________________ अब्भास 692 - अभियानराजेन्द्रः - भाग 1 अब्भुगय शुद्धोऽभ्यास: विशिष्टोत्तरावस्था-विशेषभाजौ मार्गाभिमुखमार्गपतितौ, अविरतसंम्यअभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः। ग्दृष्ट्यादयश्च गृह्यन्त इति। ध०१ अधि०। कुलयोग्यादीनामिह, तन्मूलाधानयुक्तानाम् // 13|| | अब्भासकरण-न० (अभ्यासकरण)पार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव (अभ्यासोऽपीत्यादि) अभ्यासोऽपि परिचयोऽपि, प्रायो बाहुल्येन, संस्थानलक्षणे संभोगभेदे, स० 6 सम० / व्य० / ये प्रभूतजन्मानुगोऽनेकजन्मानुगतो, भवति जायते, शुद्धो निर्दोषः, अभ्यासगतास्तेषामात्मसमीपवर्तित्वकरणे, व्य०३ उ०। कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयो गिप्रवृत्तचक्र - अब्भासग-पुं० (अभ्यासक) निक्षेपे, "णिक्खेवो स्थापनाऽभ्यासक प्रभृतीनामिह प्रक्रमे, तासां मैत्र्यादीनां मूलाधानं मूलस्थापनं इत्यनान्तरम्' आ० चू०१ अ०। बीजन्यासस्तद्युक्तानाम् / कुलयोगिलक्षणं चेदम् - "ये योगिनां कुले अन्मासगुण-पुं० (अभ्यासगुण) गुणभेदे, सच भोजनादिविषयः / तद्यथाजातास्तद्धर्मानुगताश्च ये / कुलयोगिन उच्यन्ते, गोत्रवन्तोऽपि तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति, नाऽपरे" ||1|| गोत्रयोगिनश्च - "सामान्येनोत्तमा भव्याः, सर्वत्राऽद्वेषिणश्च उपरतरुदितश्च भवति / यदि वाऽभ्यासवशात्सतमसेऽपि ते / दयालवो विनीताश्च, बोधवन्तो जितेन्द्रियाः" ||1|| कवलादेर्मुखविवरप्रक्षेपाद् व्याकुलितचेतसोऽपि च तुदद्गात्रइत्याद्यभिधानात् / / 13 // कण्डूयनमिति। आचा०१श्रु०२ अ०१ उ०। कस्य पुनरयमभ्यासः शुद्धो भवति ? इत्याह अन्मासजणियपसर-त्रि० (अभ्यासजनितप्रसर) आसेवनोद्-भूतवेगे, अविराधनया यतते, यस्तस्याऽयमिह सिद्धिनुपयाति। पं०व०१द्वा०। गुरुविनयः श्रुतगर्भो, मूलं चास्या अपि ज्ञेयः ||14|| अब्मासत्थ-त्रि० (अभ्याशस्थ) निकटवर्तिनि, व्य०६ उ०। (अविराधनयेत्यादि) विराधना अपराधासेवनं, तनिषेधा- अब्भासवत्तिअ-न० (अभ्याशवर्तित्व)अभ्याशो गौरव्यस्य समीपं, तत्र दविराधनया हेतुभूतया, यतते प्रयत्नं विधत्ते, यः पुरुषस्तस्य वर्तितुं शीलमस्येत्यभ्याशवर्ती, तद्भावोऽभ्याशवर्तित्वम्। भ०२५ श० प्रयतमानस्यायमभ्यासः, इह प्रस्तुते, सिद्धिमुपयाति सिद्धिभाग 7 उ01 गुरुपादपीठिकाप्रत्यासन्नवर्तित्वलक्षणे लोकोपचारविनये, व्या० भवति / गुरुविनयः प्रागुक्तः, श्रुतगर्भ आगमगर्भो, मूलं च कारणं चास्या 1 उ०।