________________ अबला 682- अभिधानराजेन्द्रः - भाग 1 अबाहा कटपूतनायास्तीर्थकरान्तिके गमनशक्तिरित्येवमपि यावदसौ न किञ्चिन्मन्यते तावत्संघेनोद्घाट्य बाह्यः कृतोऽनालोचित प्रतिक्रान्तश्च कालं गतः॥५४२।। विशे०। अबम्हञ्च-त्रि०(अब्रह्मण्य) न० ब० / मागध्याम् -"न्यण्य-ज्ञ-जां ञः" ||263 / इति सूत्रेण ण्यस्थाने द्विरुक्तो ञः / प्रा०४ पाद / ब्रह्मण्यशून्ये / ब्रह्मण्याऽभावे, वाचा अबल-न०(अबल)न बलं सामर्थ्यमुत्कर्षो वा / अभाव न० त०। बलाऽभावे, वाचा शरीरबलवर्जित, त्रि०। विपा०१ श्रु०३ अ०। सूत्र० / भ०। विषमपदादौ गन्तुमसमर्थे, भारंवोदुमसमर्थे च। सूत्र०१ श्रु०२ अ०३ उा जं०। ज्ञा०। अबलत्त-न०(अबलत्व) अबलस्य भावोऽबलत्वम्। बलाभावे, बृ०६ उ०॥ अबला-स्त्री०(अबला) महिलायाम्, को० / अकिश्चित्करायाम् बृ०१ उन अबहिट्ठ-न०(अवहित्थ) आकारगोपने, वाच०। मैथुने, सूत्र०१ श्रु० अ०) अबहिम्मण-त्रि०(अबहिर्मनस्) न विद्यते बहिर्मनो यस्यासावबहिर्मनाः। सर्वज्ञोपदेशवर्तिनि, आचा०१ श्रु०५ अ०५ उ०| अबहिल्ले स्स-त्रि०(अबहिर्लेश्य) अविद्यमाना बहिः संयमाद् बहिस्ताल्लेश्या मनोवृत्तिर्यस्यासावबहिर्लेश्यः / भ०२ श०१ उ०। प्रश्न०। औ०। अबहुवादि(ण)-त्रि०(अबहुवादिन्) असकृदव्याकुर्वाणे, आचा०१ श्रु०६ अ०४ उ० अबहुस्सुय(त)-पुं०(अबहुश्रुत) बहु श्रुतं यस्य स बहुश्रुतः, न बहुश्रुतोऽबहुश्रुतः / अनधीतनिशीथाध्ययने, अश्रुताधस्तनश्रुते च / नि०चू०१ उ०। अबहुश्रुतो नाम येनाचारप्रकल्पो निशीथाsध्ययननामकः सूत्रतोऽर्थतश्च नाऽधीतः। व्य०३ उ०। बहुश्रुतस्वरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहुश्रुतस्वरूपमाहजे यावि होइ निविजे, थद्धे लुद्धे अणिग्गहे। अमिक्खणं उल्लवइ, अविणीएऽबहुस्सए॥।॥ (जे यावित्ति) यः कश्चित्, चाऽपिशब्दौ भिन्नक्रमत्वाद् उत्तरत्र योक्ष्येते, भवतिजायते, निर्गतो विद्यायाः सम्यकशास्त्रावगम-रूपाया निर्विद्योऽपि यः स्तब्धोऽहङ्कारी, लुब्धो रसादिगृद्धिमान्, न विद्यते विग्रह इन्द्रियनियमनात्मकोऽस्येत्यनिग्रहोऽभीक्ष्णं पुनःपुनरुत्प्राबल्येनासंबद्धं भाषितादिरूपेण लपति वक्ति उल्ल-पति। अविनीतश्च विनयविरहितो (अबहुस्सुए त्ति) यत्त-दोर्नित्याऽभिसंबन्धात् सोऽबहुश्रुत उच्यत इति शेषः। संविज्ञस्या-ऽप्यबहुश्रुतत्वं, बहुश्रुतफलाभावादिति भावनीयम्। एतद्विपरीत-स्त्वर्थाबहुश्रुत इति सूत्रार्थः। कुतः पुनरीदृशमबहुश्रुतत्वं लभ्यते ? इति तत्कारणमाह अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भइ। थंभा कोहा पमाएणं, रोगेणालस्सएण य // 3 // अथेत्युपन्यासार्थः / पञ्चभिः