________________ अबद्धिय 681 - अभिधानराजेन्द्रः - भाग 1 अध्या संबद्धमिति पर्यवसितम्। विन्ध्यसमीपे श्रुत्वा तथाविध कर्मोदयाद अत्र भाष्यम्भिनिवेशेन विप्रतिपन्नो गोष्ठामाहिलः प्रतिपादयति- ननु सदोषमिदं आसंसा जा पुन्ने, सेविस्सामि त्ति दूसियं तीए। व्याख्यानम्- यस्मादेवं व्याख्यायमाने भवतां मोक्षाभावः प्राप्नोति, जेण सुयम्मि वि भणियं, परिणामाओ असुद्धं तु॥ जीवप्रदेशैः सह कर्मणामविभागेन तादात्म्येना-ऽवस्थानादिति। आशंसातः प्रत्याख्यानं दुष्टमित्युक्तम् / तत्राशंसा का ? इत्याह-(ज अमुमेवार्थ प्रमाणतः साधयन्नाह त्ति) या एवंविधपरिणामरूपा / कथंभूतः परिणामः ? इत्याह- पूर्णे न हि कम्मं जीवाओ, अवेइ अविभागओ पएसो व्व। प्रत्याख्याने देवलोकादौ सुराङ्गनासंभोगादि भोगानहं सेविष्ये, तदणवगमादमोक्खो, जुत्तमिणं तेण वक्खाणं / / इत्येवंभूतपरिणामरूपा च या आशंसा, तया प्रत्याख्यानं दूषितं भवति। नहि नैव कर्म जीवादपैतीति प्रतिज्ञा / अविभागाद् वय- कुतः ? इत्याह-येन श्रुतेऽप्यागमेऽपि भणितं, दुष्टपरिणामाशुद्धेः योगोलकन्यायतो जीवेन सह तादात्म्यादित्यर्थः, एष हेतुः। (पएसोव्व प्रत्याख्यानमशुद्धं भवति / तथा चागमः- "सोही सद्दहणा जाणणा य त्ति) जीवप्रदेशराशिवदित्यर्थः, एष दृष्टान्तः। इह यद्येन सहाऽविभागेन विणएऽणुभासणा चेव। अणुपालणा विसोही, भारविसोही भवे छट्ठा' व्यवस्थितं नतततो वियुज्यते, यथा जीवात्त-त्प्रदेशनिकुरम्बम्। इष्यते तत्र ‘पचक्खाणं सव्वण्णुदेसियं" इत्यादिना श्रद्धानादिषु व्याख्यातेषु चाविभागो जीवकर्मणोर्भवद्भिरिति न तस्माद्वियुज्यते, ततस्तदप- भावविशुद्धेर्यद् व्याख्यानं, तत्प्रकृतोपयोगीति दृश्यते। "रागेण च गमात्तस्य कर्मणो जीवादनपगमाद् वियोगात्सर्वदैव जीवानां दोसेणं, परिणामेव व न दूसियं जंतु। तं खलु पञ्चक्खाणं, भावविसुद्धं सकर्मकत्वान्मोक्षाभावः, तेन तस्मादिदमिह मदीयं व्याख्यानं कर्तुं मुणेयव्वं" ||1|| इति। विशे०। (एते विप्रतिपत्ती 256 पृष्ठे 'कम्म' शब्दे, युक्तमिति। 'पञ्चक्खाण' शब्दे च वक्ष्येते) एवं युक्तिभिः प्रज्ञापितेऽपि यावदसौ न तदित्याह किञ्चित्प्रतिपद्यते, ततः किं संजातम् ? इत्याहपुट्ठो जहा अबद्धो, कंचुइणं कंचुओ समन्नेइ। . इय पण्णविओ विन सो, जाहे सद्दहइ पूसमित्तेण। एवं पुट्ठमबद्धं, जीवं कम्मं समन्नेइ॥ अन्नगणत्थेरेहि य, काउं तो संघसमवायं / / यथा स्पृष्टः स्पर्शनमात्रेण संयुक्तोऽबद्धः क्षीरनीरन्यायादलोलीभूत एव / आहूय देवयं बेइ जाणमाणो वि पचयणिमित्तं / कञ्चुको विषधरनिर्मोकः कञ्चुकिनं विषधरं समन्वेति समनुगच्छति, वच जिणिंदं पुच्छसु, गयागया सा परिकहेइ। एवं कर्मापि स्पृष्टं सर्पकञ्चुकवत्स्पर्शनमात्रेणैव संयुक्तमबद्धं संघो सम्मावाई, गुरूपुरोगो त्ति जिणवरो भणइ। वययःपिण्डादिन्यायादलोलीभूतमेव जीवं समन्वेति, एवमेव इयरो मिच्छावाई, सत्तमओ निण्हओऽयं