औ० स्था० ग०। अप्यविराधनाया, ज्ञेयो ज्ञातव्यः। षो०१२ विव०।। *अभ्यासप्रत्यय-पुं० अभ्यासो हेवाको वर्णनीयासन्नता वा प्रत्ययो अथाऽभ्यासभेदाः निमित्तं यत्र दीयते, तदभ्यासप्रत्ययम् / हेवाकेन वर्णनीयासन्न-तया वा अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं। प्रकाशनादौ, एतेन सतोगुणान् दीपयति। दृश्यते ह्यभ्यासान्निर्विषयाऽपि धम्मम्मि अणुहाणं, जहुत्तरपहाणरूवं तु ||1|| निष्फलाऽपि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति। एअंच ण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए। स्था० 4 ठा० 4 उ०। नि० चू०। भावेण य परिहीणं, धम्माणुट्ठाणमो किह णु // 2 // *अभ्यासप्रीतिक-न० अभ्यासे प्रीतिकं प्रेम अभ्यासप्रीतिकम्। ववहारओ उ जुज्जइ, तहा तहा अपुणबंधगाईसु।। इति।। लोकोपचारविनयभेदे,भ०२ श०५ उ०। एतदर्थो यथा- अन्ये आचार्या वते-त्रिविधं त्रिप्रकार अब्मासवित्ति-स्त्री० (अभ्याशवृत्ति) नरेन्द्रादीनां समीपेऽवस्थाने, दश० सततविषयभावयोगतः, योगशब्दस्य प्रत्येकमभिसंबन्धात् 6 अ०१ उ०। सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात्सतताभ्यास- अन्मासाइयसय-पुं० (अभ्यासातिशय) अभ्यासप्रकर्षे, षो० 10 विव० / विषयाभ्यास-भावाभ्यासयोगादित्यर्थः। नवरं केवलं धर्मेऽनुष्ठानं यथोत्तरं अब्भासासण-न० (अभ्याशासन) उपवरणीयस्यान्तिकेऽवस्थाने, स० प्रधानरूपम्, तुरेवकारार्थः / यदुत्तरं, तदेव सततं प्रधानमित्यर्थः / तत्र 61 सम०। सतताभ्यासो-नित्यमेव मातापितृ-विनयादिवृत्तिः / विषयाभ्यासो- अन्मासिय-त्रि० (अभाषित) द्रविडादिदेशोद्भवे, बृ०३ उ०। मोक्षमार्गनायकेऽहल्लक्षणे पौनःपुन्येन पूजनादिप्रवृत्तिः। भावाभ्यासो अभिग-पुं० (अभ्यङ्ग) स्नेहने, ज्ञा० 18 अ०। पश्चादुन्मर्दने, दशा०६ भावानां सम्यग्दर्शनादीनां भवोद्वेगेन भूयोभूयः परिशीलनम् / एतच्च अ०। द्विविधमनुष्ठानं न युक्तिक्षम नोपपत्तिसह, निश्चयनययोगेन निश्चयनयाभिप्रायेण, यतो- मातापित्रादिविनयस्वभावे सतताभ्यासे अभिगिय-त्रि० (अभ्यङ्गित) अभ्यङ्गः क्रियते स्म यस्य। तस्मिन्, ज्ञा० १अ०। सम्यग्दर्शनाद्यनाराधनारूपे धर्मानुष्ठानं दुरापास्तमेव / विषय इत्यनन्तरमपिर्गम्यः। विषयेऽपिअर्हदादिपूजालक्षणे विषयाभ्यासे-ऽपि / अभिड-सम्-गम्-धातुः। मेलने,"समा अभिडः"||४|१६॥ भावेन भववैराग्यादिना परिहीणं धर्मानुष्ठानं कथं नु, न कथञ्चिदित्यर्थः / इति सूत्रेण समा युक्तस्य गमेरब्भिड आदेशः। अभिडइसंगच्छते। प्रा० ओकारः प्राकृतत्वात्। परमार्थो योगरूपत्वाद्धर्मानुष्ठानस्य निश्चयनयमते 4 पाद। भावाभ्यास एव धर्मानुष्ठानम्, नान्यद् द्वयमिति निगर्वः / व्यवहारात्तु अभिण्ण-त्रि० (अभिन्न) अविवृते, ध०२ अधि०। व्यवहार- नयादेशात्तु युज्यते द्वयमपि तथा तथा तेन तेन प्रकारेण अब्मुक्खणीया-स्त्री० (अभ्युक्षणीया) पवनप्रेरितासु उदक-कर्णिकासु, अपुनर्बन्धकादिषु अपुनर्बन्धकप्रभृतिषु / तत्रापुनर्बन्धकः पापं न | बृ० 1 उ०। तीव्रभावात्करोती-त्याधलक्षणः / आदिशब्दादपुनर्बन्धकस्यैव | अमुग्गम-पुं० (अभ्युद्गम) उदये, सूत्र 1 श्रु०१४ अ०।