________________ अब्भंगण 687- अभिधानराजेन्द्रः - भाग 1 अब्भंतरवाहरिय मृक्षणं कारणे कल्पते। कथमिति चेत् ? अत आह- आचार्यस्य कोऽपि अथवाऽपदिष्टः सन्नभ्यन्तरे गत्वा तद् गच्छादिप्रयोजनं ब्रूते, व्याधिरुत्पन्नस्ततो वृषभैः वैधः पूर्वोक्तविधिना प्रष्टव्यः, तेन च संदेश एतदभ्यन्तरकरणम् / यदि वा तेन सह ये बाह्यभावं मन्यन्ते, तानपि उपदेशो दत्तो भवेत्, यथा- शतपाकादीनि तैलानि यदि भवन्ति, ततः तथाऽनुवर्त्तयति, यथा तं तेजस्विनमभिमन्यन्ते, एतदभ्यन्तरकरणम् चिकित्सा क्रियते। (व्य०) ततः किं कर्तव्यम् ? इत्याह पूयण जहा गुरूणं, अब्भंतर दोण्हमुल्लवंताणं / सयपाग सहस्सं वा, सयसाहस्सं व हंसमरुतेल्लं। तइयं कुणती बहिया, बेइ गुरूणं च तं पिट्ठो। दूरा उणीय असई, परिवासिज्जा जयं धीरे।। पूजनं यथाक्रमं गुरूणामभ्यन्तरकरणं, यदभ्यन्तरे द्वयोरुल्लपशतपाकं नाम तैलं तदुच्यते-यदौषधानां शतेन पच्यते / यद्वा ___ तोस्तृतीयमुपशुश्रूर्षु बहिः करोति, यदि वा तद् गच्छादिप्रयोजनं पृष्टः एके नाऽप्यौषधेन शतवारं पक्वं परिवासयेत् / एवं सहस्रपाकं सन्नभ्यन्तरं गत्वा गुरूणां ब्रूते कथयति।व्य०३ उ०1। शतसहस्रपाकं च मन्तव्यम्। हंसपाकं नागहंसेन औषध-समारम्भवृत्तेन | अब्म(भि)तरग-पुं०(आभ्यन्तरक) आसन्नमन्त्रिप्रभृतौ, विपा०१ यदेतत्तैलं पच्यते / मरुतैलं मरुदेशे पर्वतादुत्पद्यते / एवंविधानि श्रु०३ अ० स्था० दुर्लभद्रव्याणि प्रथमं तदैवसिकानि मार्गणीयानि, अथ दिने दिने न अब्भ (भि)तरठाणिज-पुं०(अभ्यन्तरस्थानीय) आभ्यन्तर-नामसु लभ्यन्ते, ततः पञ्चकपरिहारण्या चतुर्गुरुप्राप्तो दूरादप्यानीय धीरो प्रेष्यपुरुषेषु, "अभितरट्ठावणिज्जे पुरिसे सद्दावेइ' / ज्ञा०१३ अ०। गीतार्थो यतनया अल्पसागारिके स्थाने अन्वहं चीरेण वेष्टयित्वा अब्म(मि) तरतव-न०(अभ्यन्तरतपस्) अभ्यन्तरमन्तरस्यैव शरीरस्य परिवासयेत्। इदमेव सुव्यक्तमाह तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच, तच तत्तपश्चेति एयाणि मक्खणट्ठा, पाणट्ठा पडिदिणं ण लंभेजा। अभ्यन्तरतपः / औला लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च पणहाणीए जइउं, चउगुरु पत्तो अदोसोउ। परमार्थतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तर-मत्वाचाऽभ्यन्तरमिति। एतानि शतपाकादीनि म्रक्षणार्थं पानार्थं वा प्रतिदिनं यदि न लभ्यन्ते, स्था०६ ठा० स० पं०व०॥ पञ्चा०। ग० भ०उत्त०। अभ्यन्तरस्यैव ततः पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं, यदा प्राप्तो भवति, तदा शरीरस्य कार्मणलक्षणस्य तापकत्वादभ्यन्तरतपः। प्रश्न०५ संव० द्वा०। परिवासयन्नप्यदोषो, न प्रायश्चित्तभाक् / बृ०५ उ०। सूत्र०॥"