________________ अप्पलेवा 688- अभिवानराजेन्द्रः- भाग 1 अप्पा न्तरेण नगरमध्यभागेन बाहिरिका नगरबहिर्भागो यत्र तत्तथा। नगरमध्ये | बाहिरिकाया विद्यमानत्वे, दशा०१० अ०) अब्भ (भि)तरय-पुं०(आभ्यन्तरक) राजानमतिप्रत्यासन्नी भूयाऽवलगति, व्य०१ उ०॥ अब्भं(भि)तरलद्धि-स्त्री०(अभ्यन्तरलब्धि) अभ्यन्तरावधेः प्राप्तौ, यथाचोक्तं चूर्णी- "तत्थ अभंतरलद्धीनाम जत्थ से ठियस्स ओहिनाणं समुप्पण्णं, ततो ठाणाओ आरम्भ सो ओहिन्नाणी निरंतरसंबद्धं संखेचं वा असंखेजं वा खित्तओ ओहिणा जाणइ पासइ, एस अभितरलद्धि त्ति" / विशे० "अभितरलद्धी सा, जत्थ पईवप्पभ व्व सव्वत्तो / संबद्धमोहिनाणं, अभितरओऽवहीनाणी' ||753 // विशेष अब्भं (टिभ)तरसंबुक्का-स्त्री०(अभ्यन्तरशम्बूका) अभ्यन्तराद् मध्यभागात् शङ्ख वृत्तगत्या भिक्षमाणस्य बहिर्निस्सरणे भवन्त्यां गोचरभूमौ, ध०३ अधि०। यस्यां क्षेत्रबहिर्भागाच्छङ्कवृत्तत्वगत्याऽटन् क्षेत्रमध्यभागमायाति साऽभ्यन्तरशम्बूका / स्था०६ ठा०। अब्भ(मि)तरसगडुद्धिया-स्त्री०(अभ्यन्तरशकटोद्धिका) अङ्गुष्ठौ मीलयित्वा विस्तार्य पाणी तु बाह्यतस्तिष्ठत्युत्सर्ग, एष भणितोऽभ्यन्तरशकटोद्धिकादोष इति। कायोत्सर्गस्यो-द्धिकादोषभेदे, प्रव०५ द्वा०ा आव०। अब्भ (डिंभ)तरोहि-पुं०(अभ्यन्तरावधि) अवधिभेदे, अयं हाभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण सम्बद्धोऽखण्डो देशरहित एकस्वरूपोऽत एवाऽयं सम्बद्धावधिदेशावधिश्वोच्यते। विशे०। अब्भ (टिम)तरिया-स्त्री०(आभ्यन्तरिकी) अभ्यन्तरभागवर्तिन्यां जवनिकायाम्, ज्ञा०१ अ० अब्मक्खइज्ज-त्रि०(अभ्याख्यातव्य) अभ्याख्यानदाप्ये, अभ्याख्यान नामाऽसदभियोगः, यथा चौरंचौरमित्याह। आचा०।१श्रु०१ अ०३ उ०। अब्मक्खणं-(देशी)-अकीर्ती, देना०१ वर्ग०। अब्भक्खाण-न०(अभ्याख्यान) आभिमुख्येन आख्यानं दोषाविष्करणमभ्याख्यानम्। भ०५ श०६ उाऔ० प्रकटम-सदोषारोपणे, प्रज्ञा०२२ पद / प्रश्न०। आव०। असद् दूषणाभिधाने, प्रश्न०२ अश्रिद्वा०। अभिन्यसने, असदध्यारोपणे च / आव०५ अ०॥ परस्याभिमुखं दूषणवचने, प्रश्न०२ आश्रद्वा० / प्रव०। असदभियोगे, यथा चौरं चौरमित्याह। आचा०१ श्रु०१ अ०३ उ०। औ०। सूत्र०ा "एगे अब्भक्खाणे' / स्था०१ ठा०१ उ०। अधिकरत्नाधिकमवमरत्नाधिकोऽभ्याख्यातिदो साहम्मिया एगतो विहरंति, तेहिं एगे तत्थ अण्णयरं अकिञ्चट्ठाणं पडिसेवित्ता आलोइजा- अह णं भंते ! अमुएणं साहुणा सद्धिं इमियम्मि कारणम्मि मेहुणपडिसेवी। पञ्चयहेउं च सयं पडिसेवियं भण्णति। तत्थ पुच्छियव्वे- किं पडिसेवी? अपडिसेवी ? से य वएज्जा पडिसेवी परिहारपत्ते। से य वएज्जाणो पडिसेवी, णो परिहारपत्ते / जे से पमाणं वदति, से यपमाणाउ घेतव्वं सिया। से किमाहु भंते !, सच्चपइण्णा ववहारा // 22 // द्वौ साधर्मिको सांभोगिकी, एकत एकेन संघाटकेन विहरतः, तत्र तयोर्द्वयोर्मध्ये