________________ अब्भुट्ठाण 697- अभिधानराजेन्द्रः - भाग 1 अब्भुट्ठाण पूयंति पूइयं इत्थियाउ पाएण ताउ लहुसत्ता। योगत्रयेऽपि व्यापार्यमाणे दोषा यथा च गुणा भवन्ति, तदेतत् एएण कारणेणं, पुरिसेसुं इत्थिया एत्थ // प्रतिपादयतिइह स्त्रियः प्रायेण पूजितं पूजयन्ति, यमेवाचार्यादिकं मणो य वाया काओ अ, तिविहो जोगसंगहो। साधुश्रावकादिभिरभ्युत्थादिना पूज्यमानं पश्यन्ति, तस्यैव पूजा ते अजुत्तस्स दोसाय, जुत्तस्स य गुणावहा।। विदधति, ताश्च स्त्रियः प्रायेण लघुसत्त्वास्तुच्छाशया भवन्ति / ततः मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसंग्रहो भवति, साधुभिरनभ्युत्थीयमानमाचार्य गाढतरं परिभवबुद्ध्या पश्यन्ति, न संक्षेपतस्विधा योगो भवतीत्यर्थः। ते मनोवाक्काययोगा अयुक्तस्य किमप्येष आचार्यो जानाति, नवाऽयं विशिष्टगुणवान् संभाव्यते, अन्यथा अनुपयुक्तस्य दोषाय कर्मबन्धाय भवन्ति, युक्तस्य तु त एव किमेते साधयो नाभ्युत्तिष्ठन्ति, एवमेतेन कारणेन पुरुषेषुसाधुश्रावकादिषु गुणावहकर्मनिर्जराकारिणः संपद्यन्ते। पूर्व लघुतरप्रायश्चित्तमुक्त्वा पश्चात् स्त्रियोऽधिकृत्य गुरुतरमुक्तम्। इदमेव भावयतिअथ राज्ञा सार्द्ध समागतस्याऽनभ्युत्थाने किं कारणं जह गुत्तस्सिरियाई,न होंति दोसा तहेव समियस्स। पाराञ्चिकम् ? इत्याह गुत्तीठियप्पमायं, रुंभइ समिई सचेट्ठस्स॥ पाएणिद्धा एंति महायणेण समं फातिं दोसो गच्छइ एएसु तणु यथा किल मनोवाकायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्त-गमनादिक्रिया वि गझं वक्कं होज कहं वा परिभूते वेडुजं वा कुत्थियवेसम्मि समुत्था दोषा न भवन्ति, तथैव समितस्यापि चङ्क्रमणं कुर्वत मणुस्से वट्टा ईर्यादिप्रत्यया दोषा न भवन्त्येव / किं कारणम् ? इत्याह-यदा किल राजादय ऋद्धिमन्तः प्रायेण बाहुल्येन महाजनेन सामन्त गुप्तिषु मनोगप्त्यादिषु स्थितो भवति, तदा योऽगुप्तिप्रत्ययः प्रमादस्तं मन्त्रिमहत्तमादीनां महता समवायेन समं समागच्छन्ति, ततएतेषु तनुरपि निरुणद्धि, तन्निरोधाच तत्प्रत्यय कर्मापि न बध्नाति, यस्तु समितौ स्वल्पोऽपि अनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र स्थितः, सचेष्टस्य यः प्रमादो , यश्च तत्प्रत्ययः कर्मबन्धस्तयोनिरोधं विदधाति। विस्तरतीति भावः। अपि च- साधुभिरनभ्युत्थीयमाने आचार्यः परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः / परिभूतस्य च वाक्यं वचनं कथं परः प्राह-यो गुप्तः स समितौ भवत्युत नेति ? यो वा समितः स गुप्तो नाम राजादीनां ग्राह्यमुपादेयं भवेत् ? वैडूर्यमिव रत्नं कुत्सितवेषे भवत्युत नेति? अत्रोच्यतेकार्पटिकवेषधारिणि मनुष्ये वर्तमानं यथा तदीये हस्ते स्थितं सदनय॑मपि समितो नियमा गुत्तो, गुत्ते समियत्तणम्मि भइअव्वो। तन्न जनस्योपादेयम्, एवं गुरूणामपिधर्मकथावाक्यं