सेसे परो प्रायश्चित्तादौ तपो भेदे, औ०। "प्रायश्चितं ध्यानं, वैयावृत्त्यं कायं तेल्लेण वा घएण या क्साए वा मक्खेज वा अन्भंगेज वा, णोतं विनयमथोत्सर्गः। स्वाध्याय इति तपः षट् -प्रकारमाभ्यन्तरं सातिए, णोतं णियमे" आचा०२ श्रु०१३ अ०।"जे भिक्खू अंगादाणं भवति'' |1|| ध०१ अधि० ग0) उत्त० "छव्विहे अभंतरिए तवे तेल्लेण वा घएण वा णवणीएण वा वसाए वा अब्भंगेज वा मक्खेज वा पन्नत्ते / तं जहा- पायच्छित्तं विणओ वेयावचं सज्झाओ झाणं अब्भंगतं वा मंखंतं वा साइजई" नि० चू०१ उ०। ('अंगादाण' विउस्सग्गो' स्था०६ ठा० शब्देऽस्मिन्नेव भागे 40 पृष्ठे व्याख्यातमेतत्) "अब्भंगणं विहिपरिमाणं अब्भ (भि)तरतो-अव्य०(अभ्यन्तरतस्) सप्तम्यर्थेतसिल्।अभ्यन्तरे करेइ"उपा०१ अ०। ('आणंद' शब्दे द्वितीयभागे 106 पृष्ठे दर्शयिष्यते मध्ये इत्यर्थे, "सत्तण्हं पयडीणं अभितरतो उ कोडिकोडीए" / सूत्रम्) आ०म०प्र० अब्भगिएल्लय-त्रि०(अभ्यङ्गित) स्नेहाभ्यक्तशरीरे, बृ०१ उ०। पिं० अब्भ (म्भि)तरदेवसिय-न०(अभ्यन्तरदैवसिक) दिवसाभ्यआ० म०ा ओघा न्तरसम्भवेऽतिचारे, “अब्भुष्टिओमि अभंतरदेवसियं वा खामेउ" इति / अब्भंगि(गे)त्ता-अव्य०(अभ्यज्य) तैलादिना अभ्यङ्गं कृत्वेत्यर्थे, ध०२ अधि। स्था०३ ठा०१ उ०। आचा०) अब्भ (भि)तरपरिस-पुं०(अभ्यन्तरपरिषत्) स्त्री० / वयस्यअब्भंगिय-त्रि०(अभ्यङ्गित)स्नेहेन मर्दिते, पिं०। मण्डलीस्थानीयायां परममित्रसदृश्यां समित्यपरनामिकायां देवेन्द्राणां अन्म(भि)तर-त्रि०(अभ्यन्तर) पुत्रकलत्रादिवत् प्रत्यासन्ने, स्था०८ पर्षदि, रा०ा स्थान ठा०॥ अब्भ(मि)तरपाणीय-त्रि०(अभ्यन्तरपानीय) अभ्यन्तरे पानीयं यस्य *आभ्यन्तर-त्रि०अभ्यन्तरेभवमाभ्यन्तरम्। मध्यस्थे, स्था०२ ठा०१ सतथा। मध्यस्थजलयुक्ते चौरपल्ल्यादावर्थे, ज्ञा०१८ अ०॥ उ०। पिं०) विपा० ज्ञा०। अभ्यन्तरभागवर्तिनि, रा०। जी० अभं (म्भि)तरपुक्खरद्ध-न०(अभ्यन्तरपुष्कराद्ध) मानुषोत्तर"सव्यभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ'। जं०७ वक्ष। पर्वतादर्वाग्भवे, पुष्करवरदीपस्याऽर्द्ध, जी०३ प्रति०। सू० प्र० अन्म(मि)तरओसचित्तकम्म-त्रि०(अभ्यन्तरतःसचित्र-कर्मन्) मध्ये (नामनिरुक्त्यादि 'पुक्खरखरदीव' शब्दे व्याख्यास्यते) चित्रकर्मरमणीये, कर्म०२ कर्म०। कल्प! अन्म(मि)तरपुप्फफल-त्रि०(अभ्यन्तरपुष्पफल) अभ्यन्त-राणि अब्भ (भि)तरकरण-न०(अभ्यन्तरकरण) भावसंग्रहभेदे, ध्य० / अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषाम् / तचअभ्यन्तरकरणं नाम द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे | पत्रावृत्तत्वाद् बहिरदृश्यपुष्पफलके वृक्षे, राम कुलादिकार्यनिमित्तं परस्परमुल्लपतोस्तृतीयस्योपशुश्रू-पोर्बहिःकरगं, | अब्भ (मि) तरबाहरिय-त्रि०(अभ्यन्तरबाहिरिक) सहाऽभ्य