच्छइ, उवागच्छइत्ता णिण्णयस्स अंड्यवाणियस्स उवणेइ, तएणं तस्स णिण्णयस्स अंडयवाणियस्स बहवे पुरिसा दिण्णभए बहवे कायअंडए य० जाव कुकुडअंडए य अण्णेसिं च बहूणं जलथलखेचरमाईणं अंडए तवएसु य कंडएसु य भजणएसु य इंगालेसु य तलिंति भजंति सोल्लिति, तल्लिता भजंता सोल्लिताय रायमग्गं अंतरावणंसि अंडयपणियणं वित्तिं कप्पेमाणे विहरइ, अप्पणो वियणं से णिण्णए अंडयवाणियए तेसिं बहूहिं कायअंडएहि य० जाव कुकुडिअंडरहिय सोल्लेहिं तल्लि भजे सुरं च 4 आसाए०४ विहरइ / तए णं से णिण्णए अंडए एयकम्मे० 5 सुबहुपावं समज्जित्ता एगं वाससहस्सं परमाउं पालइ, पालइत्ता कालमासे कालं० तचाए पुढवीए उक्कोससत्तसागरोवमद्वितीएसु जेरइएसुणेरइयत्ताए उववण्णे। से णं ताओ अणंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेणावइस्स खंदसिरीए भारियाए कुञ्छिसि पुत्तत्ताए उववण्णे, तएणं से खंदसिरीभारियाए अण्णया कयाई तिण्हं मासाणं बहुपडिपुण्णाणं इमेयारूवे दोहले पाउब्भूएधण्णाओणं ताओ अम्मयाओ०४ जाणं बहूहि मित्तणाइणियगसयणसंबंधिपरियणमहिलाएहिं अण्णे हि य चोरमहिलाहिं सद्धिं संपरिवुडा ण्हाया० जाव पायच्छित्ता सव्वालंकारभूसिया विउलं असणं पाणं खाइमं साइमं सुरं च० 5 आसाएमाणे० 4 विहरइ / जिमियभुत्तुत्तरागयाओ पुरिसणेवत्थिया सण्णद्ध० जाव पहरणावरणाभरिएहि य फ्लएहिं णिक्टिाहिं असीहि अंसागएहि तोणे हिं सजीवेहिं धणू हिं समुक्खित्तेहिं सरेहिं समुल्लावेलियाहि य दामाहिं लंबियाहिं उसारियाहिं उरुघंटाहिं छिप्पत्तरेणं विज्जमाणे विजमाणे महया महया उक्किट्ठ०जाव समुहरवभूयं पिव करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंताओ लोएमाणीओ लोएमाणीओ आहिंडमाणीओ आहिंडमाणीओ, दोहलं विर्णिति, तं जइ अई अहं पि बहूहिं णाइणियगसयणसंबंधि-परियणमहिलाई अण्णेहि सालाडवीए चोरपल्लीएसव्वओ समंता ओलोएमाणीओ ओलोएमाणीओ आहिंडमाणीओ आहिंडमाणीओ दोहलं विणिज्जामि त्ति कटु तंसि दोहलंसि अवणिजमाणंसि० जाव ज्झियामि / तए णं से विजए चोरसेणावई खंदसिरीभारियं ऊहय० जाव पासइ,एवं क्यासी-किण्हं तुम्हं देवा० ऊहय० जाव झियासि ? तए णं सा खंदसिरी भारिया विजयं एवं वयासी- एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं० जाव झियामि, तए णं से विजये चोरसेणावइ खंदसिरीभारियाए अंतियं एयमटुं सोचा णिसम्म खंदसिरीभारियं एवं वयासी