________________ अब्बुय 686 - अभिधानराजेन्द्रः - भाग 1 अब्भंगण वैक्रमे वसुवस्वाशा 1088, मितेऽब्दे भूरिरैव्ययात्। सत्प्रासादं सुविमलवसत्याहू व्यधापयत्॥४०॥ योत्रोपनम्रसंघस्यानि विघ्रविघातनम्। कुरुतेऽत्राम्बिका देवी, पूजिता बहुभिर्विधैः / / 41 / / युगादिदेवचैत्यस्य, पुरस्तादत्र चाश्मनः। एकरात्रेण घटितः, शिल्पिना तुरगोत्तमः // 42 // वैक्रमे वसुवस्वर्क 1288, मितेऽब्दे नेमिमन्दिरम्। निर्ममे लूणिगवसत्याह्वयं सचिवेन्दुना // 43 // कषोपलमयं बिम्ब,श्रीतेजःपालमन्त्रिराट्। तत्र न्यस्थात् स्तम्भतीर्थे, निष्पन्नं दृसुधाऽजनम्॥४४|| मूर्तीः स्वपूर्ववंश्यानां, हस्तिशालंच तत्र सः। न्यवीविशद्विशां पत्युः, श्रीसोमस्य निदेशतः॥४५|| अहो ! शोभनदेवस्य, सूत्रधारशिरोमणेः। तचैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् // 46 // वज्रात्त्रातः समुद्रेण, मैनाकोऽस्यानुजो गिरेः। समुद्रस्नातोऽन्वनेन, दण्डेत् मन्त्रीश्वरो भवात्।।४७|| तीर्थद्वयेऽपि भनेऽस्मिन, दैवान् म्लेच्छैः प्रचक्रतुः / अस्योद्धारं द्वौ शकाब्दे, वह्रिवेदार्कसम्मिते 1243 // 48 // तत्राद्यतीर्थस्योद्धर्ता, लल्लो महणसिंहभूः / पीथमस्त्वितरस्याभूदुद्धर्ता, चण्डसिंहजः॥४६॥ कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः / श्रीवीरचैत्यमस्योचैः, शिखरे निरमीमपत्॥५०॥ तत्तत्कौतूहलाकीर्णं, तत्तद्दोषविबन्धुरम्। धन्याः पश्यन्त्यर्बुदाद्रि, नैकतीर्थपवित्रितम्॥५१।। दृब्धः श्रोत्रसुधाकल्पः, श्रीजिनप्रभसूरिभिः। श्रीमदर्बुदकल्पोऽयं, चतुरैः परिवीयताम्॥५२॥ इति श्रीअर्बुदाचलकल्पः समाप्तः। ती०८ कल्प। अब्भ-न०(अभ्र) अपो बिभर्तीति अब्भ्रम् / मेघे, रा०ा अपभ्रंशेलिङ्गमतन्त्रम्" 4445] इति सूत्रेण पुंस्त्वम् / “अब्भा लग्गा डोंगरिहिं, पहिउ रडतउ जाइ। जो एहा गिरिगिलणमणु, सो किं धणहि धणाइ" ||1|| प्रा०४ पाद / अभ्राणि सन्त्यस्मिन्नित्यभ्रम् / 'अभ्रादिभ्यः' 17 / 2 / 46 / इति हैमसूत्रेण मत्वर्थीयोऽप्रत्ययः। आकाशे, "अब्भवद्दलए विउव्यइ" अभे यानि वार्दलकानि, तानि विकुर्वन्ति, आकाशे मेघान् विकुर्वन्तीत्यर्थः / रा०। स्था०। आ०म०| अभंग-पुं०(अभ्यङ्ग) अभि-अङ्ग्-भावे घन : कुत्वम् / स्तोकेन तैलादिना मर्दने, एकवारं तैलमर्दने च। नि०चू०३ उ०। अभंगण-न०(अभ्यञ्जन) घृतवशादिना (प्रश्न०४ संवन्द्वा०) सहस्रपाकतैलादिभिर्वा (आचा०१ श्रु०६ अ०४ उ०) म्रक्षणे, कल्प०३ क्षण / स्था०। नि०चूला आ०म० बृ०। प्रव०। साधूनामभ्यञ्जनं न कार्यम्- . नो कप्पइ निग्गंथाण वा निग्गंथीण वा, परिवासिएण तेल्लेण वा घएण वा नवणीएण वा वसाएवा, गत्तं अन्भंगित्तएवा पक्खित्तए वा, नन्नत्थ आगाढेहिं रोगायंकेहिं / अस्य सम्बन्धमाहससिणेहो असिणेहो, दिज्जइ मक्खित्तु वा तगं दिति। सव्वो वि वणो लिप्पइ, दुहा उ वा मक्खणा भूया // आलेपः स्नेहोऽस्नेहो वा दीयते, ततो यथा