ति।। मोक्षोपपत्तेरिति। विशे०। "यतो यद्भेत्स्यते तेन, स्पृष्टमात्रं तदिष्यताम्। एईसे सामत्थं, कत्तो गंतुं जिंणिंदमूलम्मि। कञ्चुकी कञ्चुकेनेव, कर्म भेत्स्यति चाऽऽत्मनः" // 1 // प्रयोगः- योन वेइ कडपूयणाइ, संघेण तओ कओ बज्झो / भविष्यत्पृथग्भावं, तत्तेन स्पृष्टमात्रं, यथा कञ्चुकः कञ्चुकिना, चतसृणामप्यासामक्षरार्थः सुगम एव / भावार्थस्तु कथाभविष्यत्पृथग्भावं व कर्म जीवेन। उत्त०३ अग नकशेषादवसेयः। तच्चेदम्-एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौन किमपि (प्रत्याख्यानविषया विप्रतिपत्तिः) श्रद्धत्ते तावत्पुष्पमित्राऽऽचार्यरन्यगच्छगतबहुश्रुत-स्थविराणामन्तिके तदेवं कर्मविचारे विप्रतिपत्तिमुपदयेंदानी प्रत्याख्यानविषयां नीतः, ततस्तैरप्युक्तोऽसौ-यादृशंसूरयः प्ररूपयन्त्यार्यरक्षितसूरिभिरपि विप्रतिपत्तिमुदर्शयन्नाह तादृशमेव प्ररूपितं, न हीनाधिकम्, ततो गोष्ठामाहिलेनोक्तम्-किं सोऊण भन्नमाणं, पचक्खाणं पुणो नवमपुवे। यूयमृषयो जानीथ ? तीर्थकरैस्तादृशमेव प्ररूपितं, यादृशमहं सो जावज्जीव विहियं, तिविहं तिविहेण साहूणं / प्ररूपयामि / ततःस्थविरैरुक्तम् -मिथ्याभिनिविष्टो मा कार्षीस्तीर्थक राशातनाम्, न किमपित्वंजानासि।ततः सर्वविप्रतिपत्तेः तस्मिन् सर्वैरपि स गोष्ठामाहिलः कर्मविचारे विप्रतिपन्नः पुनरन्यदा नवमपूर्वे "करेमि तैः संघसमवायः कृतः / सर्वेणापि च संघेन देवताहानार्थं कायोत्सर्गो भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि, जावज्जीवाए०" विहितः। ततो भद्रिका काचिद्देवता समागता। सा वदतिस्म-संदिशत इत्यादि / यावजीवावधिकं साधूनां संबन्धप्रत्याख्यानं भण्यमानं किं करोमि ? ततः संघः प्रस्तुतमर्थ जानन्नपि सर्वजनप्रत्ययनिमित्तं विन्ध्यसमीपे विचार्यमाणं शृणोति / ब्रवीति- महाविदेहं गत्वा तीर्थकरमापृच्छस्व, किं दुर्बलिकातदेवं कृत्वा किं करोति ? इत्याह पुष्पमित्रप्रमुखः संघो यगणति, तत्सत्यमुत यद्गोष्ठामाहिलो वदति? जंपइ पञ्चक्खाणं, अपरीमाणाइ होइ सेयं त। ततस्तया प्रोक्तम्- मम महाविदेहे गमनागमने कुर्वन्त्याः प्रत्यूहानुजेसिं तु परीमाणं, तं दुटुं आसँसा होइ / / घातार्थमनुग्रहं कृत्वा कायोत्सर्गं कुरुत, येनाऽहं गच्छामि / ततस्तथैव गोष्ठामाहिलो जल्पति- ननु प्रत्याख्यानं सर्वमपि अपरिमाणतया कृतं संघेन। गता च सा। पृष्ट्वा च भगवन्तं प्रत्यागता कथयति स्मयदुत अवधिरहितमेव क्रियमाणं श्रेयोहेतुत्वाच्छ्रेयः शोभनं भवति, येषां तु तीर्थंकरः समादिशति- दुर्बलिकापुष्पमित्रपुरस्सरसंघः सम्वग्वादी। व्याख्याने प्रत्याख्यानस्य यावज्जीवादिपरिमाणमवधिविधीयते, | गोष्ठामाहिलस्तु मिथ्यावादी; सप्तमश्चाऽयं निह्नव इति, तदेतच्छुत्वा तेषामनेन तत्प्रत्याख्यानमाशंसादोषदुष्टत्वात् दुष्टं सदोषं प्राप्रोति। गोष्ठामाहिलो ब्रवीति- नन्वल्पर्द्धिकेयं वराकी, का नामैतस्याः