SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ अब्भणुण्णाय 691- अभिधानराजेन्द्रः - भाग 1 अब्भास असद्भूतेन दुष्टाभिसन्धित्वादशोभनरूपेणाचौरेऽपि चौरोऽ-यमित्यादिना (अब्भक्खाणेणं ति) आभिमुख्येनाख्यानं दोषा-विष्करणमभ्याख्यानं, तेन अभ्याख्याति बूते / (कहप्पगार त्तिकथंप्रकाराणि ? किंप्रकराणीत्यर्थः / (तहप्पगारत्ति) अभ्या-ख्यानफलानीत्यर्थः / / (जत्थेव णमित्यादि) यत्रैव मानुषत्वा-दावभिसमागच्छति उत्पद्यते, तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म, ततः पश्चाद्वेदयति निर्जरयतीत्यर्थः / भ०५ श०७ उ०। अब्भणुण्णाय-त्रि० (अभ्यनुज्ञात) कर्तव्यतयाऽनुमते, स्था० 5 ठा०१ उ०॥ अब्भत्थ-त्रि० (अभ्यस्त) अभि-अस्-क्त / पौनःपुन्ये नैक -- जातीयक्रियाकर्मणि पुनःपुनरावर्तिते, "शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्" / "उभे अभ्यस्तम्" / / 6 / 1 / 5 / / उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः।"नाभ्यस्ताच्छतुः"।७।१।७। "अभ्यस्तस्यच"।६।१।३३। वाच०। गुणिते, विशे०। आ०म०॥ पं०व०॥ अब्मत्थणा-स्त्री० (अभ्यर्थना) परस्परप्रवर्तनायां त्वं ममेदं कार्यममुष्य वा कुरु' इत्येवं रूपायाम्, पञ्चा० 11 विव०। "जइ अब्भत्थे अपरं, कारणजाते करेज सो को वि / तत्थ वि इच्छाकारो, न कप्पइ बलामिओगाओ" ||१आ० म० द्वि०। (अभ्यर्थनायां मरुकदृष्टान्तः "इच्छक्कार" शब्दे द्वितीयभागे 575 पृष्ठे दर्शयिष्यते) अब्भपडल-न० (अभ्रपटल) मेघवृन्दे, पृथिवीकायपरिणामविशेषे च / (अभ्रकस्तबक)। "अडभपडलपिंगलुजलेण" (छत्रेण) अभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं, पिङ्गलं च कपिशं सुवर्णकच्छिकानिर्मितत्वात् उज्ज्वलं निर्मलं यत्तत्तथा / अथवा अभ्रमभ्रकं | पृथिवीकायपरिणामविशेष-स्तत्पटलमिव पिङ्गलं चोज्ज्वलं च तत्तथा। तेन। औ०। सूत्र०। जी० / प्रज्ञा०। अब्भपिसाय-(देशी) राहौ, दे० ना०१ वर्ग। अब्भबालुया-स्त्री० (अभ्र वालुका) अभ्रपट लमिश्रवालुकारूपे खरबादरपृथिवीकायभेदे, प्रज्ञा०१पद / जी०। सूत्र०। अन्भरहिय-त्रि० (अभ्यर्हित) राजामात्यादिपुत्रे गौरविके, (बृ०) राजमान्ये,बृ०१ उ०। नि० चू०। अब्भराग-पुं० (अभ्रराग) सायं सूर्यकरयोगाद् मेघानां नानावणे, प्रज्ञा० १७पद। अब्मरुक्ख-पुं०(अभ्रवृक्ष) अभ्रात्मको वृक्षोऽभ्रवृक्षः। भ०३ श०६ उ०। वृक्षाकारेण परिणतेऽभ्रे,जी०३ प्रति०। अनु०। अब्भवद्दलय-न० (अभ्रवालक) अभ्ररूपं वारो जलस्य दलकं कारणमभ्रवालकम् / मेघे, भ० 15 श०१ उ०। अभ्र आकाशे वार्दलकमभ्र वादलकम् / नभोगतमेघे, "अब्भवद्दलयाई विउव्वई" / आ० म०प्र०। अभ्राणि मेघास्तैर्वार्दलकम् / मेघैः कृते, स्था० 3 ठा०३ उ०रा० अब्भसंझा-रत्री० (अभ्रसन्ध्या) सन्ध्याकाले नीलाद्यभ्रपरिणती, जी० 3 प्रति०। अब्मसंथड-न० (अभ्रसंस्तृत) मेघैराकाशाच्छादने, स्था० 4 ठा० 4 उ०1 अब्भसण-न० (अभ्यसन) अभि-अस्-ल्युट् / अभ्यासे, पौनः पुन्येनैकक्रियाकरणे पुनःपुनरावर्त्तने, वाच० "अब्भसणं ति वा गुणणं ति वा एगट्ठा" / दशा० 1 अ०। अब्भसिय-अव्य० (अभ्यस्य) अभ्यासीकृत्येत्यर्थे, द्रव्या०६ अध्या०। अन्महिय-त्रि० (अभ्यधिक) अत्यर्थे, प्रश्न० 4 आश्र० द्वा० / भ० / "अब्भहियभीमभेरवप्पगारेणं" / अभ्यधिकं यथा भवत्येवं भीमभैरवोऽतिभीष्मो रवप्रकारो यस्य स तथा तेन (वनदवेन) ज्ञा०१ अ०। प्रज्ञा०।"