पञ्चसंख्यैस्तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि, तैः, यैरिति वक्ष्यमाणै हें तुभिः शिक्षणं शिक्षा, ग्रहणसेवनात्मिका न लभ्यते, नाऽवाप्यते, तैरीदृशमबहु श्रुतत्वमवाप्यत इति शेषः / कैः पुनः सा न लभ्यते ? इत्याह स्तम्भाद् मानात्, क्रोधात् कोपात्, प्रमादेन मद्यविषयादिना, रोगेण गलतकुष्ठादिना, आलस्येनाऽनुत्साहात्मना, शिक्षा न लभ्यत इति। क्रमश्च समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयतीति। उत्त०११ अ० अबालुया-स्त्री०(अबालुका) अबालुशब्दार्थे चिक्कणपदार्थे, तंग। अबाहा-स्त्री०(अबाधा) बाधृ-लोमने, बाधत इति बाधा, कर्मण उदयः। न बाधाऽबाधा। कर्मणो बन्धस्योदयस्य चाऽन्तरे, भ०६ श०३ उ० स० 0aa बाधा परस्परं संश्लेषतःपीडनं, न बाधाऽबाधा / भ०१४ श०८ उ०) व्यवधानापेक्षयाऽन्तरे, स०४२ सम० / विशे० आ० चू० (अबाधया अन्तरम्- 'अंतर' शब्देऽस्मिन्नेव भागे 78 पृष्ठे उक्तम्) मंदरस्स णं भंते ! पव्वयस्स केवइयाए अबाहाए जोइसंचारं चरइ ? गोयमा! इक्कारसेहिं इकवीसेहिं जोयणसएहिं अबाहाए जोइसं चारं चरइ / लोगंताओ णं भंते ! केवइयाए अबाहाए जोए जोइसे पण्णत्ते ? गोयमा ! एक्कारसिं एक्कारसे हिं जोअणसएहिं अबाहाए जोइसे पण्णत्ते। धरणितलाओ णं भंते ! सत्तहिं णउएहिं जोअणसएहिं जोइसंचारं चरइ। एवं सूरविमाणे अहहिं सएहिं चंदविमाणे अट्ठहिं असीएहिं उवरिल्ले तारारूवे णवहिंजोअणसएहिंचारं चरइ।जोइसस्सणं भंते ! हेट्ठिल्लाओ तलाओ केवइयाए अबाहाए सूरविमाणे चारं चरइ ? गोयमा ! दसहिं जोअणेहिं अबाहाए चारं चरइ / एवं चंदविमाणे णउएहिं जोअणेहिं चारं चरइ / उवरिल्ले तारारूवे दसुत्तरे जोअणसए चारं चरइ, सूरविमाणाओ चंदविमाणे असीए जोअणेहिं चार चरइ, सूरविमाणाओ जोअणसए उवरिल्ले तारारूवे चारं चरइ, चंदविमाणाओ वीसाए जोअणेहिं उवरिल्ले तारारूवे चारं चरइ। (मंदरस्स णं भंते ! इत्यादि) मन्दरस्य भदन्त ! पर्वतस्य कियत्या अबाधयाऽपान्तरालेन ज्योतिश्चकं चार चरति ? भगवानाह गौतम ! जगत्स्वभावादेकादशभिरेकविंशत्यधिकैोजन शतैरित्येवंरूपयाऽबाधया ज्योतिषं चारं चरति / किमुक्तं भवति ?- मेरुतश्चक्रवालेन एकविंशत्यधिकान्येकादशयोजनशतानि मुक्त्वा चलन् ज्योतिश्चक्रं तारारूपं चारं चरति, प्रक्र माज्जम्बूद्वीपगतमवसेयम् / अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवर्तित्वे प्रमाणासंभवः / पूर्वे तु सूर्यचन्द्रवक्तव्यताऽधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता, साम्प्रतं तारापटलस्य, इति न पूर्वापरविरोध इति / अथ स्थिर ज्योतिश्चक्रमलोकतः कि यत्या अबाधया अर्वाग् अवतिष्ठत इति पिपृच्छिषुश्चतुर्थ द्वारमाह- (लोगंताओ णमित्यादि) लोकान्ततः