स्नेहेन म्रक्षितं क्रियते, नवा, तथाऽनेनाऽभिधीयते। यद्वा-व्रणं म्रक्षित्वा तकमनन्तर-सूत्रोक्तमालेपं प्रयच्छन्ति; न वा सर्वोऽपि व्रण आलेप्यते। द्विधा वा म्रक्षणा भूयात, क्षतो व्रणोऽपि म्रक्ष्यते, आलेपोऽपि म्रक्षितुं दीयत इति भावः / अनेन संबन्धेनायातस्यास्य व्याख्यानो कल्पते परिवासितेन वा तैलेन वा धृतेन वा नवनीतेन वा वसयावा गात्रमभ्यङ्गितुं वा बहुलेन तैलादिना, मेक्षितुं वा स्वल्पेन तैलादिना, नान्यत्र गाढगाढेभ्यो रोगातङ्केभ्यः, तान्मुक्त्वा न कल्पते इत्यर्थः / दोषाश्चात्र त एव संचयादयो मन्तव्याः। आह- यद्येवं परिवासितेन न कल्पते म्रक्षितुं, ततस्तदिवसानीतेन कल्पिष्यते। सूरिराहतद्दिवसमक्खणम्मी, लहुओ मासो उ होइ बोधव्वो। आणायणा विराहण, धूलि सरक्खो य तसपाणा॥ तदिवसानीतेनापि यदि म्रक्षयति, तदा लघुमासः, आज्ञादयश्च दोषाः, विराधना च संयतस्य भवति / तथाहि- म्रक्षिते गात्रे धूलिलंगति, सरजस्को वा सचित्तरजोरूपो वा तेनोद्धतो लगति, तेन चीवराणि मलिनीक्रियन्ते, तेषां धावने संयमविराधना, स्नेहगन्धेन वा ये त्रसप्राणिनो लगन्ति, तेषां विराधना भवेत्। धुवणाधुवणे दोसा, निसि भत्तं उप्पिलावणं चेव / चउसत्त समइ तलिया, उव्वट्टणमाइ पलिमंथो॥ स्नेहेन मलिनीकृतानां चीवराणां गात्राणां च धावनाधावनयोरुभयोरपि दोषाः / तथाहि- यदि न धाव्यन्ते, तदा निशि भक्तम्, अथ धाव्यन्ते, ततः प्राणिनामुत्प्लावना भवेत्। उपकरणशरीर-योर्वा, कृशत्वं च भवति / (स मंइ त्ति) स एव हेवाको लगति, म्रक्षिते च गात्रपादयोर्मा धूली लगिष्यति इतिकृत्वा तलिकाऽपि नाति, तत्र गर्वो निर्दिवतेत्यादयो दोषाः। यावत्स्वगात्रस्यो-द्वर्तनादिकं करोति, तावत्सूत्रार्थपरिमन्थो भवति / तद्दिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिज्जा। अद्घाणेणुव्वाएऽपवाएँ अरुकच्छुजयणाओ॥ तदिवसम्रक्षणेन जनिता एतदोषा दृष्टाः / द्वितीयपदे यथा म्रक्षयेत् तथाऽभिधीयते- अध्वगमनेनाभारोद्वान्तः, परिश्रान्तो वा, तेन वा कटी गृहीता, अरुणं तद्द्वाररोपे जातं कच्छूः पामा, तया वा कोऽपि गृहीतस्ततो यतनया मक्षयेदपि। तामेवाऽऽहसन्नाईकयकजो, धुवितं मक्खेउ अत्थए अंते। परिपीय गोमयाई-उवट्टणा धोवणे जयणा। संज्ञा गमनम्, आदिशब्दादागमनादिकं च कायकृते कृतकार्यो, न संसद्वादकृतकार्यः, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः / स यावन्मात्र म्रक्षणीयं, तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो म्रक्षयति, म्रक्षयित्वा च प्रतिश्रयस्यान्तस्तावदास्ते, यावत्तेन गात्रेण तत्तैलादिकम्रक्षणं परिपीतं भवति / ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लावना न भवति, तथा धावनं कार्यम्। जह कारण तद्विवसं, तु कप्पई तह भवेज इयरं पि। आयरियवाहि वसभेहिँ पुच्छिए वेज संदेसो॥ यथा कारणे तद्दिवसानीतं म्रक्षणं कल्पते, तथेतरदपि परिवासितं