अब्भहियं सोभितुमाढत्तो" | आ० म० प्र०। "अब्भहियरायतेयलच्छीए' / कल्प० 3 क्षण। अब्भहियतरग-त्रि० (अभ्यधिकतरक) विपुलतरे (विस्तीर्णे) नं०। अब्भागम-पुं० (अभ्यागम) आभिमुख्येनाऽऽगम्यतेऽत्र। अभि-आ-गम्क्त-अप्। युद्धे, कर्मणि अप्। अन्तिके, करणे अप। विरोधे, भावे अप। अभ्युत्थाने, अभिघाते च अभिमुखगमने, वाच०। प्रा० / आसन्नवासे, नि० चू०२ उ०। अन्मागमिय-पुं० (अभ्यागमिक) आगन्तुकेषु, सूत्र०१ श्रु० 2 अ०३ उ०। अब्भागय-पुं० (अभ्यागत) अभि-आ-गम्-क्त / भिन्नग्रामीणे गृह गतेऽतिथौ, वाच० / “तिथिपर्वोत्सवाः सर्वे, येन त्यक्ता महात्मना। अतिथिं तं विजानीया-च्छेषमभ्यागतं विदुः" ||1|| इत्यतिथेर्भेदोऽस्य / आचा०१ श्रु०२ अ०२ उ०। अभावगासिय-न० (अभ्रावकाशिक) सहकारादेर्मूलाधो-भागवर्तिनि प्रतिश्रये, बृ०२ उ०। अब्भास-पुं० [अभ्यास(श)] अभ्यसनमभ्यासः / अशूड् - व्याप्तावित्यस्याभिपूर्वस्य घञ्। कर्म०५ कर्म०। हेवाके, स्था० 4 ठा० 4 उ०।परिचये, षो०१ विव० / गुणने, अनु०। भावनायाम्, "अब्भास त्ति वा भावण त्ति वा" (एकार्थम्) बृ०१ उ० / अभ्या-सादेव हि सर्वक्रियासु सुकौशलमुन्मीलति, अनुभवसिद्धं चेदं लिखनपठनसंख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषाम् / उक्तमपि-"अभ्यासेन क्रियाः सर्वाः, अभ्यासात्सकलाः कलाः। अभ्यासाद् ध्यानमौनादि, किमभ्यासस्य दुष्करम् ?" ||1|| निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्यापि तदनुवृत्तिः स्यात् / यत उक्तम्- "जं अब्भासंइ जीवो, गुणं च दोसं च एत्थ जम्मम्मि।तं पावइ परलोए, तेण य अब्भासजोएणं' ||1|| ध०२ अधि०। अत्र दृष्टान्तः - कश्चिद् गोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिके नयत्यानयतिवा ततोऽसावनेनैवक्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्स-मुत्क्षिपन्नभ्यासवशाद् द्विहायनं त्रिहायणमप्युत्क्षिपत्येव साधुरप्यभ्यासात् शनैः शनैः परीषहोपसर्गजयं विधत्त इति। सूत्र०१श्रु०११ अ०। ध्याने, एकावलम्बनेन मनःस्थैर्ये च / विशे० 'तत्राऽभ्यासः स्थितौ श्रमः" तत्राऽभ्यासः स्थितौ वृत्तिरहितस्य चित्तस्य स्वरूप-निष्ठे परिणामे श्रमो यत्नः पुनःपुनस्तथात्वेन चेतसि निवेशनरूपः / तदाह - "तत्र स्थितौ यत्नोऽभ्यास इति / " स च चिरं चरिकालं नैरन्तर्येणादरेण चाश्रितो दृढभूमिः स्थिरो भवति / तदाह- "स तु दीर्धकालनैरन्तर्यसत्कारसेवितो दृढभूमिरिति / द्वा० 11 द्वा० /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy