________________ अब्भुट्ठाण 699 - अभिधानराजेन्द्रः - भाग 1 अब्भुणय अस्माकं पूर्वस्मिन् गच्छे वसतामाचार्यस्य चक्रमणादिषु वारं वारं संयमकामिना संयमाभिमुखेन साधुना मोक्तव्योऽसौ, नाऽऽश्रयणीय इति अभ्युत्थानेन कटी भग्ना, अथाऽसौ नाभ्युत्थीयते, तदाशोधिं प्रायश्चित्तं भावः ! गाथायां प्राकृतत्वादिकारस्य दीर्घत्वम्। प्रयच्छति, गाढंच खरपरुषैः खरण्टयति, अस्मिस्तुगच्छेन प्रायश्चित्तं, प्रकारान्तरेण प्रायश्चित्तमभिधित्सुः प्रस्तावनामाहन च खरण्टना, अतोऽनिरोधोऽनियन्त्रणा, तेन सुखं सुखदायी वासोऽत्र अयमपरो उ विकप्पे, पुव्वावरवाहय त्ति ते बुद्धी। 'णे' अस्माकं भविष्यति, तिष्ठामो वयमत्रेति कृत्वा तत्रैव तिष्ठेयुः, न भूयः लोए वि अणेगविहं, नणु भेसज मो रुजोवसमे।। स्वगच्छंगच्छेयुः। अयमग्रेतनगाथायां वक्ष्यमाणोऽपरः प्रायश्चित्तस्य विकल्पः जे पुण उज्जयचरणा, पंजरभग्गो न रोयए ते उ। प्रकारः / अत्र परः प्राह-पूर्वापरव्याहतमिदम्, पूर्वमन्यादृश अन्नत्थ वि सइरत्तं, न लब्भई एति तत्थेव // प्रायश्चित्तमुक्त्वा यदिदानीमन्यादृशमभिधीयते, तदेतत् पूर्वाये पुनरुद्यतचरणाः स्वल्पेऽप्यनभ्युत्थानादावपराधे सम्यक्प्रति- परविरुद्धमिति ते तव बुद्धिः स्यात्। तत्रोच्यते-ननु लोकेऽपि रुजोपशमे नोदनाकारिणः, तान् पञ्जरभग्नो न रोचयति, न रुचिपथं विधातव्ये यथा त्रिफलात्रिकटुकादिभेदादनेकविधं भेषजं, 'मो' प्रापयति / चिन्तयति च -अन्यत्रापि गच्छान्तरे स्वैरित्वं स्वातन्त्र्यं न पादपूरणे / प्रयुज्यमानं दृष्टमेव, एवमत्राप्येकस्यैवान-भ्युत्थानस्यतथा लभ्यत इति विचिन्त्य तत्रैव स्वगच्छे एति समागच्छति। क्षेत्रमहाजनादिभेदेनानेकविधं प्रायश्चित्तमभिधीयमानं न विरुद्ध्यते। अत्र संयमाभिमुखोऽसौ समागतस्ततः किम् ? इत्याह इत्थं पराभिभूतं परिहत्य प्रायश्चित्तमाहचरणोदासीणे पुण, जो विप्पजहाय आगतो समणो। वीयारसाहुसंजइ-निगमघडासंघरायसहिए तु। सो तेसु पविसमाणो, सड्ढं वड्डेइ ओभओ वि॥ लहुगो लहुगा गुरुगा, छम्मासा छेदमूलदुर्ग / यः पुनः श्रमणश्चरणोदासीनान् पार्श्वस्थादीन् सुखशीलविहारिणो आचार्य विचारभूमेरागतं नाऽभ्युत्तिष्ठन्ति, मासलघु, साधुभिः विप्रहाय संयमाभिमुखः समागतः, स तेषु गच्छान्तरीयेषु साधुषु प्रविशन् सममायातमनभ्युत्तिष्ठतां चतुर्लघवः, संयतीभिः समं चतुर्गुरवः, निगमैः उभयेषामपि साधूनां श्रद्धां वर्द्धयति। तथाहि-यत्र गच्छे असौ प्रविशति, पौरवणिग्विशेषैः समं षड्लघवः, घटया महत्तरा-दिगोष्ठीपुरुषस मवायलक्षणया समं छेदः, संघेन समं मूलम्, राज्ञा सममनवस्थाप्यम्। तदीयाः साधवः चिन्तयन्तिएष "सुन्दरा अमी" इति परिभाव्याऽस्माकं (सहिए त्ति) संघसहितेन राज्ञा सममा-यातमनभ्युत्तिष्ठतां पाराश्चिकम्। मध्ये प्रविशति, अतः सुन्दरतरं कुर्महे। यस्मादपि गच्छादायातः तदीया अपि चिन्तयन्ति -अस्मान् सुखशीलानिति विज्ञायैव