एक इतरस्याभ्याख्यानप्रदाननिमित्तमन्यतरद् 'अवियत्तं' अभ्युपगच्छति, न परस्यैव केवलस्याभ्याख्यानं ददाति, तत आह-(पचयहेउंचेत्यादि) परेषामाचार्याणामन्येषां च साधूनामेष संवदति, अन्यथा को नामात्मानं प्रति सेवितम-भिमन्यत इति प्रत्ययो विश्वासः स्यादिति हेतोः स्वयमपि च प्रतिसेवितमिति भणति / एवमुक्तो यस्याऽभ्याख्यानमदायि, सप्रष्टव्यः- किंवा भवान् प्रतिसेवी, नवा? तत्र यदिस वदेत्-प्रतिसेवी,ततः सपरिहारतपोभाक् क्रियते, उपलक्षणमेतत्। छेदादिप्रायश्चित्तभागपि क्रियते इति द्रष्टव्यः। अथस वदेत्-नाऽहं प्रतिसेवी; तर्हि परिहारः प्राप्तः स्यात् / न परिहारतपःप्रभृति- प्रायश्चित्तभाक् क्रियते इति भावः। स च प्रतिसेवी वा यदभ्याख्यानदाता "से" तस्य प्रतिसेवनायां प्रमाणं चरकादि वक्ति; तस्मात्प्रमाणाद् गृहीतव्यो निश्चेतव्यः सः / अथ किं कस्मात्कारणादेवमाहुर्भवन्तः? हे भदंत!? सूरिराहसत्यप्रतिज्ञव्यवहारास्तीर्थकरैर्दर्शितास्ततो न यथा-कथञ्चित्प्रतिसेवी अप्रतिसेवी वा क्रियते। एष सूत्राक्षरार्थः। अधुना नियुक्तिभाष्यविस्तरः / तत्र भिक्षाचर्याविचारभूमिगमनविहारादिषु यो रत्नाधिकतरः कुतश्चिद्दोषादवमो जातः, स तमवमरत्नाधिकं यैः कारणैरभ्याख्यानेन दूषयति, तानि प्रतिपादयिषुराहरयणाहियवायएणं,खलियमिलियपेल्लणाएँ उदएणं। देव उल मेहुणम्मि य, अब्भक्खाणं कुडंगम्मि॥ रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण अवमरत्नाधिक दशविधचवालसामाचार्यामस्खलितमपि कषायोदयेन तर्जयति। यथा-हे दुष्ट ! शैक्ष ! स्खलितोऽसीति। तथा ऐपिथिकी प्रतिक्रम्य प्रथममेव परावर्तयन्तं, यदि वा अग्रिमतरपदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं- हा दुष्ट ! शैक्षक ! मिलितमुच्चारयसीति तर्जयति। तथा (पेल्लणत्ति) अन्यैः साधुभिर्वार्यमाणोऽपि कषायोदयतः स्वहस्तेन प्रेरयति तर्जयति। ततः सोऽवमरत्नाधिकः कषायितः सन् चिन्तयति-एष रत्नाधिकवातेनेत्थं, बहुजनसमक्षंतर्जयति, अथवैष सामाचारी, रत्नाधिकस्य सर्व क्षन्तव्यमिति, ततस्तथा करोमि, यथैष मम लघुको भवति एवं चिन्तयित्वा तौ द्वावपि भिक्षाचर्याय गतौ, तत्र च तृषितौ बुभुक्षितौ चेत्येवं चिन्तितवन्तौ-अस्मिन्नार्यादेवकुले वृक्षविषमे वा प्रथमालिकां कृत्वा पानीयं पास्याम इति, एवं चिन्तयित्वा तौ तदभिमुखं प्रस्थितौ, अत्रान्तरे अवमरत्नाधिकः परिव्राजिकामेकां तदभिमुखं गच्छन्तीं दृष्ट्वा स्थितः, उपलब्ध एष इदानीमिति चिन्तयित्वा तं रत्नाधिकं वदति-अहो ! अद्य ज्येष्ठार्य ! कुरु त्वं प्रथमालिकां, पानीयं वा पिब, अहं पुनः संज्ञां व्युत्सृक्ष्यामि, एवमुक्त्वा त्वरित मैथुने अभ्याख्यानं दातुं वसतावागत्यालोचयति। तथा दर्शयतिजेट्ठऽजेण अकजं, सजं अज्जाघरे कयं अजं। उवजीवितोऽत्थ भंते !, मए वि संसट्ठकप्पो व्व //