________________ अठ्ठाहा 683 - अभिधानराजेन्द्रः - भाग 1 अबाहा अलोकादितोऽर्वाक कियत्या अबाधया प्रक्रमात् स्थिरं ज्योति-श्वक्रं मुक्त्वा तदनन्तरं चक्रवालतया ज्योतिश्चक्रं, चारं चरति। (तालोयंताओ प्रज्ञप्तम् ? भगवानाह- गौतम ! जगत्- स्वभावाद् एकादश- णमित्यादि) ता इति पूर्ववत् / लोकान्तादर्वाक, णमिति वाक्यालङ्कारे। भिरेकादशाधिकैर्योजनशतैरबाधया ज्योतिष प्रज्ञप्त, प्रक्रमात् स्थिरं कियत्क्षेत्रमबाधया कृत्वा ज्योतिषं प्रज्ञप्तम् ? भगवानाहबोध्यम्, चरज्योतिश्चक्रस्य तत्राभावादिति। (एक्कारसेत्यादि) एकादश योजनशतानि एकादशाधिकानि अबाधया अथ पञ्चमद्वारं पृच्छति- 'धरणितलोओ णं भंते !' इत्यनेन कृत्वा अपान्तरालं विधाय ज्योतिष प्रज्ञप्तम्। (ता जंबूदीवेणं दीवे कयरे तत्सूत्रैकदेशेन परि-पूर्ण प्रश्नसूत्रं बोध्यम् / तच्च- "धरणितलाओ णं नक्खत्ते) इत्यादि सुगमम् / नवरमभिजिन्नक्षत्रं सर्वाभ्यन्तरं भंते ! उड्डे उप्पइत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारं नक्षत्रमण्मलमपेक्ष्य, एवं मूलादीन्यपि सर्वबाह्यादीनि वेदितव्यानि। (ता चरइ ? गोयमा !" इत्यन्तं वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्व- चंदविमाणे णमित्यादि) संस्थानविषयं प्रश्नसूत्रं सुगमम् / भगवानाहनियमात् / तत्राऽयमर्थः- धरणितलात् समयप्रसिद्धात् समभूतल (ता अद्धकविट्ठगेत्यादि) अर्द्धकपित्थमुत्तानीकृतमर्द्धमात्रं कपित्थं भूभागादूर्ध्वमुत्पत्य कियत्याऽबाधया अधस्तनं ज्योतिषं तारापटलं चार तस्येव यत् संस्थानं, तेभ्यः संस्थितमर्द्धकपित्थसंस्थानसंस्थितम्। चरति ? भगवानाह- गौतम! सप्तभिर्नवत्यधिकैर्योजन-शतैरित्येवंरूपया आह- यदि चन्द्रविमानमर्द्धमात्रकपित्थफलसंस्थानसंस्थितं, तत अबाधया अधस्तनं ज्योतिश्चक्रं चारं चरति / अथ उदयकाले अस्तमनकाले यदि वा तिर्यकपरिभ्रमत् पौर्णमास्यां सूर्यादिविषयमयाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह- (एवं सूरविमाणे कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते? कामं शिरस उपरि वर्तमान अट्ठहिं सएहिं चंद०) इत्यादि / एवमुक्तन्यायेन यथा- वर्तुलमुपलभ्यते? अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्तयोजन-शतैस्तथा परभागः दर्शनतो वर्तुलतया दृश्यमानत्वात् ? उच्यते - समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रविमानमशीत्यधिकै- इहाऽर्द्धकपित्थफलाकारं चन्द्रविमानंनसामस्त्येन प्रतिपत्तव्यम्, किंतु रष्टभिर्योजनशतैरुपरितनं तारारूपं नव-भिर्योजनशतैश्चारं चरति। तस्य चन्द्रविमानस्य पीठ, तस्य च पीठस्योपरि चन्द्रदेवस्य अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया अबाधाप्रश्नमाह- (जोइसस्स ज्योतिश्चक्रराजस्य प्रासादः, तथा कथञ्चनापि व्यवस्थितो यथा पीठेन णमित्यादि) ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहुल्यस्याध सह भूयान्वर्तुल आकारो भवति, सचदूरभावात् एकान्तरतः समवृत्ततया स्तनात्तलात् कियत्या अबाधया सूर्यविमानं चारं चरति ? गौतम ! जनानां प्रतिभासते, ततो न कश्चिद् दोषः / न चैतत् स्वमनीषिकया दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति / अत्र च जृम्भितम् / यदेतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपसूर्यसमभूभागादूर्व नवत्यधिकसप्तयोजनाऽतिक्रमे ज्योति- पुरस्सरमुक्तम्श्वक्रबाहुल्यमूलभूत आकाशप्रदेशप्रतरः, सोऽवधिमन्तव्यः / एवं अद्धकविट्ठागारा, उदयऽत्थमणम्मि कहं न दीसंति। चन्द्रादिसूत्रेऽपि। एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ?||1|| चार चरति। तथा चोपरितनं तारारूपंदशाधिके योजनशते ज्योतिश्चक्र उत्ताणऽद्धकविट्ठा-गाएं पीठं तदुवरि पासाओ। बाहुल्यप्रान्ते इत्यर्थः, चारं चरति / अथ गतार्थमपि शिष्य वड्डा लेखेण तओ, समवह दूरभावाओ॥२॥ व्युत्पादनार्थमाह- सूर्यादीनां परस्परमन्तरं सूत्रकृदाह-(सूर-विमाणाओ तथा सर्व निरवशेष स्फटिकमयंस्फटिकविशेषमणिमयं, तथा अभ्युद्गता इत्यादि) सूर्यविमानात् चन्द्रविमानं अशीतियोजनैश्वारं चरति / आभिमुख्येन सर्वतो विनिर्गता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसृता या सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति / प्रभा दीप्तिस्तया सितंशुक्लमभ्युद्गतोउच्छ्रित-प्रभासितं; तथा विविधा चन्द्रविमानाद् विंशत्या योजनैरुपरितनं तारापटलं चार-चरति। अत्र अनेकप्रकारा मणयश्चन्द्रकान्तादयो रत्नानि कर्केतनादीनि, तेषां सूचनामात्रत्वात् सूत्रेऽनुक्ताऽपि ग्रहाणां नक्षत्राणां च क्षेत्राणां च भक्तयो विच्छित्तिविशेषाः ताभि-चित्रमनेकरूपवत्, आश्चर्यवद् वा क्षेत्रविभागव्यवस्था मतान्तरश्रिता संग्रहणिवृत्त्यादौ दर्शिता लिख्यते- विविधमणिरत्नचित्रम्; तथा वातोद्भूता वायुकम्पिता विजयोऽभ्युदयशतानि सप्त गत्वोवं, योजनानां भुवस्तलात्। स्तत्संसूचिका वैजयन्त्यभिधाना याः पताकाः / अथवा विजया इति नवतिं च स्थितास्ताराः, सर्वाऽधस्तान्नभस्तले // 1 // वैजयन्तीनां पार्श्वक र्णिका उच्यते, तत्प्रधाना वैजयन्त्यो तारकापटलाद् गत्वा, योजनानि दशोपरि। विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, सूराणां पटलं तस्मा-दशीतिं शीतरोचिषः / / 2 / / छातिच्छत्राणि च उपर्युपरि स्थितातपत्राणि, तैः कलितं, ततो वातोधूत चत्वारितुततो गत्वा, नक्षत्रपटलं स्थितम्। विजय-वैजयन्तीपताकाच्छत्रातिच्छत्रकलितं, तुङ्गमुचम्, अत एव गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत्॥३॥ (गगनतलमणु लिहंतसिहरंति) गगनतलमम्बरतलमनुलिखत्, शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम्। अभिलायच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम्। त्रीणि त्रीणि च गत्वोचं, क्रमेण पटलं स्थितम्॥४॥ इति। जं०७ वक्ष०ा तथा जालानि जालकानि, तानि च भवनभित्तिषु लोके प्रतीतानि, (मंदरस्स णमित्यादि) ता इति पूर्ववत् / मन्दरस्य पर्वतस्य तदनन्तरेषु, विशिष्टशोभानिमित्तं रत्नानि यत्तद् जालान्तररत्नम्, जम्बूद्वीपगतस्य सकलतिर्यग्लोकमध्यवर्तिनः कियत्क्षेत्रमबा-धया सर्वतः सूत्रे चाऽत्र प्रथमैकवचनलोपो द्रष्टव्यः। तथा पञ्जरादुन्मीलितमिव कृत्वा चारं चरति ? भगवानाह-(ता एक्कारसेत्यादि) ता इति पूर्ववत् / बहिष्कृतमिव पञ्जरोन्मीलितमिव / तथा हि किल किमपि वस्तु एकादश योजनशतानि एकविंशत्यधिकानि अबाधया कृत्वा चारं चरति / पञ्जराद् वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमकिमुक्तं भवति ? मेरोः सर्वतः एकादशयोजनशतान्येकविंशत्यधिकानि | विनष्टच्छायत्वात् शोभते, एवं तदपि विमानमिति भावः / तथा