गच्छान्तरं गच्छति, गतमभ्युत्थानम्। बृ०३ उ०। (यत्राऽवसरे यैर्वा कारणैरभ्युत्थानंन कर्तव्यं, तदेतत् सर्व 'अइसेस' शब्देऽस्मिन्नेव भागे 24 पृष्ठे दर्शितम्) अतो वयमुद्यता भवाम इति / अथाऽसौ संयमाऽभिमुखस्तत्राऽपि पुन तत्करिष्यामीत्यभ्युपगमे, स्था०३ ठा०३ उ० प्रयत्ने, स्था०२ सामाचारीहापन प्रतिनोदनाया अभावं च पश्यति, ततश्चिन्तयति ठा०१ उ०। आसनत्यागरूपे, संभोगाऽसंभोगस्थाने यथा इत्थ वि मेराहाणी, एते विहु सारवारणामुक्का। पार्श्वस्थादेरभ्युत्थानं कुर्वस्तद्वि-संभोग्यः। स०१२ सम०ा प्रव०आव० अन्ने वयइ अभिमुहो, तप्पचयनिजराहाणी॥ आ०चू०। गुरूनागतान् दृष्ट्वा स्वकीयस्थानादूर्वीभवने, उत्त०३३ अ०। अत्रापि गच्छे, न केवलं पूर्वस्मिन्नित्यपिशब्दार्थः / मर्यादाया (अभ्युत्थाने दण्डकः 'सक्कार' शब्दे दर्शयिष्यते) (त्रिभिः स्थानैर्देवा अभ्युत्थानादिसामाचार्या हानिरवलोक्यते, एतेऽपि च साधवः ____ अभ्युत्तिष्ठेयुरिति 'मणुस्सलोय' शब्दे दर्शयिष्यते)। सारणवारणया मुक्ताः परिस्फुटं प्राक्तनगच्छसाधव इव निरर्गलाः | अन्मुट्टित्तए-अव्य०(अभ्युत्थातुम्) अभ्युपगन्तुमित्यर्थे, स्था०२ ठा०१ समीक्ष्यन्ते, अतः को नामामीषां समीपे स्थास्यतीति मत्वा स उ० संयमामिमुखः साधुरन्यान् गच्छान्तरीयान् साधून व्रजति प्रवि अन्मुट्ठिय-त्रि०(अभ्युत्थित) कृतोद्यमे, "अब्भुट्ठियं रायरिसिं, शति। प्रविशतु नाम गच्छान्तरं, का नो हानिरिति चेत् ? अत आह पव्वजाठणमुत्तमं / उत्त०६ अ० "अब्भुट्टिएसु मेहेसु' प्रर्वषणाय तत्प्रत्ययातस्य साधोः संयमानुपालनोपष्टम्भकारणहेतुका या निर्जरा, कृतोद्यमेषु, ज्ञा०१ अ० प्रारब्धे, ध०३ अधि। अभ्युदिते, उत्त०६ अ०। तस्या हानिः प्राप्नोति, सान भवतीत्यर्थः।। आह -किं कारणमसौ तेषु तत्र विशति? इत्याह अब्भुढेत्ता-त्रि०(अभ्युत्थात) अभ्युपगन्तरि, स्था०५ ठा०१ उ०। जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि। अन्मुडेयव्व-त्रि०(अभ्युत्थातव्य) अभ्युपगन्तव्ये, स्था०५ ठा०1 सो उ अगच्छो गच्छो, संजमकामीणा मोत्तव्यो / / अब्भुण्णय-त्रि०(अभ्युन्नत) उन्नतिमति, ज्ञा०१ अ० "अब्भुविस्मृते क्वचित् कर्तव्ये भवतेदं न कृतमित्येवंरूपा स्मारणा सारणा, प्रणयरइयतलिणतंबसुइनिद्धनखा'' अभ्युन्नता रतिदाः सुखदाः, अकर्तव्यनिषेधो वारणा, उपलक्षणत्वादन्यथा कर्तव्यमनाभोगादिना अथवा रचिता इव रचिताः, तलिनाः प्रतलाः, ताम्रा आरक्ताः, अन्यथा कुर्वतः सम्यक् प्रवर्तना प्रेरणा, वारितस्यापि पुनः पुनः शुचयः पवित्राः,स्निग्धाः कान्ताः, नखा येषां ते तथा / प्रश्न०४ प्रवर्तमानस्य खरपरुषोक्तिभिः शिक्षणं प्रतिनोदना:एताः सारणादयो यत्र आश्र०द्वा०। "अब्भुण्णयपीणरइयसंठियपओहरा" अभ्युन्नतागच्छे न सन्ति, स गच्छ गच्छकार्याकरणादगच्छे मन्तव्यः / अत एव वुचौ पीनौ स्थूलौ रतिदौ सुखप्रदौ संस्थितौ विशिष्टसंस्थानवन्तौ स