गाम्भीर्यमाधुर्यगुणै- कुसलवइमुदीरंतो, जं वइसमितो वि गुत्तो वि।। रनय॑मपि परिभूततया न राजादीनामुपादेयं भवति / तदनुपादेयतायां इह समितयः प्रतीचाररूपा इष्यन्ते, गुप्तयस्तु प्रतीचाराच तेषां सम्यग्दर्शना-दिप्रतिपत्तिरपिन भवति, अतोराज्ञा सार्द्ध समायाते ऽप्रतीचारोभयरूपाः। प्रतीचारो नाम कायिको वाचिको व्यापारः, ततो अनभ्युत्थी-यमाने पाराञ्चिकम्। यः समितः सम्यग्गमनभाषणादिचेष्टायां प्रवृत्तः, स नियमाद् गुप्तो गुप्तियुक्तो परः प्राह-युक्तं प्रश्नवणभूम्यादेरागतस्याभ्युत्थानम्, यत्तु चङ्क्रमणं मन्तव्यः। यत्र गुप्तः समितत्वे भक्तव्यो विकल्पनीयः, तत्र समितः कथं कुर्वतोऽभ्युत्थानं, तन्नाऽस्माकं युक्तिक्षमं प्रतिभाति / नियमाद् गुप्तः ? इत्याह- कुशलां निरवद्यतादिगुणोपेतां वाचमुदीरयन् यतः यस्माद्वाक्समितोऽपि गुप्तोऽ-पि। किमुक्तं भवति?-यः सम्यगनुविचिन्त्य निरवद्या भाषां भाषते, स भाषासमितोऽपि वाग्गुप्तोऽपि च भवति, अवस्सकिरियाजोगे, वटुंते साहुपूजया। गुप्तेरप्रतीचाररूपतयाऽप्यभिधानात् / अतः समितो नियमाद् गुप्त इति। परिफग्गुं तु पासामो, चंकमंते वि उट्ठाणं / / गुप्तः समितत्वे कथं भजनीयः? इत्याहविचारविहारादिको योऽवश्यंकर्तव्यः क्रियायोगस्तत्र वर्तमानो यदा जो पुण कायवईओ, निरुज्झ कुसलं मणं उदीरेइ। समागच्छति, तदा साध्वी श्रेयसी, तस्यपूज्यता।यदातुचङ्कमणं करोति, चिट्ठइ एक्कग्गमणा, सो खलु गुत्तोन समितो उ॥ तदा निरर्थको योगो वर्तते। अतश्चक्रमत्यपि गुरौ यदुत्थानं तत्परिफल्गु यः पुनः कायवाचौ निरुध्य कुशलं शुभं मन उदीरयन् एकाग्रमना निर्मूलमेव पश्यामः / यत उक्तं भगवत्याम्-"जावं च णं से जीवे आरंभे धर्मध्यानाधुपयुक्तचित्तः तिष्ठति, स खलु गुप्त उच्यते, न समितः वट्टइ, संरंभे वट्टइ, तावं चणं तस्स जीवस्स अंतकिरियान भवइ / अत्र प्रतीचाररूपत्वात् / यस्तु कायवाचौ सम्यक् प्रयुक्ते, स गुप्तोऽपि सूरिप्रतिविधानमाह समितोऽपि मन्तव्यः। कामं तु एअमाणो, अरंभाईसु वट्टई जीवो। अथ समितिगुप्तीनां परस्परमवतारं दर्शयन्नाहसो उ अणट्ठी णट्ठो, अवि बाहूणं पि उक्खोवे / / वायगसमिई बिइया, तइया पुण माणसी भवे समिई। काममनुमतं,यदेष जीवएजमान आरम्भादिषु कर्मबन्धकारणेषु वर्तते, सेसा उ काझ्या उ, मणो उसव्वासु अविरुद्धो॥ स तु, स पुनः परस्पन्दोऽनर्थी निष्कारणं, नेष्टो नाभिमतः / अपि वाचिक समितिः, सा द्वितीया वाग्गुप्तिमन्तव्या। यदा किल बाह्रोरुत्क्षेपे बाहूत्क्षेपमात्रेऽपि, किं पुनः चक्रमणा-दिरित्यपिशब्दार्थः / भाषासमितो भवति, तदा यथा भाषाया असमितिप्रत्ययकर्मबन्धं अर्थादापन्नं- यः सार्थकः चङ्क्रमणा-दियापारः, स इष्ट एवेति। निरुणद्धि तथाऽवाग्गुप्तिप्रत्ययमपि कर्मबन्धं निरुणद्धि, एवं अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा | भाषासमितिवाग्गुप्त्योरेक त्वम् / तृतीयं पुनरेषणाख्या समि